SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६४ ] [ स्वोपज्ञवृत्ति - गुर्जर भाषाभावानुवादयुते અને તપસ’બધી પ્રતિસેવના કુશીલ જાણવા. આ તપસ્વી છે, આ સયમી છે ઇત્યાદિ લેાકેાથી કરાતી પ્રશંસા સાંભળીને હુ પામે તે યથાસૂક્ષ્મ પ્રતિસેવનાકુશીલ છે. [૩૦] कषायकुशीलस्य पञ्च मेदान् विवेचयति जो नाणाई जुंजइ, कसायओ सो कुसीलओ तत्थ । चरणम्मि सावदाणा, मणसा कुविओ अहासुमो ॥ ३१ ॥ 'जो नोणाइ'त्ति । यः 'कषायतः ' संज्वलनकषायोदयात् 'ज्ञानादि' ज्ञानं दर्शनं तपो वा 'युनक्ति' स्वविषये व्यापारयति सः 'तत्र' ज्ञाने दर्शने तपसि च कुशीलः कषायतो द्रष्टव्यः । 'चरणे' चारित्रे कषायकुशीलश्च शापदानात् । यथासूक्ष्मश्च 'मनसा' मनोमात्रेण 'कुपितः ' क्रोधाविष्टः, कोपश्च मानमायालोभानामप्युपलक्षणम्, तदुक्तम् — “मणसी कोहाईए, णिसेवयं होमो | "ति ॥ ३१॥ કષાયકુશીલના પાંચ ભેદાનુ. વિવેચન કરે છેઃ જે સંજવલન કષાયના ઉદયથી જ્ઞાન, દર્શન અને તપના પેાતાના માટે ઉપયાગ કરે (અર્થાત્ જ્ઞાનાદિથી પેાતાની આજીવિકા ચલાવે કે યશ આદિ મેળવે) તે અનુક્રમે જ્ઞાન સંબ ́ધી, દશ નસ’બધી અને તપસ`બધી કષાયકુશીલ છે. જે ખીને શાપ આપે તે ચારિત્રકષાયકુશીલ છે. માત્ર મનથી ક્રોધાદિ કષાય કરે તે યથાસૂક્ષ્મ કષાયકુશીલ છે. કહ્યુ` છે કે “મતથી ક્રોધાદિ કરનાર યથાસૂક્ષ્મ કાયકુશીલ છે.” [39] अभिप्रायान्तरमाह कोहाइर्हि अण्णे, नाणाइविराहणेण इच्छति । नाणाइकुसीलं तह, अवरे लिंगं तवद्वाणे || ३२ ॥ हाइहिं'ति । अन्ये व्याख्यातारः क्रोधादिभिर्ज्ञानादिविराधनेन ज्ञानादिकुशीलं कषायत इच्छन्ति, तदुक्तं पञ्चनिर्ग्रन्थीप्रकरणे - " अहवा वि कसाएहिं नाणाइणं विराहगो जो उ । सोनाणाइकुसीलो, ओ वक्खाणभेणं ।। १ ।। " ति । तथाऽपरे पञ्चसु भेदेषु द्विविधेऽपि कुशीले विचार्यमाणे तपःस्थाने लिङ्गमिच्छन्ति, तदुक्तम् – “अन्ने लिंगकुसीलं, तु तवकुसीलस ठाणए बिंति”त्ति । तंत्र भगवत्यां तावत्तपःस्थाने लिङ्गमेव पठ्यते, तदुक्तम् — “कुसीले णं भंते ! कतिविहे पण्णत्ते ! गोयमा ! दुविहे पण्णत्ते, तंजहा-पडि सेवणाकुसीले य कसायकुसीले य । पडि सेवणाकुसीले गं भंते ! कतिविहे पणते ? गोयमा ! पंचविहे पन्नत्ते, तंजहा - नाणपडि सेवणाकुसीले दंसणपडि सेवणाकुसीले चरित्तपडि सेवणाकुसीले लिंगपडि सेवणाकुसीले अहासुद्दुमपडि सेवणाकुसीले णामं पंचमे । कसायकुसीले ण भंते! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा - नाणकसायकुसीले दंसणकसायकुसीले चरित्तकसायकुसीले लिंगक सायकुसीले हम कषायकुसीले णामं पंचमे "त्ति । भाष्यादौ त्वेवं पठयते - " नाणे दंसण चरणे, तवे अ अहमुहुम अ बोवे । पडिसेवणाकुसीलो, पंचविहो ऊ मुणेयश्वो ॥ १ ॥ "त्ति " एमेव कसायम्मि वि पंचविहो होइ सो कुसीलो उ । "त्ति ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001508
Book TitleGurutattvavinischay Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1987
Total Pages294
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Principle, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy