SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५२ ] [ स्वोपशवृत्ति - गुर्जर भाषाभावानुवादयुते 'धम्मक पि जो करेइ आहारादिणिमित्तं वत्थपायादिणिमित्तं जसत्थी वा वंदनादिपू आणिमित्तं वा सुत्तत्थपोरसिमुकवावारो अहो अ राओ अ धम्महादिपढण कहणलग्गो ।' तदेवास्य केवलं कर्म तत्कर्मा एवंविधः काथिको भवति । चोअग आह - 'नणु सज्झाओ पंचविहो वायणादिगो, तस्स पंचमो भेदो धम्मकहा, तेण भव्वसत्ता पडिबुज्झति, तित्थे अ अवुच्छिती पभावणा य भवति अतो ताओ गिज्जरा चेव भवति, कह काहिअत्तं पडिसिज्झइ ? ।' आचार्य आह कामं खलु धम्मकहा, सज्झायस्सेव पंचमं अंगं । अवुच्छिती य तओ, तित्थस्स पभावणा चेव ॥ १ ॥ पूर्वाभिहितनोदकानुमते कामशब्दः खलुशब्दोऽवधारणार्थे, किमवधारयति ? इमं सज्झायस्स पंचमं चेव अंग धम्मकहा, जइ अ एवं ' तह वि य न सध्वकालं, धम्मकहा जीइ सव्वपरिहाणी | नाउं च खित्तकालं, पुरिसं च पवेद धम्मं ॥ १ ॥ ' जओ पडिलेहणाइसंजमजोगाणं सुत्तत्थपोरिसीण य आयरियगिलाणमाकाहिअत्तं कायव्वं, जया पुण धम्मं कहेइ तथा गाउं साहुसाहुणीण खित्तं ति, ओमकाले बहूणं साहुसाहुणीणं उवग्गहकरा इमे दाणसड्ढादी भविस्संति ि धम्मं कहे, रायादिपुरिसं वा नाउं कहिज्जा, महाकुले वा इमेण इक्केण उवसंतेणं बहु उवसमंतीति कहिज्जा । सत्वं कालं धम्मो न कहेअव्वो, दिकिच्चा य परिहाणी भवइ, अतो न बहु जणववहारेसु नडनट्टादिसु वा जो पेक्खणं करेइ सो पासणिओ 'लोइअववहारेसुं, लोइअसत्थादिएसु कज्जेसु । पासणिअत्तं कुणई, पासणिओ सो उ णावो ॥१॥ 'लोइअववहारेसुं'ति, अस्य व्याख्या - 'साहारणे विरेगे, साहइ पुत्तपडए अ आहरणं । दुण्ह य इक्को पुत्तो, दुन्नि अ महिलाओ एगस्स ॥ १ ॥ दुहं सामन्नं-- साधारणं तस्स विरेगो-- विभयणं तत्थन्ने पासणिया छेत्तुमसमत्था सो भावत्थं गाउं छिंदति, कहं ? इत्थ उदाहरणं भन्नति -- एगस्स वणिअस्स दो महिलाओ, तत्येगाए पुत्ते एअं उदाहरण नमुकारणिज्जत्तीए पगडं, आहरणं पि जहा तत्येव । एवं अन्नेसु बहुसु लोगववहारेसु पासणिअत्तं करेइ छिंदति वा । 'लोइय सत्थादिसु 'त्ति, अस्य व्याख्या 'छंद गिरुतं सद्द, अत्थं वा लोइआण सत्थाणं । भावत्थं च पसाहइ, छलिआई उत्तरे सउणे ॥१॥ छंदादिआणं लोगसत्थाणं सुत्तं कहेइ अत्थं वा, अहवा अत्यं सेतुमादिआगं बहूणं कव्वाणं कोडिल्लयाण य वेसिअमादिआण य भावत्थं पसाहइ, छलिअं सिंगारकहा थीवण्णगादी । 'उत्तरे'त्ति ववहारे उत्तरं सिक्खवेइ, अहवा उत्तरे विसउणकहादीणि कहर | ममीकार करतो मामओ- 'आहारउवहिदेहे, वीआरविहारवसहिकुलगामे । पडिसेहं च ममत्तं, जो कुणई मामगो सो उ ॥ १ ॥ उबगरणादिसु जहासंभवं पडिसेहं करेइ मा मम उवगरणं कोई गिरहइ, ऐवं अन्नेसु वि वीआरविहारभूमिमादिसु पडिसेहं सगच्छपरगच्छयाणं वा करेइ, आहारादिरसु चैव सव्वेसु ममत्तं करेइ भावपडिबंध एवं करितो मामओ भवति । विविधदेसगुणेहिं पडिबद्धो मामओ इमो -- 'अह जारिसओ देसो, जे अ गुणा इत्थ सस्सगोणादी । सुंदरअभिजायजणो, ममाइ णिकारणा वदति ॥ १ ॥ | " 'अह' ति अयं जारिसो देसो रुक्खबावीसरतलागोवसोभिओ एरिसो अन्नो नत्थि सुहविहारो, सुलभ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001508
Book TitleGurutattvavinischay Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1987
Total Pages294
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Principle, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy