Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १२ प्रथमप्राभृते द्वितीयं प्राभृतप्राभृतम्
६३ दक्षिणदिग्भाविनोऽन्तराद् द्वयशीत्यधिकशततममण्डलगताऽष्टाचत्वारिंशद् योजनैकषष्टिभागाभ्यधिकतदनन्तरयोजनद्वयप्रमाणा दपान्तरालरूपाद्' भागात् 'तस्साइपएसाए' इत्यादि, तस्य-सर्ववाह्यमण्डलगतस्योत्तरस्य अर्द्धमण्डलादिप्रदेशमाश्रित्य सर्वबाह्या मुत्तरार्द्धमण्डसंस्थिति मुपसंक्रम्य चारं चरति, स चादिप्रदेशादृवं शनैः शनैः सर्वबाह्यानन्तराभ्यन्तरदक्षिणाद्धमण्डाभिमुख तथा कथंचनापि चरति येन तस्याहोरात्रस्य पर्यन्ते सर्व बाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलसीमायां भवति, 'तओ जया णं' इत्यादि, ततो यदा खलु सूर्यः सर्वबाह्यामुन्तरा मर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति, तत्र उत्तमकाष्ठां प्राप्ता-परमप्रकलेतां गता, उत्कर्षका उत्कृष्टा अष्टादशमुहूर्ता रात्रि भेवति, जघन्य:-लघुश्च द्वादशमुहूतौ दिवसो भवति । 'एस गं' इत्यादि, अस्यार्थः पूर्व वदेव, ‘से पविसमाणे' विरासी अहोरात्र समीप जाने पर दक्षिणदिगभाग के अंतर से एकसो बिरासी वें मंडल में जाकर योजन के इकसठिया अडतालीसवें भाग से कुछ अधिक तत्पश्चाद्वर्ति दो योजन प्रमाणवाले अपन्तरालरूप भाग से (तस्साइपएसाए) इत्यादि उस माने सर्वबाह्यमंडलगत उत्तर दिशाके अर्द्धमंडलादि प्रदेश का आश्रय करके सर्वबाह्य उत्तरार्द्धमंडल की संस्थिति को प्राप्त करके गति करता है वह आदि प्रदेश से ऊपर में धीरे धीरे सर्वबाह्य के अनन्तर अभ्यन्तर दक्षिणार्द्धमंडलाभिमुख उसप्रकार से कथंचन विचरता है जिससे उस अहोरात्र का अन्त सर्वबाह्य के अनन्तर अभ्यन्तर दक्षिणाईमंडल की सीभामें होता है (तओ जया णं) इत्यादि तत्पश्चात् जब सूर्य सर्वबाह्य उत्तरवर्ती अर्द्धमंडलसंस्थितिको प्राप्त करके गति करता है वहां उत्तमकाष्ठा प्राप्त अर्थात् परमप्रकर्ष गत उत्कृष्ट अठारह मुहूर्त की रात्री होती है तथा जघन्य सबसे छोटा बारह मुहूर्त का दिवम होता है। (एस गं) इत्यादि इसका अर्थ पूर्वोक्तरूप से है। (से पविसमाणे) इत्यादि અથવા ઉત્તર પશ્ચિમ ભાગમાં એ એ અદ્ધમંડળસંસ્થિતિને સંક્રમણ કરીને એકબાસીમાં અહોરાત્રની નજીક જાય ત્યારે દક્ષિણ દિશભાગના અંતરથી એકસેવ્યાસીમાં મંડળમાં જઈને એજનના એકસક્ષિા અડતાલીસમા ભાગથી કંઇક વધારે તે પછીના બે જન પ્રમાણ वा अपान्त२ ३५ माथी (तस्साइपएसाए) त्यादि से समाहमत उत्तर દિશાના અર્ધમંડળાદિ પ્રદેશને આશ્રય કરીને સર્વબાહ્ય ઉત્તરાદ્ધમંડળની સંસ્થિતિને પ્રાપ્ત કરીને ગતિ કરે છે. તે આદિ પ્રદેશની ઉપરમાં ધીરે ધીરે સર્વબાહાની પછીના અભ્યન્તર દક્ષિણાર્ધ મંડળની સન્મુખ એ પ્રકારથી કઈ રીતે વિચારે છે. જેથી એ અહોરાત્રને અન્ત સર્વબાહ્યની પછીના અત્યંતર દક્ષિણાર્ધ મંડળની સીમામાં થાય છે. (तओ जया ण) त्याहि ते पछी न्यारे सूर्य समा उत्तरवती मम सस्थितिन પ્રાપ્ત કરીને ગતિ કરે છે. ત્યાં પરમ પ્રકર્ષ પ્રાપ્ત ઉત્કૃષ્ટથી અઢાર મુહૂર્તની રાત હોય
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧