________________
४७
प्रबोधिनी टीका पद ८ सू० १ संज्ञापदनिरूपणम्
"
आहारसन्नोवउत्ता' उत्सन्नं कारणम् - वाहुल्येन वाह्यकारणम्, प्रतीत्य - आश्रित्य, वाह्यकारणापेक्षयेत्यर्थः बाहुल्येन तिर्यग्योनिका आहारसंज्ञोपयुक्ता भवन्ति, न शेषसंज्ञोपयुक्ताः, तथैव प्रत्यक्षत उपलभ्यमानत्वात्, 'संतभावं पडुच्च आहारसम्नोवउत्ता वि जाव परिग्गहसनोवउत्ता व संततिभावम् आन्तरमनुभवभावं प्रतीत्य- आश्रित्य आन्तरभावापेक्षयात्वि त्यर्थः, आहारसंज्ञोपयुक्ता अपि तिर्यग्योनिका भवन्ति, यावत् - भयसंज्ञोपयुक्ता अपि, मैथुन, संज्ञोपयुक्ता अपि परिग्रहसंज्ञोपयुक्ता अपि भवन्ति, गौतमः पृच्छति - 'एएसि णं भंते । तिरिक्खजोणियाणं आहारसनोवउत्ताणं जाव परिग्गहसन्नोवउत्ताण य कयरे कयरेहिंनो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु तिर्यग्योनिकानाम् आहारसंज्ञोपयुक्तानां यावत्-भयसंज्ञोपयुक्तानां मैथुनसंज्ञोपयुक्तानां परिग्रहसंज्ञोपयुक्तानाश्च मध्येकतरे कतरेभ्योऽल्पा वा, बहुका बा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् आह'गोमा !' हे गौतम ! 'सव्वत्थोवा तिरिक्खजोणिया परिग्गहसनोवउत्ता' सर्वस्तोकाः - सर्वापेक्षयाऽल्पा तिर्यग्योनिकाः परिग्रहसंज्ञोपयुक्ता भवन्ति तेषां परिग्रहसंज्ञायाः स्तोकका -
श्रीभगवान् हे गौतम! बाह्य कारणों की अपेक्षा बहुलता से तिर्यच आहारसंज्ञा में उपयुक्त (उपयोग वाले) होते हैं, क्योंकि प्रत्यक्ष ऐसा ही देखा जाता है । सन्ततिभाव अर्थात् आन्तरिक अनुभाव की अपेक्षा से तिर्यंच भयसंज्ञा में भी उपयुक्त होते हैं, मैथुनसंज्ञा में भी उपयुक्त होते हैं और परिग्रहसंज्ञा में भी उपयुक्त होते हैं ।
श्री गौतम - हे भगवन् ! आहारसंज्ञा में उपयुक्त यावत् भयसंज्ञा में उपयुक्त, मैथुनसंज्ञा में उपयुक्त और परिग्रहसंज्ञा में उपयुक्त तिर्यंचों में कौन किस की अपेक्षा अल्प, बहुत, तुल्य अथवा विशेषाधिक होते हैं ?
श्रीभगवान् हे गौतम! सब से कम तिर्येच परिग्रहसंज्ञा में उपयुक्त होते हैं, उन की परिग्रहसंज्ञा अल्पकालिक होने से पृच्छा के समय थोडे ही पाये जाते | मैथुनसंज्ञा में उपयुक्त तिर्यच परिग्रहसंज्ञा वालों की अपेक्षा संख्यातगुणा શ્રી ભગવાન હૈ ગૌતમ ! બાહ્યકારણેાની અપેક્ષાએ બહુલતાથી તિય ચ આહાર સ જ્ઞામાં ઉપર્યુક્ત (ઉપયોગવાળા) થાય છે, કેમકે પ્રત્યક્ષ એવું જ દેખાય છે. સન્તતિભાવ અર્થાત્ આન્તરિક અનુભવના ભાવની અપેક્ષાએ તિય ચ ભયસ’જ્ઞામાં પણ ઉપયુક્ત થાય છે, મૈથુન સંજ્ઞામાં પણ ઉપયુક્ત થાય છે અને પરિગ્રહ સ’જ્ઞામાં પણ ઉપયુક્ત થાય છે.
શ્રી ગૌતમસ્વામી –હે ભગવન્! આહાર-સ જ્ઞામાં ઉપયુક્ત યાવત્ ભય સંજ્ઞામાં ઉપયુકત મૈથુન સ જ્ઞામા ઉપયુકત અને પરિગ્રહ સ ંજ્ઞામા ઉપયુકત તિ ચેામાં કેણુ કોની અપેક્ષાએ मस्थ, धर्षा, तुझ्य अथवा विशेषाधिः थाय छे ?
શ્રી ભગવાન—હે ગૌતમ! ખધાથી એછા તિર્યંચ પરિગ્રહ સ ́નામા ઉદ્યુત થાય છે, તેમને પરિગ્રહ સંજ્ઞા' અલ્પકાલિક હાવાથી પૃચ્છાના સમયે થાડા જ મળી આવે છે.