________________
प्रज्ञापन _ 'गोयमा !' हे गौतम ! 'ओसन्न कारणं पडुच्च भयसनोवउत्ता' उत्सम्बर कारणं वारल्येन ___ बाह्य कारणम् प्रतीत्य-आश्रित्य नरयिका भयसंज्ञोपयुक्ता भवन्ति, उत्सन्न शब्दस्य वाद्य :: बाहुल्यार्थकता च बोध्या, तया च तेषां सर्वतः प्रभूतानि परमाधोत्पादका यः शूलगक्ति- कुन्तादीनि भयोत्पादकानि भवन्ति, 'संतइभावं पडच आहारसनोवउत्ता वि नाव परिग्गह• सनोवउत्ता वि' सन्ततिभावस्-आन्तरमनुभवभावं, प्रतीत्य आश्रित्य-आन्तरानुभव मावापेक्ष• येत्यर्थः नरयिका आहारसंज्ञोपयुक्ता अपि यावत् भयसंज्ञोपयुक्ता अपि मैथुनसंज्ञोपयुक्तता अपि, - परिग्रहसंज्ञोपयुक्ता अपि भवन्ति, अथैतेपां नैरयिकाणामल्पबहुत्वं प्ररूपयितुं गौतनः पृच्छति। 'एएसिणं भने ! गैरइयाणं आहारसम्मोउत्ताणं, भयसन्नोवउत्ताणं, मेदुणसम्नोवउत्ताणं, परि
ग्गहसनोचउत्ताण य कयरे कयरे हितो अप्पा वा, वहुया वा, तुल्ला वा विसेसादिया वा?" - हे भदन्त ! एतेपां खलु नरयिकाणां आहारसंज्ञोपयुक्तानां, अयसंज्ञोपयुक्तानां, मैथुनसंज्ञोपयुक्तानां परिग्रहसंज्ञोपयुजानाञ्च मध्ये कतरे कतरेभ्योऽल्पा वा, बहुका चा, तुल्या वा विशेपा.
श्रीभगवान्-हे गौतम ! बहुलता से वाह्य कारणों की अपेक्षा नारक भयसंज्ञा के उपयोग बाले होते हैं। सूलपाठ में प्रयुक्त 'ओखन्न' शब्द बहुलता ले , बाह्य का वाचक है । नारकों में परमाधार्मिक देवों के द्वारा विक्रिया किये हुए
शूल, शक्ति, माला आदिक शस्त्रों का भय बहुत रहता है । संततिभाव अर्थात् - आन्तरिक अतुमवरूप भाव की अपेक्षा से नारक जीव आहारसंज्ञा में भी उप-युक्त होते हैं, मैथुनसंज्ञा में भी उपयुक्त होते हैं और परिवहसंज्ञा में भी उपयुक्त होते हैं। तात्पर्य यह है कि यों तो नारकों में आहारादि सभी संज्ञाएं होती हैं परन्तु भयतज्ञा अधिक होती है। - अब संक्षाओं की अपेक्षा से नारकों का अल्पबहुत्व प्रदर्शित करते हैं. .. श्रीगीतल-हे भगवन् ! आहारसंज्ञा में उपयोग वाले, भयसंज्ञा में उपयोग वाले, मैथुनसंज्ञा से उपयोग वाले और परिग्रहसंज्ञा में उपयोग वाले नारकों में . શ્રી ભગવાન–હે ગૌતમ બહુલતાથી બાહ્ય કારણેની અપેક્ષાએ નારક ભયસ જ્ઞાના अपयेवा थाय हे भूखपाना 'प्रयुत' 'ओसन्न' श६ मताथी पाना पाय - બને છે. નારકમાં પરમધામિક દેના દ્વારા વિક્રિયા કરેલા શુલ શક્તિ ભાલા વિગેરે શન લાય ઘણો રહે છે. “સતતિ ભાવ અર્થાત્ આન્તરિક અનુભવરૂપ ભાવની અપેક્ષાએ નારક જીવ આહાર તે સામા પણ ઉપયુક્ત થાય છે. મિથુન સત્તામાં પણ ઉપયુક્ત થાય છે અને પાર જ્ઞામાં પણ ઉપયોગી થાય છે. તાત્પર્ય એ છે કે આમ તો નારમાં આહારાદિ બધી સંજ્ઞાઓ થાય છે. પરંતુ ભયસ જ્ઞા અધિક હોય છે.. , હવે સત્તાઓની અપેક્ષાએ નારકેના અ૫ બહુ પ્રદર્શિત કરે છે
શ્રી ગૌતમરવારી –હે ભગવન્ ! આહાર સંજ્ઞામાં ઉપયોગવાળા, ભય સંજ્ઞામાં ઉપગવાળા, મિથુન સંજ્ઞામાં ઉપગવાળા, અને પરિગ્રહ સંગ્રામ ઉપગવાળા નારકમાં