________________
प्रमैयवाधिनी टीका पद ८ सू० १ संज्ञापदनिरूपणम् धिका वा भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! - 'सव्वत्थोवा नेरइया मेहुणसनोवउत्ता' सर्वस्तोमा:-सर्वेश्यः अल्पाः नैरयिकाः मैथुनसंज्ञोपयुक्ता भवन्ति, नैरयिकाणां नयननिमीलनमात्रमपि सुखित्वाभावेन केवलमनवर तमतिप्रवलदुःखानलैः दंदह्यमानशरीरत्वात् तया चोक्तम्
"अच्छि निमीलणमेत्तं नत्थि मुहं दुक्खमेव पडिवद्धं । । . नरए नेरइयाणं अहोनितं पच्चमाणाणं ॥१॥ - छाया- अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धम् ।।
नरके नैयिकाणाम् अहर्निशं पच्यमानानाम् ॥१॥ : अतएव 'तेपां मैथुनेच्छा न भवतीति भावः । परं यदि कदाचित् क्वचित् केपाञ्चित् ' नैरयिकाणां तदिच्छा भवति साऽपि च स्तोककाला एवेति पृच्छा समये स्तोका एव मैथुन
संज्ञोपयुक्ता भवन्ति, तेभ्यः-'आहारसनोवउत्ता संखिज्जगुणा' आहारसंज्ञोपयुक्ताः संख्येयगुणा भवन्ति, दुःखिनामपि प्रचुराणां प्रचुरकालञ्चाहारेच्छायाः सद्भावात् , भावतः पुच्छाकौन किसकी अपेक्षा अल्प, बहुत, तुल्य अथवा विशेषाधिक है ?
श्रीभगवान्-हे गौतम ! मैथुनसंज्ञा में उपयोग वाले नारक लब से कम हैं, क्योंकि उन्हें निमेष मात्र भी सुख का अनुभव नहीं होता । वे निरन्तर प्रबल .. दुःख रूपी आग में जलते ही रहते हैं। कहा भी है-'दिन-रात दुःख की अग्नि
में पचने वाले नारकों को आंख का पलक गिराने जितने समय में भी सुख नहीं होता, निरन्तर दुःख ही दुःख होता है। ऐसी स्थिति में उनको मैथुन की इच्छा नहीं होती है, किन्तु कदाचित् क्वचित् किसी को हो भी जाय तो वह थोडे से समय तक ही रहती है, अतः प्रश्न के समय अल्प नारक ही मैथुनसंज्ञा में उपयोग वाले होते हैं। मैथुनसंज्ञा के उपयोग वालों की अपेक्षा आहारसंज्ञा में उपयोग वाले संख्यालगुणा अधिक है, क्योंकि उन दुःखी नारकों में प्रचुर काल तक आहार की इच्छा धनी रहती है । यह भी संभव है कि पृच्छा के समय કેણ કેની અપેક્ષાએ અલ્પ, ઘણુ, તુલ્ય અથવા વિશેષાધિક છે ? * શ્રી ભગવાનું.- હે ગૌતમ મિથુન સત્તામા-ઉપગવાળા, નારક છે બધાથી ઓછા છે. કેમકે તેઓને નિમેષ માત્ર પણ સુખનો અનુભવ નથી હતું. તેઓ નિરન્તર પ્રબલ દુખ રૂપી આગમાં બળતા જ રહે છે. કહ્યું પણ છે –રાતદિવસ દુઃખના અગ્નિમાં શેકાતા નારકેને આખના પલકારા જેટલા સમયમાં પણ સુખ મળતુ નથી, તેમને નિરન્તર દુ ખ જ દુખ થાય છે. એવી સ્થિતિમાં એમને મૈથુનની ઈચ્છા નથી થતી, કિન્તુ કદાચિત કવચિત્ કેઈને થઈ જાય તે તે થોડા સમય સુધી જ રહે છે. તેથી પ્રશ્નના સમયે અલ્પનારક જ મૈથુન સંજ્ઞામા ઉપગવાળા થાય છે. થુિનસ જ્ઞાના ઉપગવાળાની અપેક્ષાએ આહાર સંજ્ઞામાં ઉપગવાળા સંખ્યાત ગણું અધિક છે, કેમકે બે દુઃખી નારકમાં પ્રચર કાળ