Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६४
-
सूर्यप्रज्ञप्तिसूत्रे इत्यादि, सः सूर्यः सर्वबाटोत्तरार्द्धमण्डलादिप्रदेशादूर्ध्व शनैः शनैः सर्ववाह्यानन्तरद्वितीय दक्षिणार्द्धमण्डलाभिमुखं संक्रामन् तस्मिन्नेवाहोरात्रेऽतिक्रान्ते सति अभ्यन्तरं प्रविशन् द्वितीयं पण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे उत्तरस्मात्--उत्तरदिग्मावि सर्वबाह्यमण्डलगतादन्तरात् सर्ववाद्यान्तरार्द्धमण्डलगताष्टाचत्वारिंशद् योजनैकषष्टिभागाभ्यधिक तदनन्तरार्वाग्भावि योजनद्वयनमाणाद' अपान्तरालरूपाद्भागात् । 'तस्साइ पएसाए' इत्यादि, तस्य-दक्षिणदिग्भाविनः सर्ववाद्याभ्यन्तरस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य प्रवृतस्थ, । 'बाहिराणंतरं' इत्यादि, सर्वबाह्यस्य मण्डलस्यानन्तरामभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति, अत्रापि चारे आदिप्रदेशादूर्ध्व तथा कथंचनाप्यभ्यन्तराभिमुखं वर्तते येनाहोरात्रपर्यन्ते सर्वबाद्यान्मण्डलादभ्यन्तरस्य तृतीयस्यार्द्धमण्डलस्य सीमायां वह सूर्य सर्वबाह्य उत्तराईमंडल के आदि प्रदेश से ऊर्ध्व में धीरे धीरे सर्वबाह्य अनन्तर दूसरे दक्षिणार्द्धमंडलाभिमुख संक्रमण करता हुवा वह अहोरात्र समाप्त होने पर अभ्यन्तर मंडल में प्रवेश करके दूसरे छहमास को प्राप्त करता हआ दूसरे छह मास के प्रथम अहोरात्र में उत्तरदिग्वति सर्वबाह्यमंडलगत तदनन्तर के सर्ववाद्यमंडल के अनन्तरार्द्धमंडलगत योजन के इकसठिया भाग तदनन्तर के समीपवति दो योजन प्रमाणवाले अपान्तराल रूप भाग से (तस्साइपएसाए) इत्यादि दक्षिणदिग्भावि सर्वबाह्याभ्यन्तर दक्षिणार्द्धमंडल के आदिप्रदेश का आश्रय कर के (बाहिराणंतरं) इत्यादि सर्वबाह्यमंडल के अनन्तरवां अभ्यन्तर दक्षिणार्द्धमंडल की संस्थिति में उपसंक्रमण कर के गति करता है यहां पर भी गति में आदि प्रदेश से ऊर्ध्व में जिम किसी प्रकार से आभ्यन्तराभिमुख प्रवर्तमान होता है। जिससे अहोरात्र के पर्यन्तभाग में सर्वबाह्यमंडल के अभ्यन्तर के तीसरे अर्द्धछ. तथा अन्य सौथी नानी ॥२ भुइतनी हिस थाय छे. (एस ) त्या मानी मथ पूति रीते छे. (से पविसमाणे) छत्याहि ते सूर्य सपा उत्तराध भगना माह પ્રદેશથી ઉપરથી ધીરે ધીરે સર્વબાહ્ય અનંતર બીજા દક્ષિણાર્ધ મંડલાભિમુખ સંક્રમણ કરીને તે અહોરાત્ર સમાપ્ત થાય ત્યારે અભ્યત્તર મંડળમાં પ્રવેશ કરીને બીજા છ માસના પહેલા અહેરાત્રમાં ઉત્તર દિશા સંબંધી સર્વ બાહ્ય મંડળાન્તર્ગત સર્વબાહ્ય મંડળના અનન્તરાદ્ધ મંગળગત જનને એકસડિયા ભાગ તદન્તરના સમીપતિ બે જન પ્રમાણ
७n Aपात ३५ माथी (तस्साइपएसाए) छत्याहि क्षिहिमावि सव माद्यान्यन्तर हसिया मना माहि प्रशनो आश्रय शने (बाहिराणंतरं) त्याहि समागम जानी પછીના આન્તર દક્ષિણાર્ધ મંડળની સંસ્થિતિમાં ઉપસક્રમણ કરીને ગતિ કરે છે. અહીંયા પણ ગતિમાં આદિપ્રદેશની ઉપરમાં જે કોઈ પ્રકારથી આભ્યન્તરાભિમુખ પ્રવર્તમાન થાય છે. જેથી અહેરાત્રીના પર્યન્તભાગમાં સર્વબાહ્યમંડળના અભ્યન્તર ત્રીજા અર્ધમંડળની
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧