SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ गुरुतत्त्वविनिश्वये तृतीयोल्लास : ] अत्र कश्चिदाह नणु वंदणिज्जयाए, सुविहिअभावो ण जुज्जए अंगं । जं सो छउमत्थाणं, दुन्नेयो लिंगमिय अंगं ॥ १३३ ॥ ; ''ति । ननु वन्दनीयताया अङ्गं सुविहितभावो न युज्यते, 'यत्' यस्मात् 'सः' सुविहितभावः 'छद्मस्थानाम्' अनुपहतघातिकर्मणां दुर्ज्ञेयः, अयं सुविहितोऽसुविहितो वेत्यन्तर्गतभावस्य दुखगमत्वाद् । अयं भावः - वन्दनीयत्वं तावदिष्ट साधनवन्दनकत्वम्, तज्ज्ञानं च पुरोवर्त्तिन्यवश्यमपेक्षितम्, अन्यथा पुरोवर्त्तिनि वन्दनप्रवृत्त्यसिद्धेः । तत्र च प्रमाणगवेषणायां न तावत्सुविहितभावोऽनुमानतयाऽङ्ग गमकमित्यर्थः, अनवगतत्वाद्धेतोश्च निश्चितस्यैव साध्यसिद्धिक्षमत्वात् नापि प्रत्यभिज्ञानतया, यतो यद्धर्मावच्छेदेन प्रत्यभिज्ञाविधेयमनुभूतं पुरोवर्त्तिनि तद्धर्मज्ञानमेव प्रत्यभिज्ञानरूपं प्रमाणमित्यस्माकमभ्युपगमः, यथा -- ' -- "पयोऽम्बुभेदी हंसः स्यात्" इतिवाक्यात् पयोऽम्बुभेदित्वावच्छेदेन हंसपदवाच्यत्वानुभवे सति पुरोवर्त्तिनि पयोऽम्बुभेदित्वज्ञानं हंसपदवाच्यत्वप्रत्यभिज्ञायाम्, व्यवस्थितं चैतदाकरे, तदिह सुविहितो वन्दनीय इतिवाक्यात्सुविहितत्वावच्छेदेन वन्दनीयत्वानुभवात्पुरोवर्त्तिनि सुविहितत्वज्ञानं वन्दनीयत्वे प्रमेये प्रत्यभिज्ञारूपतयाऽऽश्रयणीयं स्यात्तदपि दुर्लभमेवेति । इति हेतोः 'लिङ्ग' रजोहरपतग्रहगोच्छकादिधरणलक्षणमङ्गम्, तस्य सुप्रतीतत्वात् । 'अयं वन्दनीयः, लिङ्गधारित्वात्, अयं लिङ्गधारी अतो वन्दनीयः' इत्यनुमानप्रत्यभिज्ञानयोरबाधितप्रसरत्वात् । एवं प्रवृत्त्यङ्गतयाऽपि लिङ्गमेवादरणीयं न तु सुविहितभावो दुखगमत्वात् । भवति चेष्टसाधनतावच्छेदकतया प्रवृत्यङ्गमपि तदेव, पुरोवर्त्तिनीष्टसाधनतावच्छेदकज्ञानस्य प्रवर्त्तकत्वात् । अत एवेदं रजतमिति - ज्ञानस्य रजतप्रवृत्तौ हेतुत्वात् अन्ययाख्यातिसिद्धेस्तत्र तत्र प्रदर्शितत्वादिति द्रष्टव्यम् || १३३ ।। (मा वर्णन सांलजीने) वाही पूर्वपक्ष १२ : [ १११ સુવિહિતા જ વંદનીય છે” એમ ઉપર કહ્યું. તેના અથ એ થયેા કે જેનામાં सुविहितपाशु (सुसाधुता) होय ते वहनीय छे, मेथी वहनीयतानु अंग (अ) સુવિહિતભાવ થયેા. પણ વિચારતાં આ કથન યાગ્ય નથી, વંદનીયતામાં કારણ સુવિહિત ભાવ ક્યો તે ઘટતું નથી. કારણકે છદ્મસ્થાને સુનિહિતલાવ દુÌય છે, અર્થાત્ જેને ઘાતી કર્મના ક્ષય થયા નથી, તેવા જીવાને આ સુવિહિત છે કે અસુવિહિત છે ? એમ તેના અંતઃકરણના ભાવ જાણવા મુશ્કેલ છે. ભાવા -જેનું વંદન ઇષ્ટસાધન છે, તે વંદનીય છે. અર્થાત્ જેને વંદન કરવાથી ઈષ્ટની સિદ્ધિ થાય તે વંદનીય છે. આથી આનું વંદન ઈષ્ટસાધન છે, એવુ' જ્ઞાન સામે રહેલ વંદન કરનારમાં હાવુ· અવશ્ય જરૂરી છે, અન્યથા તે વ્યક્તિ વંદનની પ્રવૃત્તિ કરી શકે નહિ. વળી સુવિહિતભાવ વંદનીયતાનું અંગ (કારણ) છે કે નહિ ?તે વિષયમાં પ્રમાણને આશ્રયીને વિચારવામાં આવે તે સુવિહિતભાવ અનુમાનથી (‘આ વંદનીય છે' એમ) એક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001508
Book TitleGurutattvavinischay Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorRajshekharsuri
PublisherJain Sahitya Vikas Mandal
Publication Year1987
Total Pages294
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Principle, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy