SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्चये तृतीयोल्लासः ] [२१ પ્રશ્ન :- પિતાનો શિષ્ય બનાવ્યા વિના પણ ભણાવી શકાય અને આચાર્યપદે પણ સ્થાપી શકાય, તે પિતાને શિષ્ય બનાવવાનું શું કારણ? ઉત્તર :- સ્વગચ્છના સાધુઓને “આ અમારો છે” એવી મમત્વબુદ્ધિ થાય, અથવા સ્વગછના સાધુઓને અને તેને પણ પરસ્પર “અમે ગુરુબંધુઓ (સહાયક) છીએ” એવી મમત્વબુદ્ધિ થાય, (આવી મમત્વબુદ્ધિથી પરસ્પર ધર્મ–સ્નેહ વધે અને મર્યાદાઓ બરાબર જળવાય વગેરે લાભ થાય) માટે પોતાને શિષ્ય બનાવે. તદુપરાંત એ પણ કારણ છે કે શિષ્ય બનાવીને તેને પોતાનો ન કર્યો હોય (બાંધ્યો ન હોય તે તે જાતે જ કદાચ જતો રહે, અથવા તેને પૂર્વાચાર્ય તેને લઈ પણ જાય. આ દોષને દૂર કરવા પણ દિગબંધ આપે [૨૫] आयरियए कालगए, परिअतम्मि गच्छं तु । . अपढ़ते य पदंते, भेाऽणेगा उ आभव्वे ॥ २६ ॥ 'आयरिएत्ति । आचार्य कालगते सति 'तस्मिन्' निबद्धाचार्य तु गच्छं परिवर्तयति सति पठति अपठति चाभाव्येऽनेके भेदा भवन्ति, तथाहि-नोदिता अपि गच्छसाधवो यदि न पठन्ति तदा प्रथमवर्षे कालगताचार्यसाधारणो लाभः, यत् प्रतीच्छका उत्पादयन्ति तत्तस्यैवाभवति, यच्चेतरे गच्छ साधव उत्पादयन्ति तत्तेषामेवाभवतीति भावः । द्वितीये वर्षे यत्क्षेत्रोपसंपन्नो लभते तत्तेऽपठन्तो लभन्ते । तृतीये च वर्षे यत्सुखदुःखोपसम्पन्नो लभते तत्ते लभन्ते । चतुर्थे तु वर्षे कालगताचार्यशिष्या अनधीयाना न किञ्चिल्लभन्ते । तत्र क्षेत्रोपसम्पन्नलभ्यम्-अनन्तरपरम्परवल्लीबद्धा द्वाविंशतिमातापित्रादयः, पूर्वपश्चात्संस्तुताश्च प्रपौत्रश्वशुरादयः, मित्राणि च सहजातकादीनि न तु दृष्टाभापिताः । सुखदुःखोपसम्पन्नलभ्यं चैतदेव मित्रवर्जम् , अयमपठतः शिष्यानधिकृत्य विधिरुक्तः । ये तु तेषां शिष्याः पठन्ति तानधिकृत्य पुनरयं विधिरुच्यते-कालगताचार्याणां हि चतुर्विधो गणो भवेत्-शिष्याः शिष्यिकाः प्रतीच्छकाः प्रतीच्छिकाश्च । एतेषां पूर्वादिष्टपश्चादुदिष्टयोः संवत्सरसङ्ख चया एकादश गमा भवन्ति । पूर्वोदिष्टं यत्तेनाचार्येणोद्दिष्ट जीवता सता, यत्पुनः प्रतीच्छकाचार्येणोद्दिष्टं तत्पश्चादुद्दिष्टम । तत्र यदाचार्येण जीवता प्रतीच्छकस्य पूर्वमुद्दिष्टं तदेव पठन् प्रथमे वर्षे यत्सचित्तमचित्त वा लभते तत्कालगताचार्यस्याभवतीत्येको विभागः १ । अथ पश्चादुदिष्टं पठति प्रतीच्छकस्ततः प्रथमसंवत्सरे यत्सचित्तादिक लसते तत्प्रवाचयत आचार्यस्याभवतीति द्वितीयो विभागः २ । पूर्वोदिष्ट पश्चादुद्दिष्टं वा पठतः प्रतीच्छकस्य द्वितीये वर्षे सचित्तादिकं सर्वमपि प्रवाचयत आभवतीत्येष तृतीयो विभागः ३ । शिष्यस्य कालगताचार्येण प्रतीच्छकाचार्येण वा यदुद्दिष्टं भवेत्तदसौ पठन् यत्सचित्तादिकं लभते तत्सर्व प्रथमे संवत्सरे कालगताचार्यस्याभवतीत्येष चतुर्थो विभागः ४ । शिष्यस्य पूर्वोदिष्टमधीयानस्य द्वितीये वर्षे सचित्तादिकं कालगताचार्यस्याभवतीति पञ्चमो विभागः ५ । पश्चादुद्दिष्ट एठतः शिष्यस्य द्वितीये वर्षे सचित्तादिकं प्रवाचयत आभवतीति पयो विभागः ६ । पूर्वोद्दिष्टं पश्चादुदिष्टं वा पठति शिष्ये शिष्याकिं तृतीये वर्षे सर्वमपि प्रवाचयत आभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001508
Book TitleGurutattvavinischay Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1987
Total Pages294
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Principle, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy