Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aham zrIAtmavallabhagrantha-sirIjha naM. [10] zrImattapAgacchanabhonabhomaNi-zrImaddevendramunIndravinirmitaM sudNsnnaacriyN| (savaliyAvihAro) sampAdakaH saMzodhakazca nyAyAmbhonidhi-zrImadvijayAnandasUrIndrapaTTAlaGkArazrImadvijayavallabhasUrimukhyavineyaratnataponidhi zrImadvivekavijayavineyapaMnyAsa-umaGgavijayo gnnii| prakAzaka:-bAlApura(valAda )nagaravAstavyazrImAlIjJAtIya-zreSThivarya-kSemacandrAtmajaH pusspcndrH| [pratInAM paJcazatI] zrIvIrasaMvat 2459. AtmasaMvat 37. vikramasaMvat 1989. IsvIsan 1932. [mUlyaM sArdharUpyakam.] For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Shri Atmavallabha Granth Series No. 10. Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, No. 26-28, Kolbhat Lane, Bombay. Published by Phulchand Khimchand, at Valad, ( Ahmedabad). Acharya Shri Kailassagarsuri Gyanmandir prastutagranthamudraNe gurjaradezAntarvartti 'pethApura' grAmavAstavyAnAM kiJcitsAhAyyapradAyinAM sadgRhasthAnAM nAmAvalI200 vimalagacchopAzrayasatkajJAnadravyam / 100 seTha. pUnamacaMda ratanacaMda (bhagata) 100 seTha. maNIlAlabhAI ...... 50 metA. sakaracaMda kAlIdAsa / 50 seTha. mANekalAla malukacaMda / asmin granthe uparoktaitAvatI sahAyatA militA, zeSavasuvyayapUrNIkartuM sArdharUpyakaM mUlyaM sthApitamasti prakAzakena / isa graMthake milanekA pattA - zAha phUlacaMda khImacaMda sTezana medarA e0 pI0 relave po0 mu0 valAda (gujarAta) isa graMthakI kImata 1||) DAka kharca judA. For Private and Personal Use Only -
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ---- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudarzanAcaritrA'paranAmazaku nikAvihAropodghAtaH / bhaktibharanamrasurapati kirITamANikyakoTighRSTapadaH / surapativacobhirvinutaH, sa pAtu vaH suvratajinendraH // 1 // zrIzakunikAvihAro vikhyAtastribhuvane'pyayaM vandyaH / nirvANanagaragopura- kapATayugapATanapaTiSThaH // 2 // durvAdiprathitAndhakAraharaNe prAbhAtikaM bhAskaraM, samyagjJAnalatAvitAnavibhave zreyaskaraM vAridam / duSpAre bhavasAgare nipatatAmAlambanaM zobhanaM, sUrIndraM satataM smarAmi vijayAnandaM sadA''nandadam // 3 // sArAsAravicAracaturANAmanavadyadhiyAmazeSANAM vidvajjanAnAM naivAviditamastyetadiha hi janmajarAmaraNAdhivyAdhyupAdhyAdikaduHkhabahule gabhIratara bhImabhavasAgare bambhramyamANAH same sattvAH sukhAbhilASiNa iti / tacca saMsRtijanya durantaduHkhaughanibandhanasakalakarmA'bhAvena jJAnadarzanacAritravIryA''tmakA'nantacatuSTayAvAptAveva sarvadAzAntinidAna maikAntikamAtyantikaM samupalabhyate / tadavAptizca vItarAgatAdazAmantareNa kadAcidapyAtmano naiva saMbhavati, tadupalambhe ca kAraNatayA jinapravacanameva mukhyataH pratyapAdi sadAgamairakhilatattvavidbhiH kevalajJAnabhAskarodayapratyakSIkRtatriviSTapavastu cayaistIrthanAthaistadantevAsibhirgaNabhRdAdibhizca / tacca dravyacaraNakaraNagaNitadharmakathA'nuyogacatuSTaye vibhAgIkRtaM taireva pUjyatamaiH / tatra dravyAnuyogatrikasyAtIva sUkSmArthapratipAdanaviSayatvAddurgrAhyatvaM viduSAmapi / dharmakathAnuyoga eva sutarAmupakaroti medhAvino mandatamamatisattvAyuSkAndehinazca / atra kathAnuyoge ca saMskRtaprAkRtabhAratImayagadyapadyaracanAtmakAni nAnAvidhAnyanavadyabharitAni bahUni vidvajjanamanoraJjakAnyapUrvANi caritrANi pravacanaratnAkarAtsamuddhRtya gumphitAni sphItamatibhirgrantharacanAcaNaiH prAcInA''cAryapravaraiH svaparopa For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R sudaMsaNA-dAkRtikaraNaikaniSNAtaiH / tathaivedamapi sudarzanAcaritraM (zakunikAvihAra) prAkRtapadyAtmakaM dharmakathAnuyoge'rthataH smvtrti| upoddhaatH| cariyammi 2 yadyapyayaM granthaH prAkRtabhASAyAM padyAtmakaH praNItastathA'pi vairAgyarasavarSibhirvividhanRpAdidRSTAntaiH samalaGkRto'tIvopa-2 yukto vidagdhajijJAsUnAm / asmi~zcaritre ca SoDazoddezakAH prathitAssanti teSu dhanapAlAdInAmaSTau adhikArA vartante // 2 // prathamataH te ca prastutacaritrasyaiva viSayAnukramaNikA'valokanena samIcInatayA'vaseyAH paatthkgnnaiH| | caritrasyA'sya praNetAraH zrImaddevendrasUripAdAH saMskRtaprAkRtAdibhAratIkovidAH ete ca kaM gacchamalaGkatavantaH, ke ca daguravasteSAM ?, kadA sUripadaM bhejuH, kasminpradeze ca?, ke ke granthA etairvinirmitAH?, janmanA ca kadA vasundharA paavitvntH| MI ete hi prastutagranthapraNetAro bhUtapUrvacaitravAlagacchAmbaradivAkarANAM vikramIye pANDavavasvakSizazi (1285) pramite| saMvatsare yAvajjIvitavihitaduSkarA''cAmAmlatapasA medapATasthacitrakUTa (cittoDa)bhUmipAlopalabdha'tapA'itibirudAnAM sarasvatyupalabdhaprazastaprasAdatazca medapATA(mevADa)ntargataAghATA(ADa)bhidhAne puravare vidvatprakANDairmaNDitAyAM jijJAsubhiH SaDdarzanavidurapradhAnaprabhRtiniyogivRndaiH samadhiSThitAyAM bhUpAlasabhAyAM caturaGgIvAdaprastAve dvAtriMzanmitasArvavaidyapaTutaradhiSaNavikaTadikpavAdirAjajetRtve hIrakavadabhagnatvAdajeyatvAcca pramuditanRpAlapradatta hIrale tikhyAtibirudamAsAditavatAM zazadharakarakuvalayanikarojjvalakIrtivalayadhavalitadigvalayAnAM candravajagajjanAnAmAhAdadAyinAM zrImajjagaccandrasUrIndrANAM bhUritaradravyavyayasAdhyadivyadevAlayavibhUSite'buMdagirI gurjararAjA'numatamantripravaravastupAlamantrisamakSaM bhavyajanajaladavRndavivodhanakakumatakutarkavAdavitatatamastatiniharaNacandrAyamANazrImadbhuvanacandrasUripradattasUripadA''rUDhA vineyA'vataMsAH paTTAlaGkArabhUtAH samajaniSata / AGALOCALCURESCRECA-15 For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ESSACROSSAMMONSERECROGRESS etadnthakAraiH sUribhiH savRttikaM karmagranthapaJcakaM, zrAddhadinakRtyaprakaraNaM, siddhaprAbhRtavRtti-dharmaratnaprakaraNavRttivhatI, hai caityavandanAdibhASyatrayI, siddhadaNDikAstavo vandAruvRttizcetyAdinAnAni stavaprakaraNAni samuddhRtAni suviditazAsana syAlaGkRtaye paropakRtipravaNaiH syAdvAdasamayAbdheriti / | amISAM sUriziromaNIbhUtAnAM sattAsamayastu yugapravarazrImanmunisundarasUrIndrapraNItagurvAvalyavalokanataH spaSTatayA hai nizcIyate vaikramatrayodazazatakamAdhArabhUto'nehA iti nAtrohApohasamayaH samayavedinAm / caritasyA'sya mudraNasamaye saMzodhane sAhAyyapradaM hastalikhitapustakAnAM saptakaM samAsAditam / / (1) prathamaM pustakaM zrImadRddhivijayaziSyamunivaryasampatavijayajJAnakoSasatkaM, tAvadidaM pustakamasmaddhastamAgataM, eta-14 cAnyapustakAdhAreNa saMzuddhIkRtaM asmAdeva pustakAtpresakopI'likhitA / nedaM prAcInaM paJcanavatipatrAtmakaM prAyaH zuddhaM divyalipyAtidarzanIyaJca / / (2)dvitIyaM pustakamAyAdraGga(AgarA )saMsthApitazrImadvijayadharmasUribhANDAgArasatkaM jIrNaprAya prAyazaH zuddhaM SaSTya-15 dhikazatapatrAtmakam / (3) tRtIyametadbhANDAgArIyameva TabbArthasaMvalitaM prAyo'zuddhaM paJcapaJcAzaduttaratrizatapatrAnvitam avasAnamaSTaSaSTyuttarASTAdazatamazatake (1868) mArgazIrSazuklatrayodazyAM jIvavAsare zrIzAntinAthaprasAdataH zrIvIrapuranagare paNDitanAya. kavijayena svAtmArtha lipikRtametallekhavibhUSitam / For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 3 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) caturtha zrImadvijayavallabhasUrIzAntevAsi paM. lalitavijayacitkoSIya marvAcInaM nA'tizuddhaM nApyazuddhigrastamaSTAdazAdhikazatapatrAtmakam / (5) paJcamaM varddhamAna ( vaDhavANa) purasaMsthApitazrImadvijayakesarasUribhANDAgArIyaM navInalekhaprAyaM zuddhayazuddhyupetamaSTAdazottarazatapatramayam / (6) SaSThaM nyAyAmbhonidhijagadvikhyAtazrImadvijayAnanda sUrIndra santAnIya zrImanmAnavijayasambandhikaM navInaM zuddhimApannaM dvAtriMzaduttarazatadalAtmakam / (7) saptamaM ca stambhana (khaMbhAta ) purasaMsthita pustakAgArasatkaM tADapatrIyaM pustakaM prAcInaM prastutagranthakArasamakAlInamapUrNa dvAtriMzadadhikazatadvayapatrAGkitamavalokanakRte labdham / asminpustake pAThabhedo bahudhA dRzyate kutracitpAThaH samAlokyate kvacicca na milati kintvasmAbhistu pUrvoktAnAM paNNAM pustakAnAM yathApAThaM nijamatyanusAreNa saMzodhitamasti / anumIyate prAyikametadgranthakAraiH prathamataH saMkSepato'yaM grantho racitastatpazcAtsavistarato dRSTAntAnvitaH saMskRtya vinirmito'sti / etatpustakasaptakAdhAreNa saMzodhite'pyasmi~zcaritre pramAdabhrAntyAdidoSavazato yatra vacanA'zuddhiH skhalanaM vA bhavet 'gacchataH skhalanaM kvApi bhavatyeva pramAdataH' 'bhrAnteH puruSadoSatvAt' iti vacanAt / tattu guNadoSavivekanipuNAH kovidAH samIkurvantvityabhyarthayate - sUripravarazrImadvijayavallabhasUrimukhya ziSyataponidhizrImadvivekavijayAntevAsI saMvat 1989 kArttikazuklApratipat / mu0 byAvara ( rAjapUtAnA ) paM. umaGgavijayo gaNI / For Private and Personal Use Only upodghAtaH / // 3 //
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudarzanAcaritragranthasya viSayA'nukramaH / pRSTham S4USISUSTUSKURSUS viSayaH patram kathAGgam / prathamoddezaH 1 hiraNyapuranagaravardhamAnazreSThitatputradhanapA lAdivarNanam / ... ... ... 1 2 dhanapAlaM prati raivatagiriviSayakadhanazrIpRcchA / 2 3 dhnpaalpRssttkinnriisvkthaakthnm| ... 2 4 pariNayanakRte pATaliputrapure mahasenanRpaprayA NaM mArge'bdhau pravahaNaM bhagnaM vimlgiripraaptishc| 2 5 tatra campakalatAkRtaM munisuvratajinastavanaM caNDavegamuninamaskaraNaJca / ... ... 3 viSayaH patram pRSTham 6 mahasenapratibodhakRte tnmunivrnnitcturdhaadhrmkthaa|3 7 sadRSTAntanarabhavadurlabhatApratipAdanam / ... 4 dvitIyoddezaH 8 kenedaM kAritaM jinabhavanamiti campakalatApRSTaca___NDavegamunivarNitasudarzanAcaritram / ... 4 9 siMhaladvIpa-zrIpuranagara-candraguptanRpa candralekhArAjJI-candra zreSThyAdisambandhaH / 10 candralekhAgarbhadhAraNam / ... ... 6 11 nRpkaaritputriijnmotsvH| 12 'sudarzanA iti nAmakaraNaM lekhazAlAmocanazca / 7 2009 SASAASAASASAGASTS ASASA 1 For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 4 // viSayaH tRtIyoddezaH 13 rAjasabhAyAM RSabhadattazreSThayAgamanam / 14 sudarzanAkalAbhyAsaparIkSaNam / 15 sudarzanAjAtismaraNaprAptiH / ... 16 tatkRtasavaliyAvarNanam / paJcamoddezaH caturthoddezaH 17 rAjasabhAyAM jJAnanidhipurohitasamAgamanam / 18 sudarzanAkRtagRhidharmakhaNDanam / 19 munikathitadharmapratipAdanam / 20 jayavarmanRpakathAnakam | 21 vijayakumArAgamanam / 22 zIlavatIpariNayanam / ... ... ... patram pRSTham 8 9 9 11 12 14 14 www.kobatirth.org 16 16 17 2 1 2 1 2 1 2 1 2 1 viSayaH patram 17 17 18 ... 26 zrImunisuvrataprabhupratimApUjanAdinirUpaNam / 18 27 somazreSThisamAgamaH / 18 23 zIlavatIharaNam / 24 kumArakhecarayoryuddham / 25 zIlavatIkRtapralApaH / ... SaSThoddezaH 28 zrIdharma yazazcAraNazramaNakRtadharmopadezaH / ... 21 29 tRtIyapUrva bhavavarNanam / 30 navavidhapuNyaprarUpaNam / 31 dvAdazavidhazrAddhadharmavarNanam / For Private and Personal Use Only 23 23 24 32 paJcadazadhAtIrthasiddhAdinavatattvAdinirUpaNam / 24 33 punaH Sar3idhAvazyakAdigRhidharmavarNanam / 25 .... ... ... ... Acharya Shri Kailassagarsuri Gyanmandir pRSTham 1 2 1 2 2 2 1 2 1 2 1 viSayAnu kramaH / -A // 4 //
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra viSayaH saptamoddezaH 34 bhRgukacchapure sudarzanAprayANaprArthanA / 35 sudarzanAkRtasaMsAraduH khavarNanam / 36 kAlajJasya kasyacinmAgadhasya vacanam / 37 bhRgukacche sudarzanAprayANam / 38 candralekhAmUrcchAdivarNanam / aSTamoddezaH :::: ... ... 39 vimalagiriprAptiH / 40 sudarzanAkRtagirivarNanam / 41 tatra mahAmunidarzanaM tatkRtopadezazca / 42 vijayakumArApaharaNAdivarNanam / ... 43 kAmArttAyA ratnAvalyAH kumArA'bhyarthanA / 44 kumArakRtapratibodhaH / ... patram pRSTham 25 27 28 28 29 www.kobatirth.org 30 30 30 31 31 32 2 1 1 1 1 1 2 2 1 2 1 viSayaH 32 ... 45 tasya kuNAlanagarIprayANaM svatAtamAtRkamalazrIdarzana | 46 jayavarmmanRpasannidhau vijayakumArasya gamanam / 32 47 zIlavatyA saha kumArasya vivAhotsavaH / 33 48 vidyAdharakRtastasyA apahAraH / *** 33 49 viSkindhagirau vidyAdharakumArayo yuddhaM vidyAdharaparAjayazca / ... ... 33 50 saMsAramasAraM viditvA vijayakumAreNa dIkSAgRhItA'tra tapasyudyataH / 51 muninA caturdhA dharmaH prarUpitaH / 52 anaGgadattajAtismaraNAdiprarUpaNam / 53 abhayadAnaprabhAvaprarUpaNam / 54 tadviSaye megharathanRpakathAnakam / For Private and Personal Use Only patram ... 35 35 35 2 2 2 2 2 or or Dron 37 Acharya Shri Kailassagarsuri Gyanmandir 37 pRSTham 2 2 1 2 4 1 2
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSTham sudaMsaNAcariyammi viSayAnukramaH HASSASSISESEISO406 viSayaH .. patram pRSTam / 55 dharmopakaraNadAnamahimavarNanam / 56 vizuddhadAnaviSaye viirbhdrshresstthidRssttaantH| 41 2 57 vIrabhadrapUrvabhavavarNanam / ... ... 45 58 zIlavataprabhAvavarNanaM tadviSaye kalAvatIkathA nakazca / ... 59 bhujacchedaviSaye kalAvatyAH prazastannirUpaNaM ca / 53 6. sodAharaNaM tapaHsvarUpavarNanam / ... 55 2 61 tapaHprabhAvaviSaye vissnnukumaardRssttaantH| 56 62 bhAvanAdharmanirUpaNam / ... ... 59 2 63 tadviSaye nrvikrmdRssttaantH| ... 601 64 vimalagirau munisuvratasvAminaH praasaadnirmaannopdeshH| ... ... 74 65 vijykumaarnirvaannpraaptiH| viSayaH patram navamoddezaH 66 RssbhdttkRtjitshtrunRpvrnnnm| ... 75 67 munidarzanena sudarzanAyA vairaagybhaavnaa| 76 dazamoddezaH 68 namaskAra (navakAra) mananiyamaprabhAvavarNanam / 78 69 sabhedaM mtyaadijnyaanniruupnnm| ... 70 zrutajJAnaviSaye shreyaaNskumaarkthaankm| 79 71 prabhupAraNake paJcadivyaprakaTanam / ... 72 zreyAMsakRtastapUrvabhavavarNanam / ... 8. 73 dvitIyadarzanaratnasya sabhedasya niruupnnm| 83 74 barajJAnacAritraviSaye shriimrudeviidRssttaantH| 84 75 ASADabahulacaturthyAM vRSabhAdicaturdazasvapnasUcitaH prathamajinendro marudevyAH kukSau samavatIrNaH / 88 // 5 // For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra viSayaH patram 76 caitrabahulASTamyAM nizIthasamaye jinendrajanma | 88 77 AdyasvapnAnusAratastalAnchanatazca nAmanirdezAdivarNanam / 78 caitrakRSNASTamyAmuttarASADhA nakSatragate candre prabhuH svayaM dIkSitaH kevalajJAnAdivarNanaM ca / ... 89 79 marudevyAH kevalajJAnaprAptiH siddhapadaprAptizca / 91 80 zrI RSabhaprabhAturvidhasaMghotpattiH / 91 91 ... ... 81 zrIRSabhaprabhu mokSaprAptiH / 82 bharatasyAdarzabhavane'nityabhAvamAtaH kevalotpattiH zatruJjaye siddhigamanazca ... 88 92 83 paMcavidhamidhyAtvavarNanam / 92 84 mithyAtvatyAgaviSaye narasundaranRpakathAnakam 92 tatra yogisamAgamastatkarmavarNanam / 92 ... ... www.kobatirth.org pRSTham 1 1 2 1 2 2 1 1 2 2 viSayaH 85 prApta kevalazaziprabhA''cAryakRto jaDAtmakapaJcabhUtAnAmAtmanazca viveka: pUrvopArjitapuNyapA pAbhyAM sukhaduHkhaprAptirityAdivarNanam / ... 86 samyaktvasya svarUpaprabhAvabhedavarNanam / ... 95 87 cAritrasyaikavidhatvAdivivaraNapUrvakatatprabhAvava 93 rNanam / 88 tanmahini mahAbalanRpadRSTAntaH / 89 tanmannisvayaMbuddhanAmA jinamatavedI saMbhinnazrotaparo nAstikaH sarvakAryasammatastayordharmavivAdAdivarNanam / ... 90 dharmAdharmaviSaye kurucandradRSTAntaH / 91 jJAnadarzanacAritratrikaM samArAdhya jIvo labhate sugatimityatra jIrNavRSabhakathAnakam / For Private and Personal Use Only ... ... .... patram pRSTham 97 97 98 101 Acharya Shri Kailassagarsuri Gyanmandir 105 2 1 1 2 2 1 %%%
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 6 // viSayaH 92 paGkajamukhapradattanamaskAraprabhAvAdivarNanam / 93 dharmarucimuninA vihito jJAnAdiranatrayasvarUpopadezo vRSabhadhvajapaGkajamukhapUrva bhavasvarUpAdivarNanaca / ... ... ekAdazoddezaH / 94 bhRgukacchapure zrIjJAnabhAnugurukRtA'zvAvabodhatIrthavarNanam / ... 95 tatra ca jitazatrunRpajinadharmazreSThiprabhRtisaMba ndhavarNanam / 96 avabodhanakRte zrImuni sutratajinasya tatrA ... patram 107 ... 108 ... ... 109 ... 110 ... 111 ... gamanam / 97 azvasya jAtismaraNAdinirUpaNam / ... 111 98 jinabhavanavimbavidhAnapUjanAdiphalavarNanam / 112 www.kobatirth.org pRSTham 1 1 2 1 1 1 1 viSayaH dvAdazoddezaH / ... 99 sudarzanA''dezAt pradhAnasUtradhAravirnimitazrImunisuvratasvAmiprAsAdaH / ... 113 100 tatprAsAdasya munisuvrata jinabimbasya pratiSThAvidheva varNanam / ... 113 ... 114 114 101 sudarzanAvihitatatpUjAdiprarUpaNam / 102 sudarzanAvihita saptakSetra dhanavyayaH / 103 nijapitrA jJApitayA sudarzanayA nirmApite zrIzakunikAvihArAbhidhe jinAlaye pUrNIbhUte tatprazastyAdividhApanam / trayodazodezaH / For Private and Personal Use Only patram 104 zIlavatyA sAkaM sudarzanAkRtaratnAvalyAdivividhatapazcaraNAdivarNanam / ... ... 115 ... 116 Acharya Shri Kailassagarsuri Gyanmandir pRSTham 2 2 1 viSayAnukramaH / // 6 //
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsa0 2 viSayaH 105 strIputrasahita candraguptanRpadIkSAdivarNanam / 106 vijJAtanijamaraNasamaya sudarzanAkRtazrIsutrataji nastavanam / ... patram 116 116 107 tadvihitasarvajIvakSamApanA / 108 arhadAdInAM zaraNAbhyarthanA / ... 117 117 109 anazanaM pratipadya sudarzanAsvargagamanaprAptiH / 117 caturdazoddezaH / 110 zrIcaNDavegamuninA zrI munisuvratasvAminastIrthe bhRgukacchapure sudarzanAkArita jinAlayakAlapramANavarNanAdyakAri campakalatAyAH purataH / 118 111 sudarzanA devIkRtacaNDa vegakhecaropadezaH / 112 zrIzatruJjayatIrthopari zrIvIra jinendrAgamanam / 120 119 www.kobatirth.org pRSTham 1 2 1 2 2 2 2 1 viSayaH 113 tatkRta jinendrastavanam / 114 jinendropadezo jIvAditattvanirUpaNaJca / 115 caNDavegadIkSAdividhivarNanam / paJcadazoddezaH / 116 zrI caNDavegamunikRtasvavyatikaravarNanam / 121 117 munikRtopadezaM nizamya jAtajAtismaraNasva mahasenanRpasya pravrajyAprAptiH / ... For Private and Personal Use Only patram ... 120 120 .. 121 ... 124 118 guruziSyAvubhau dvaimAsikamanazanaM prapAtyAnuttaravimAne devatvenotpannau / SoDazoddezaH / 119 sudarzanAdInAmadbhutaM caritaM nizamya jAtasaMve ... 125 Acharya Shri Kailassagarsuri Gyanmandir pRSTham 1 1. 1 *5464
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSTham | viSayAnuH krmH| sudaMsaNA viSayaH patram pRSTham 11 viSayaH patram cariyammi gAyAzcampakalatAyA bhRgukacchapure gamanaM tatra 125 zrIzAntinAthajinabhavananirmApaNatatpratiSThAmaca devIsudarzanAsaMyogakRte nidAnena kinnarI hotsavAdivarNanam / ... ... 130 bhavanam / ... ... ... 125 1 ...230 126 zrImunicandra kevalisamavasaraNam / 12. dharmapAlaM prati kinnarIkRtadharmAdharmajanyasukha 127 putraviSayakazIlamatIpRcchA kevalipradattatadu ttaraM ca / ... duHkhavarNanam / ... ... ... ... 125 ... 130 128 tannizamya jAti smRtvA zIlamatyA pApasyA18/121 jinadharmapAlanApAlane sadRSTAntaphalavarNanam / 126 zubhavipAkapRcchanaM kevalinA tatkathanam / 131 |122 gRhItagRhidharmAyAH zIlamatyA vizeSato dharma 129 zrIpuJjazreSThipRSTazrImunicandrakevalinA gRhidharmakarmaNi dRDhatvam / . ... ... 128 kathanam / ... ... ... 131 123 devIkRtopasargAdivarNanam / ... ... 128 2 130 dhanadevAdisahodaragRhitagrahaNam / ... 132 124 guTikAprabhAvAddhanadevAghekAdazamutotpattivarNa 131 zrImunicandragurusamIpe pratrajyAmaGgIkRtya prapAlya nm| ... ... ... 129 -2 ca shriipunyjshiilmtyormokssgmnm| ... 132 GROSSASGRESSIIS SAUSIOS LOCALCRACARAKA For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // viSayaH patram pRSTam / viSayaH patram pRSTham 132 dhanadevAdisahodarANAM viSamasvabhAvAdivarNa 138 kinnriiprbuddhdhnpaalsviikRtgRhidhrmH| ... 134 24 nm| ... ... ... 132 2 139 raivatagireH kinnaryA bhRgukacchapurasthazakunikA133 zrAddhapratimAnAM varNanam / ... ... 133 2 vihAre gmnm| ... ... 134 4134 jayAvalIsametajayaghoSanRpasya prabhumukhAdde | 140 saMghayutasya dhanapAlasya raivatagiritIrthayAtrAzanAM nizamya gRhidharmapAlanapUrvakaM paryante'na varNanam / ... ... ... 134 zanavidhinA sanatkumAradevaloke gamanam / 133 141 ujjayantagirivarNanam / ... ... 135 135 sunandazreSTiputrANAM prdhaangRhidhrmpraaptiH| 134 142 tatra zrInemijinabhavanavarNanam / .... 135 4|136 zrAddhadharmArAdhanena sunandadhAriNyordevatvaprA 143 saMskRtA'rdhasaMskRtagadyapadyaprabandhena dhanapAlavaptiH / ... ... ... 134 1 137 RSabhAdiputrANAM sarvaviraticAritrArAdhanena tshriinemijinvrstutiH| ... ... 135 sarvArthasiddhavimAne gamanam / ... 134 1 | 144 prAkRtapadyairdharmapAlavihitazrInemijinastavanam / 137 SARIOSOGARAGARSS - For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSTham viSayAnu krmH| sudaMsaNA viSayaH cariyammi||145 zrIbhuvanabhAnugurusamIpe pravrajyAmaGgIkRtya pra pAlya ca dharmapAlaH saudharmakalpe smutpnn||8|| statazyuto mokSaM gmissyti| ... 137 146 yAtrAM kRtvA saMghayuto dhanapAlaH pazcAd viSayaH patram hiraNyapure samAgatya tIrthodyApanaM vidhAya cirakAlaM ca gRhidharma prapAlya svarjagAma tata yuto mukti praapsyti| ... ... 13 147 grnthkaarprshstiH| ...1 2 17 CASAAAAAAA MOSAICOS IGUA - For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra %%%%% patram 1 MER 33 "" 2 22 99 32 3 gAthA azuddhiH 6 akalaMyA sajJaNa 9 giri 11 tatthatthi, " 33 27 28 43 45 56 dhaNava nAmeNa bhattie nArIM tuTTha saniyaM seva sudarzanAcarite azuddhi-zuddhipatram | zuddhiH akalaMkiyA sajjaNa girI tatthasthi dhaNavainAmeNa bhattIe nAriM www.kobatirth.org tuTTa saNiyaM sevA patram gAthA azuddhiH 58 tapuhiM 82 Uhi saMsi taM 3 4 4 37 " 39 5 33 33 6 For Private and Personal Use Only 84 88 maNuyattAI kameNa avimANiNIhiM 10 11 27 44 ajjappabhiI 45 53 payApa payAvaM devIM tIi zuddhiH taNUhi UhiM saMsijjata maNuyattAIkameNa avi mANiNIhiM payAva payaM ca ajabhiI deviM tI Acharya Shri Kailassagarsuri Gyanmandir
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 9 // **** E u or 2 m 30 8 2 0 2 2 m x patram 6 11 17 24 25 23 50 27 30 31 37 43 gAthA azuddhiH riddhio vihi ? 44 58 107 45 98 116 katha siMgAro taMsssi viNidihaM deva 39 ANiya 14 mucaMti 49 avamala 228 caNAivi 415 sarisI ? 437 tIe zuddhiH riddhIo vihi ! kayasiMgAro taM si vividi devaM aNica ti Ahavamala taNAi vi sarisI ! tIi www.kobatirth.org patram gAthA 44 37 45 53 ww nida gaNiNIi imaM ? tAo gaNiNI ii maMtAo vimhaiyAo 31 47 noTa AjJapayati 48 49 50 51 azuddhiH 438 rUyamANI 441 kaNayappaho 459 nidda 471 35 53 55 558 606 632 647 649 706 768 For Private and Personal Use Only zuddhiH ruyamANI kaNayapo atthaisai hA ? du pucchi yaM ajjautta nArI hiya o bhUmigAi va vimyAu AjJApayati atthai sai hADe puddhirya ajautta ! nAri hiyao bhUmigAi vva Acharya Shri Kailassagarsuri Gyanmandir shuddhiptrm| // 9 //
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra patram gAthA azuddhiH 830 samaNiNao 937 kAvalI 57 61 " 13 62 967 68 1149 ciTThiya ? 73 1308 upAraNaM kulakhaya vedbhAvaNayaM 75 10 cchAya noTa 33 35 anujukaH 18 ppabhaveNaM zuddhiH samaNio kAvAlI kulakkhaya vRddhAvaNayaM ciTThiya ! opAraNaM chAya anRjukAH prabhAveNaM 78 81 heDiMga cariyammi sudaMsaNA sudaMsaNAcariyammi 84 203 khAovasamma khAomasamaM 217 dummuvya dumutra www.kobatirth.org patram gAthA azuddhiH 87 306 nagakumAresu 88 326 muttAmANi 333 bhavayaM 335 sumaMThA 89 350 (1) pahare 90 384 bajjhe 401 samova 526 nidA 644 visopamA 649 itthaMrammi 664 mAnammi = = = 95 9.8 99 99 101 673 vayaNa 725 paMcanA For Private and Personal Use Only zuddhiH nAgakumAresu gulAmaNi bhayavaM sumaMgalA (1) bahare majjha samo niMdA visovamA itthaM tarammi mANammi vaya vaMcaNA Acharya Shri Kailassagarsuri Gyanmandir
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhipatram sudaMsaNAcariyammi zuddhiH subuddhi visuddha duvAlasa // 10 // ___ gAthA azuddhiH 02 742 subaddhi 04 825 vizuddha 108 939 dulAsa 108 952 tahiM 115 74 sama 116 29 bhuvana jalahIsu 54 paMcidiya tehiM SAUGAREASCAPES patram gAthA azuddhiH zudiH 117 51 paMcidiya paMciMdiya 11880 suridasaNa sudarisaNa 119 36 mappaNNo mappaNo 124 89 noTa-6 cheda ccheda 125 93 viharittu viharittuM 127 74 vivihAi vivihAI 136 paMkti 3 parityakta mAtA parityaktamAtA 138 2 zrI sudhAnanda vibudhA zrIsudhAnandavibudha samA bhavana jalahisu paMciMdiya SAROSAUSAGESSASURESSSS // 10 // For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsa0 1. www.kobatirth.org Namo sirimuNisuccayajiNassa / nyAyAmbhonidhi - zrImadvijayAnandasUrIzvarapaTTAlaGkArazrImadvijayavallabhasUripAdapadmebhyo namaH / sirideviMda sUriraiyaM sudaMsaNAcariyaM / (savaliyAvihAro) Acharya Shri Kailassagarsuri Gyanmandir ( kahAMgaM ) vaMdittu suvayajiNaM, sudarisaNAe purammi bharuacche / jaha savaliyAvihAro, karAvio kiMpi taha bucchaM // 1 // jaha tIi paDhamajamme, vijayAkhayarIi mArio sappo / jaha sA saMtijiNagihe, pUyaM dahaM pulaiyaMgA // 2 // pattA subohivIyaM, veyAvaccaM ca kAsi samaNINaM / harijaM ca neuraM jaha, bharuacche savaliyA jAyA // 3 // jaha bANahayA navakArasavaNao siMhalesarassa suA / uppannA jAisarA, jaha bharuacchammi saMpattA ||4|| assAvabohatitthe, kAravio sabaliyAvihAravaro / vihiyANasaNA pattA, jaha IsANe taha kahemi // 5 // iya suyaNakamalavohaNaravidha sukahA adiTThadoseyaM / akalaMyA ya For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir sudaMsaNA // 1 // ACC navasasaharuva sajjaNamaNANaMdA // 6 // evaM kahAi aMgaM, buhajaNamaNajaNiyacaMgasaMvegaM / avaNei visayasaMgaM, kuNai suNatANaICIkahAbaMdhasivaraMga // 7 // aha eyaM sacaMpi hu, sAhissaM vitthareNa sapasaMga / bhavabhayabhIyA bhavA, tA nisuNaha sAvahANamaNA | nAmo paDhaaha paDhamo uddeso| mo uddeso| tathA hi-asthi iha bharahakhitte, majjhimakhaMDammi dAhiNaDDassa / nAmeNa naMdivaddhaNa-giri smuttuNgghnnsiNgo||9|| tassaggeyadisAe, varaNayaraM asthi sutthiyajaNahUM / sayalasirIe ThANaM, diavaraThANaM hiraNNauraM // 10 // tatthasthi, baddhamANo siTThI | jiNadhammapAlaNapahANo / dhaNavai nAmeNa piyA, jiNadhammadhaNappiyA tassa // 1 // jIvAimuNiyatatto, uttamasatto pamAyapa ricatto / nimmaladaDhasammatto, sAmAiyaposahapasatto // 12 // jiNavaranAmasutuTTho, caugaisaMsArasaraNasaMtaTTho / devaguruviNayalaTTho, jiNiMdadhammammi lttttho||13|| sivasuhakAraNasammattataraNikaraniyaradaliyatamatimiro / dANAiguNapavitto, dhaNapAlo tANa vrputto||14|| uvasaMtA suviNIyA, sabbhAvao bhAuvacchalA sacchA / tassatthi dhammanirayA, dhannA nAmeNa lahabhaiNI // 15 // payaIi bhaio bhAvibhaddao bhaddadhammasavaNaruI / dhaNapAlassa vayaMso, asthi varo dhammapAlo tti // 16 // aha| annadiNe sahasA, rogAyaMkehi pIDiyA dhannA / paMcanamokkAraparA, mariuM sagge samuppannA // 17 // to tIi mayagakiccaM, kAuM veraggasaMgao maimaM / revayagirimmi patto, dhaNapAlo mittsNjutto||18|| vaMdiya nemijiNaMda, samAgao niyagihammi ptthaave| // 1 // vimhiyamaNAi puTTho, piyAi so dhaNasirIi imaM // 19 // ujiMte nemijiNo, tumhehi namaMsio purA bahuso / iNhi pi 1 saMtaTo0 saMtrastaH / For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir +CROCOCARSAMACADCASSAG MORECASANCHA TU samittehiM, to haM pucchAmi iya tumhe // 20 // saccaM tattha suNijai, kakkarakepphADavisamasiharesu / jhANaTThiyamuNiNo, kiNNarehiM ajavi thuNijaMti? // 21 // saccaM ajavi sirineminAhabhavaNammi rayaNisamayammi / pAraddhapicchaNAo, suraMgaNAo paNacaMti ? // 22 // saccaM airaavykhr-khurggkhummiysukhonnidesaao| suNaIjharaMtanijjharajhaMkAraravo sayA tattha ? // 23 // taM | nisuNiUNa pabhaNai, dhaNapAlo suyaNu ! saccamiha savaM / annaM pi mahacchariyaM, jaM diTuM taM nisAmeha // 24 // ahamihi piya-4 bhinniimrnnsmuppnnnngruyverggo| mittajuo saMpatto, ujite vaMdiuM deve // 25 // pakkhAliyaniyaaMgo, siyavattho vihiya-16 | uttarAsaMgo / pUovagaraNasahio, pavisiya jiNamaMdire vihiNA // 26 // kAuM payAhiNatigaM, patto pRevi nemijinnnaahN|| bhattie bhuvaNaguruM, sayaladiNaM pajjuvAseuM // 27 // dasaAsAyaNabhIrU, nisAmuhe jiNagihAo jA Nihare / picchAmi divarUvaM.18 |tA nArI jiNahare pattaM // 28 // tIevi susaravINaM, taMtiM sArevi kararuhaggehiM / thuNiUNa vIyarAyaM, ahaM pi saMbhAsio mahuraMTa // 29 // bhaNiyaM ca mae suMdari!, taM saMpai AgayA ihaM katto? / devI va mANusI vA, kAsi tuma ? kiM ca tuha nAmaM? // 30 // 18 to tIi imaM bhaNiyaM, bhAuya ! esA hi maha kahA mahaI / tA suNasu tumaM dhaNapAla!, ittha uvavisiya mittasamaM // 3 // to haM vimhiyamaNo, pie! paesammi tattha uciyammi / mittajuo uvaviTTho, aha tIi payaMpiyaM evaM // 32 // maNuyattaparibbhaTThA, bhAuya ! kiNNarapayaM ahaM pattA / micchattamohiyA paribhamAmi jaha taM nisAmeha // 33 // taMjahA-dAhiNadisAi iha asthi,malayagirimaMDio mlydeso| riddhisthimiyasamiddhA, malayavaI nAma tattha purii||34|| 1 kakkarakaSphADa0 ktthinguhaa| 2 khummiya namita / 3 mahamoha ityapi / R For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA-IN tattha ya mahaseNanivo, sobhAmittaM tu jassa kila seNA / kevalapayAvanijiyadujayapaDivakkhavaggassa // 35 // aha annadiNe kahAvaMdhacariyammi/eso, pADaliputtAhiveNa jayarannA / bhaNio dUyamuheNaM, sappaNayaM erisaM vynnN||36||bhuvnnccherybhuuyaa, vararUvA asthi majjhanAmo paDha niva! dhuuaa| nAmeNa caMpagalayA, pANiggahaNaM na sA mhii||37|| annadiNe tuha rUvaM, maha cittayareNa daMsiyaM tIe / dahaNa mo uddeto| // 2 // sANurAyA, taM sahasA sA tao jaayaa||38|| nAUNa imaM ca mae, sA kaNNA naravariMda! tuha dinnnnaa| tIe pariNayaNatthaM, Agacchasu amugadivasammi // 39 // iya souM mahaseNo, rAyA sacivANa sAhiNiyaM kajaM / calio harisiyahiyao, paMcahi vaha Nehi sumuhutte||40||pddikuulpvnnpilliydsdisikhittesu jANavattesu / kaha kahavi vimalasele, laggaM nivapavahaNaM bhaggaM // 41 // / avi ya-suhakaMkhiro nariMdo, paDio visamAvaIsu kiha ? ahvaa| visayAsattA sattA, lahaMti dukkhAI kiM cojaM? // 42 // | jalasaMgayaM duraMtaM, vihddiysNdhaanntutttthgunnjaalN| kukalattaM va kujANaM, khaNeNa cattaM niveNa tayaM // 43 // guhire aNorapAra, bhavajalahimmi va duhAvahe tahiyaM / patto sumANusataM, va kahavi rannA vimalaselo // 44 // chuhataNhAsusiyataNU, saNiyaM saNiya sa tattha jAva nivo| ArUDho girisihare, tA picchai jiNaharaM rammaM // 45 // tassa ya duvAradese, vAviM daTuM sa tattha pavise / salilaM pievi suttho, saMjAo niggao vAhiM // 46 // sisiracchAyAruire, uvaviTTho tIi mattavAraNae / tA jiNabhavaNaduvAre, paloyae pAuyAjualaM // 47 // ciMtai jo iha bhavaNe, kovi sayA ei devayAbhatto / siddhassa tassa eyaM, mannijai pAuyAjuyalaM // 48 // tatto vimhiyacitto, jA sahasA niyai jinngihssNto| tA tattha itthirayaNaM, daryu iya ciMtae rAyA // 49 // // 2 // 1 na vaaNchtiityrthH| 2 Azcaryam / OMKARAMMARCCRACRLGAUR RANASAGARLS For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hai lAyaNNarUvasohaggasaMgayA jeNa nimmiyA esA / guNakittaNe samattho, imIi nArIi jai so vi // 50 // aha sA kayamuha kosA, sirimuNisuvvayajiNaM garuyaharisA / egaggamaNA pUai, sugaMdhivaraseyakamalehiM // 51 // uciyaTThANammi ThiyA, vihipuvaM vaMdiUNa jiNanAhaM / bhattibbharanibharaMgA, evaM thouM samADhattA // 52 // / taMjahA-saMpattavimalakevala !, kevalabalahaNiyatihuyaNatamoha ! / mohamahAbhaDabhaMjaya !, jaya jaya muNisubayajiNiMda ! // 5 // jehiM na tuha muhakamalaM, paloiyaM pulaiehiM kaiAvi / pikkhaMti paramuhAI, sayAvi te hINadINamuhA // 54 // jehiM na tuha dupayakamalaM, paNayaM bhattIi te namaMti pae / sabesipi jaNANaM, pavaNNapANAmiyavaya va // 55 // tihuyaNapahuNo pahu! nuha, seva vihiyA na jehi mUDhehiM / te jiya jiyaM ! bhaNaMtA, sAmaNNajaNapi sevaMti // 56 // tumamaccio na jehiM, na saMthuo jIDa jehiTa hAya na diTTo / tANi naNu pANivANInayaNANi jaNANa vihalAI // 57 // maNavayataNuhiM jehiM, purvi nArAhio tuma nAha ! / te AhivAhivihurA, sahati dussahaM duhaM suiraM // 58 // taM saMpai maha mAyA, tAo baMdhU pahU gurU saraNaM / taM par3a egaggassa u, jIyassa jaM hoi taM hou // 59 // sirimuNisubayasAmiya !, deviMdamuNiMdanamiyakamakamala ! / khamiuM aviNayanivahaM, hAviyarasu lahu majjha sivasukkhaM // 60 // iya thoUNa jiNiMda, bhAua ! jA jiNaharAo nIharai / tA egammi paese, picchai sA maharisiM egaM // 6 // __ soya keriso-caMduva somaleso, sUruva phuraMta uggtvteo| dhammuva muttimaMto, uvaviTTho varasilAvaTTe // 62 // daTTaNaM hai parituTThA, gaMtuM sA tattha bhattisaMjuttA / taM caMDavegasAha, vaMdai vihiNA sabahumANaM // 63 // aisayanANasamaggo, muNI vi| BORGANISARGICALCANARASI 44444 For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- cariyammi // 3 // caMpagalaya tti japato / narasurasivasuhahe uM, viyarai so dhammalAbhaM se // 6 // niyanAmasavaNasaMjAyavimhayA sAvi sAyaraM khaabNdhpuro| kayakara aMjaliuDA, uvaviTThA suddhamahivaTTe ||65||raayaa uNa mahaseNo, tIe rUveNa mohio ahiyaM / kiMkililayaMta- nAmo paDhario, taM picchai suNai muNivayaNaM // 66 // daTTaNaM mahaseNaM, ohinANeNa muNiya taccariyaM / tappaDivohaNahelaM, bhaNai muNI/mo uddeso| erisaM vayaNaM / / 67 // aidulahaM maNuyattaM, bhadde! caMpagalae ! imaM lahiuM / dhammakahA kAyavA, vikahA puNa dUrao vajjA 68||raaibhittNjnnvaiykhaa na soabiyA na kahiyavA / dhammakahAo cauddhA, akkhevaNimAi kahiyavA // 69 // gaMbhIramahurasaddA, sujuttijuttA apuvacittatthA / akkhippai jIi jaNo, jiNavayaNe sA kahA paDhamA // 7 // jaM suNamANo jIvo, paravavaeseNa kusmehiNto| vikkhippae virajai, sayaMpi vikkhevaNI esA // 71 // jaM suNiUNa sayaNo, sivamayalamaNaMtamakkhayamavAhaM / ahilasai mukkhasukkhaM, sA khalu saMveiNI bhaNiyA // 72 // bahuAhivAhigehA, jAijarAmaraNadAruNAo | ya / jaM nivijjai jIvo, bhavAo niveiNI sA u // 73 // caUhi imAhi kahAhiM, viNIyaparisAi soukAmAe / jaiNA gIyattheNaM, jiNadhammo hoi kahiyavo // 7 // du bhaNiyaM ca-bhavasayasahassamahaNo, vibohao bhaviyapuMDarIyANaM / dhammo jiNapaNNatto, pagappajaiNA kaheyanvo // 75 // iha tiNNi kahA kAraNabhUyA turiyA u kajabhUa tti / veraggabhAvajaNaNI, nisuNaha niveiNI tamhA // 76 // tathAhi-jIvo kAlo kamma, aNAi tihuyaNagurUhiM niddiDhaM / kAlassa imaM vissaM, uvayAre vaTTae savaM // 77 // jIvo dehaM // 3 // pAvai, aNAiniyakammasaMgadoseNaM / puDhavIjalajalaNavAUvaNassaIsu bhamai tatto // 78 // suiraM thAvarakAe, jIvo to kahavi For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir **** * pAvai tasattaM / lahukammo ya tao jai pAvai paMciMdiyattaM ca // 79 // maNuattaM ca tao jai, puNNavihUNo na ajkhittmmi|lddhevi ajjakhitte, na kulaM jAI balaM rUvaM // 8 // eyammi vi saMpatte, appAU hoi ahava vaahillo| dIhAuo nirogo, havijja jai puNNajogeNaM // 81 // pattevi nirogatte, AlassAIhiM NavariheUhi / na ya pAvai jiNadhamma, viveyaparivajio jIvo // 82 // hAladbhUNa vi jiNadhamma, daMsaNamohaNiyakammaudaeNaM / saMkAikalusiyamaNo, jiNavayaNaM neya saddahai // 83 // ahigayasammatto vi hu, ussaggavavAyasaMgayaM suttaM / nANAvaraNassudae, saMsijaM taM na bujjhei // 84 // aha saMsiyaM pi bujjhai, sayaM pi saddahai vohae annaM / cArittamohadoseNa, saMjamaM na ya sayaM kuNai // 85 // khINe carittamohe, vimalatavaM saMjamaM ca jo kuNai / so dIpAvai muttisuhaM, iya bhaNiyaM dhuyakilesehiM // 86 // cullagapAsaMgadhanne, jUe rayaNe ya sumiNacakke ya / camma ge paramANU , dasa diTuMtA suyapasiddhA // 87 // eehiM imaM savaM, maNuyattAI kameNa dulaMbhaM / laddhaM kareha sahalaM, kAUNa jiNiMdavaradhammaM // 88 // evaM jiNadhammakahA, taha jiNamuNisaMghajiNagihANugayA / bhAveNa kIramANI, nihaNai cirasaMciyaM pAvaM // 89 // iya sirisudarisaNAe, kahAi buhakamaladiNayarapahAe / nAmeNa kahAbaMdho, samathio paDhamauddeso // 90 // [ paDhamo uddesao sammatto] aha bIo uddeso|| bhAua ! soUNa ima, bhaNiyaM caMpagalayAi keNa imaM / jiNabhavaNaM kAraviyaM, to bhaNai sa caNDavegamuNI // 1 // eyaM virajiNabhavaNaM, kAraviyaM jIi niyagabhAveNaM / devIsudaMsaNAe, tIe cariyaM nisAmeha // 2 // taMjahA-iha asthi jaMbUdIve, bhArahakhittassa dAhiNaDDammi / dhammatthakAmamokkhANa, kAraNaM majjhimaM khaNDaM // 2 // tassa ya COCCARRIORMANCCCCCC SOUSSES For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- dAhiNabhAe, rammo rayaNAyarassa tIrammi / siMghalanAmo dIvo, dIvANa siromaNI asthi // 4 // tatthasthi pavaraNayaraM, nAmeNaM| jammaNaparvacariyammisiriuraM sirinivAsaM / manne jaM vanneuM, maMdamaI suragurU vijao // 5 // knnymymyrtornnviriysihikiirsaariyaaiihiN|| dhasaMbaddho harisattaNao na muNai, niyabhavaNAI pi jattha jaNo // 6 // bhavaNucchaMge saraNAgaya pi ravikiraNapasarabhayabhIyaM / kavalijjA bIo // 4 // jattha tamaM, thaMbhaTThiyamaNimaUMhehiM // 7 // sukaIhiM sayA baMdho, jattha paraM kijjae sukabANaM / kayadoso jattha paraM, gasijjae uddeso| rAhuNA caMdo // 8 // daNDo jatthatthi paraM, suchattaviMdhANa na uNa loyANaM / jattha paraloyabhIrU, sAhujaNo na uNa naranAho // 9 // tatthacchariyamiNaM jaM, kasAyapariNAmadukkhabhIyAhiM / avimANiNIhiM mANo, caijae paNayakuviyAhiM // 10 // tattha nariMdo dussh-pyaappddivkkhdppniddlnno| nAmeNa caMdagutto, loyapasiddho silAmeho // 11 // sattittayasaMjutto, gurusatto somamuttI siykittii| cAyanayasaccavikkamabaleNa parivaDiyapayAvo // 12 // juvaINa vuhajaNANaM, sattUNaM jo maNe vasai kmso| kAmuSa guruba raviva, raisuvijApayAveNa // 13 // sattUNaM bhayaM bhayavajio vi jo jaNai harikisoruva / suyaNakumuANa| sArayasasiba jo kuNai hrisbhrN||14|| akalaMkA jaNasuhayA, tassasthi navINacaMdalehagha / nAmeNa caMdalehA, kiM tu avakA dAmahAdevI // 15 // daTThaNa jIi rUvaM, niruvamasohaggasaMgayamudAraM / viliyAu ca na kassai, amarIo desaNaM diti // 16 // tIe kameNa saMpuNNapuNNaloyaNNasuMdarA bhaddA / gurusattA sattasuyA, jAyA siricaMdalehAe // 17 // aha annadiNe siriura-nayarammi tammi ceiyaharammi / nAmeNa caMdasiTThI, kArai aTThAhiyAmahimaM // 18 // ratthAcaukkatiyacaccaresu ghosAvae amAriM ca / 1 sazasvAt / 2 maUha mayUkha-kiraNa / 3 cAya tyAga-dAna / pIDitA iva / ACCIAL // 4 // For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir sAhUNa dei dANaM, karuNAe dutthiyANaMpi // 19 // tassa ya vaddhAvaNae, baccai ANaMdio nyrloo| AvaMtajaMtamaggaNagaNeNa labbhai na maggo vi // 20 // kamalAdhAI bhaNiyA, taM nAuM devIcaMdalehAe / eyaM vaddhAvaNayaM, siTThighare keNa kajeNaM?12 | // 21 // sA bhaNai imassa suo, somo nAmeNa somsmvynno| ajjiyapabhUyavihavo, patto kusaleNa aja ihaM // 22 // devIi.5 tao bhaNiyA, sA tujjhavi tattha jujjae gamaNaM / uciyapavittivimukko, pAvai garuovi jamavaNaM // 23 // hA uktaM ca-AraGkAdbhUpatiM yAvadaucityaM na vidanti ye| spRhayantaH prabhutvAya, khelanaM te sumedhasAm // 1 // evaM AiTThAe, kama-12 lAe gaMtu caMdasiTTI so|vddhaaviuunn turiyaM, AgaMtuM tIi viNNattaM // 24 // sAmiNi! dhaNiyassa ghare, mAijai neya pauraloehiM / devIi tao bhaNiyaM, bhadde ! kiM kAraNaM ittha? // 25 // sA bhaNai tattha egA, smtthitthiipstthgunnkliyaa| tamasesa jaNo vaccai, itthIrayaNaM paloeuM // 26 // sA puNa juvaI sAmiNi!, ihANiyA teNa siTThiputteNaM / amaraccharANa parihavapayAhavaM jA vahai sveNa // 27 // navi hasai neva jaMpai, paloyae neya pamuiyaMpi jaNaM / hariNiva jUhabhaTThA, ciTThai avahariyaciTThA 6 sA // 28 // jA puNa suMdarI muMdarutti nAmeNaM bhaNNai jaNehiM / sA sAyaraMpi puTThA, na kahai nAmAiyaM niyayaM // 29 // jo puNa tIe rUvaM, niei so lahu paNaTThamaNalakkho / pAsaDio ya ciTThai, nicciTTho cittalihio va // 30 // tabayaNajaNiyaguru-15 kouyAi devIi pabhaNiyaM kmle!| jai evaM tA vaccasu, puNo vi caMdassa bhavaNammi // 31 // siTThissa tassa putto, sapariyaNo TU lahu pabhAyasamayammi / AmaMtasu tIi samaM, bhoyaNakajaNa maha gehe // 32 // devIvayaNeNa tao, gaMtUNaM tattha tIe kamalAe / so siTThisuo somo, nimaMtio priynnsmeo||33|| jAe pabhAyasamae, sarasAe rasavaIi vihiyAe / AhUo sappa ACANCHAR For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi || 13 || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NayaM, sapariyaNo caMda siTThisuo ||34|| sA suMdarIvi kahamavi, niruvamasuMderimA tahiM pattA / dUrAu ciya kaliyA, devIe caMdalehAe ||35|| bhuMjAviUNa gurugauraveNa saha pariyaNeNa siTTisuo / sammANiUNa vatthAiehiM saMpesio bhavaNe // 36 // sA suMdarI saharisaM, bhaNiyA devIi mahuravayaNehiM / ciTThasu bhaiNi ! muhuttaM, jAvucciyaM tujjha uvaNemi // 37 // evaM bhaNamANIe, devIe gahevi dAhiNakareNa / kaha kahavi niyayabhaddAsaNammi uvavesiyA esA ||38|| egaMte miuvayaNerhi, pabhaNiyA erise vae rUve / kA tuha maNammi ciMtA ?, khINataNU jeNa lakkhiyasi // 39 // kiM dukkhaM tujjha maNe ?, vicchAyaM kaha Nu tujjha savaMgaM ? | ciMtAurA kalijjhasi, sisire himadanaliNiSa ||40|| aNNaM jaM bhaNasi tumaM, sAhINaM sAhimo tayaM savaM / tA mA maNammi thevaMpi, kuNasu kheyaM kuraMgacchi ! // 41 // kaha kahavi jaMpiyaM tIi, suyaNu ! lajjApaeNa eeNaM / sAhujaNaniMdieNaM, kiM mama carieNa suNieNaM ? // 42 // kiMca - visayAsato piyavirahajalaNajAlAvalIi ddjjhto| pAvai iheva dukkhaM, tikkhaM tA kiM viyAreNa ? // 43 // taM nisuNiUNa bhaNiyaM, devIe suyaNu ! sabamalamimiNA / kiMtu maha ajjappabhiI bhaiNI taM hosu kiM bahuNA ? // 44 // itthaMtarammi siTThI, vi Agao tattha pAhuDavihattho / sAsaMko so sabhao, devIM viSNavai viNaNaM // 45 // sAmiNi ! samuddamajjhe, vimalamahApadyayassa siharammi / egAgiNI bhramaMtI, esA diTThA maha sueNaM // 46 // vijjAhareNa hariyA, muNevi kassai nivassa varadhUyA / paDivajjiUNa bhaiNiM, ihANiyA suMdarI esA ||47 || majjhavi niyadhUyA iva, visesao niyaguNehiM gauraviyA / jA ciTThai tuha pAse, tumapi gauravapayaM dijA // 48 // suNiUNa tassa vayaNaM, payaMpiyaM devIcaMda lehaai| tuha duiyA'haM dhUA, siTTi ! bhayaM mA kari For Private and Personal Use Only jammaNapatraMdhasaMbaddho bIo uddeso / // 5 //
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAsu // 49 // sammANiUNa siTThI, visajjio aha gihammi tattha diNA / vaccaMti tANa duNhavi, suheNa naNu egacittANaM // 50 // aNNammi diNe sA suNNamANasA jAva ciTTae devI / tA suMdarIi bhaNiyA, suyaNu ! tuhaM kerisI ciMtA ? // 51 // avamANaM kiM nehacchalena tuha daMsiyaM sadaieNa ? / paNaijaNeNaM keNavi, kiM vA tuha khaMDiyA ANA ! // 52 // iya souM tIi uttaM, na imaM dukkhassa kAraNaM kiMtu / suMdari ! sattasuyANaM, egAvi sahoyarI natthi // 53 // tA egA maha dhUA, puNNaniogeNa hojja jai | kahavi / taddiyahAo maha visayasaMgasukkhehiM pajjattaM ! // 54 // tA suyaNu ! kuNasu taM kiMpi vaiaraM osahaM va maMtaM vA / egA maha havai suyA, jeNa lahuM tuha pasAeNaM // 55 // iya suNiya suMdarIe, payaMpiyaM naNu mamAvi jaNaNIe / puttatthe bahuyA devayAo ArAhiyA bahuso // 56 // vihiyAI tilayAI, NhANAI osahANa pANAI / taha vi na jAo maNanayaNanaMdaNo naMdaNo tIe // 57 // tA suyaNu ! viulariddhio huMti puttA ya pattadANeNaM / dehaM ca vAhirahiyaM, pAvijjai abhayadANeNaM // 58 // navaraM kuladevIe, vihIi ArAhaNaM tumaM kuNasu / ajjarayaNIi esA, saMsai dANaM niyANaM vA // 59 // bhaNiyaM ca | caMda lehAi, suyaNu ! tuha saMtiyaM imaM kajjaM / jo tujjha kuladevo, majjhavi so ajjadiyahAo // 60 // to gaMtuM siTTigihe, uvavAsaM suMdarIi kAUNa / sirimuNisubayatitthe, naradattA sumariyA devI // 61 // to devI appANaM, daMsiya iya bhaNai tujjha bhaiNIe / hohii dhUA eyaM ca suviNayaM pAvihii sA u // 62 // kahiUNa tIi taM taha, sesaM dAraM tirohiyA devI / to suMdarI pahAe, gihe gayA caMdalehAe // 63 // devIdiNNaM sesaM, tIe hatthammi dAuM iya bhaNiyaM / hohii tuha dhUA khalu, jaM iya diTTho tara sumiNo // 64 // kaNayamayasavaliyAe, nisAvirAmammi suhaSpamuttAe / caMcUI kusumamAlA, khiviyA tuha khaMdhadesammi For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA-1 // 65 // iya souM bhaNai imA, avitahameyaM kahaM tae nAyaM? | to suMdarIe nisigayavuttaMto sAhio sabo // 66 // bhaNiyaMjammaNapabacariyammica tIi suviNaM-tarassa eyassa suyaNu! takkemi / dahapaMcadiyahamajjhe, nissaMdehaM phalaM jamhA // 67 // suhamuttA paDhamanisAi, dhasaMbaddho |je narA suviNayAI picchati / pAveMti te phalaM varisasUiyaM nUNa suhamasuhaM // 68 // bIyammi rayaNijAme, phalAI pAveMti bIo aTThame mAse / varisaddhe taha taie, cautthajAmammi puNa pakkhe // 69 // jo pikkhai appANaM, vhAyaM litaM alaMkiyaM hasiraM / uddeso| gAyaMtayaM ca sumiNe, so lahai aNatthasaMghAyaM // 70 // jo puNa asuivilittaM vilINagattaM sayaM taiyaM niyai / so pAvai anbhu-18 |dayaM, aciMtiyaM divajoeNaM // 7 // hayagayarahavasahagayaM, jo appaM niyai pavaravihagaM vA / kaNayamayaM vA vatthu, tassa pabhUyA havai riddhI // 72 // jo paumasaravaragao, naliNIpattammi pAyasaM hiTTho / bhuMjai so lahai lahuM, rajaM dAso vi puDhavIe // 73 // hajai kahavi devabhavaNe, dhavalahare khIrapAyave cddio| paDibujjhai tA pAvai, riddhiM sakkArasammA // 7 // saradahalIlAi lahuM, bhuyAhi jo tarai sAgaramapAraM / narasurasuhAi bhuttuM, kameNa so lahai siddhisuhaM // 75 // veyAlabhUyaDAiNInAharasiMgisutikkhasatthehiM / bhesijjai jo suviNe, so puNa pAvai mahAvasaNaM // 76 // jesiM tu surahisiyakusumamAliyA kovi. khaMdhadesammi / pakkhivai rayaNivirame, tesiM riddhIya puttA y||77|| caMcukayakusumamAlA, kaNayamayA savaliyA suvinnymmi| jaM pattA tuha bhavaNe, bhavissae tujjha taM dhuuaa||78|| siyasurahikusumamAlA, pakkhittA jaM ca tIi tuha khNdhe| taM nimmalasI- // 6 // laguNA, sA tujjha suhaMkarA hohii // 79 // nisuNevi imaM devI, tuTThA divasAI jA gamai kaivi / tA kammadhammajoeNa, tIe5 sayaM tayaM0 svako svcN| 2 nAhara0 vyAghra / CRORARRIORSEENERGRA SARAM For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir hai gabbho smubhuuo||40|| to saMtuTThA devI, suheNa ubahai jAva taM gabhaM / tA Dohalao tIe, jAo suhasUago pavaro se P81 // ratthAcaukkacaccaratigesu duhiyANa dei daannaaii| jiNamaMdiresu aTThAhiyAo mahimA karAvei // 2 // sAhUNa bhatta-10 pANosahAsaNAINi paramabhattIe / aNavarayaM kAlociyaphAsuyadANAI sA dei // 83 // harisiyahiyayA devI, saMpunnamaNo-TU hai rahA imaM bhaNai |bhuvnntte vi suMdari! suhao tuha saMtio dhammo // 84 // bhaNiyaM ca suMdarIe, dhammo jo jiNavarehiM pnnnntto| succiya sivasuhamUlaM, mohassa viyaMbhiyaM sesaM // 85 // uppAyaThiiviNAso, jIvANaM kammapariNaI vivihA / taha puggalapari NAmo, jANijjai jiNamae ceva // 86 // taha jIvadayA sammaM, najai sattIi kijjai suynnu!| devIi tao bhaNiyaM, avitahameyaMdU haina saMdeho // 87 // iya tIe devIe, suheNa voliMti jAva nava mAsA / tA sohaNammi divase, sumuhatte pasaviyA devI // 4 // gurudiyahe rikkhe vIsaimmi suhae susiddhijogesuM / uccaTThANagaesuM, gahesu suragurupamukkhesu // 89 // sayalajaNajaNiya-15 harisA, pIikarA jaNaNijaNayapamuhANaM / saMpunnaMgovaMgA, jAyA se sohaNA dhUyA // 10 // vaddhAvio nariMdo, kamalAdhAIi turiyagamaNAe / rannA vi tIe dinnaM, savaMgAharaNamaviappaM // 91 // AiTuM naravaiNA, vaddhAvaNayaM ca siriure nayare / milhAviyA u guttI, mANummANANa vuDkiyA // 92 // kaNagamayakhaMbhasaMThiyamaNimayapaMcAliyApavaMceNa / maNirayaNAmayatoraNama-13 UhamAlAhiM ciMcaMiyaM // 93 // maMcAimaMcakaliyaM, vaMdaNamAlAsahassasaMkinnaM / surahighaNaghusiNarasapasarasittanIsesabhUmitalaM | // 14 // suviraiyahaTTasoha, caMdaNaghaDasukayacArusohillaM / ThANahANAraMbhiyaaNegavaranADaijjajuyaM // 95 // DajhaMtAgurugurumaghamaghaMsudaMsa02 vizatitame puurvaassaaddhaanksstre| 2 zobhitam / 3 ghusiNa* ghusnn-kesr| ASHOCOLORDCROSPERSONALISA BROADCASEACHERS RSSIRSAE% For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- taghaNadhUmadhUsaradiyaMta / amilANamalladAmaM, aNegatAlAyarANugayaM // 96 // suviraiyaphArasiMgArasArasaMbhAraavihavavahUhiM / jammaNaparvacariyammi vaddhAvijjai rAyA, karayalakaliyakkhavattAhiM // 97 // ghosAvei amAriM, rAyA duhiyANa dei dvaaii| sakkArai suyaNajaNaM, dhasaMbaddho sammANai nayaraloyaM ca // 98 // vajaMtatUramaMgalaraveNa NaccaMtataruNisattheNaM / evaM dasadivasAI, vaddhAvaNayaM kayaM raNNA // 99 // bIo devIi tao sammANiUNa gurugauraveNa sA sumaI / bhaNiyA esA vAlA, vaDDau lahu tuha pasAeNaM // 10 // egammi|8| uddeso| gae mAse, sumuhutte suMdarIi piyarehiM / bAlAi tIi vihiyaM, hariseNa sudaMsaNAnAma // 101 // diyahe diyahe lAyaNNa4/ katipUrijamANagattehiM / navanavakalAhi bahui, siyapakkhe caMdalehava // 102 // caMdeNa jahA rayaNI, sarovaraM surahiseyakama-10 lehiM / sohai taha sA jaNaNI, ucchaMgagayAe bAlAe // 103 // kumuyANa sasI kamalANa diNayaro sihikulANa jaha meho| PullAsaM jaNai tahA, sudaMsaNA baMdhuvaggassa // 104 // evaM suheNa jA jaMti tIi varisAI paMca ahiyaaii| tA sohaNammi divase, niveNa bhaNio uvajjhAo // 105 // puNNabbhahiyA esA, dhUA aivallahA tao sammaM / livigaNiyappamuhAo, kalAu 6 sayalAo sikkhavaha // 106 // AmaMti teNa vutte, vajaMte gahirasahatUragaNe / gijaMtamahuragee, naccaMtavilAsiNIsatthe TU M107 // dijaMtamahAdANe, mAgahagaNaghuTThajayajayArAve / kayakouyamaMgallA, maMgalaravabhariyabhuvaNayalA // 108 // sibiyArUDhA 4 sahisayaNaviMdasahiyA mahAvibhUIe / bAlA sudaMsaNA sA, pattA uvajjhAyasAlAe // 109 // iya buhajaNasavaNasuhAsamAi jammaNapabaMdhasaMbaddho / bhaNio sudaMsaNAe kahAi uddesao biio||110|| [ii bIo uddeso] 1 avihavA0 sadhavA / 2 suNdrii| 3 pratyantareSu 'bai' iti dRshyte| For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ACANCYCL ___aha taio uddeso| aNNammi diNe sAmaMtamaMtibhaDacaDaMgareNa priyrio| vijayApaDihArIe, viNNatto caMdaguttaNivo // 1 // so deva! caro hai velAulAo rayaNAyalAo sNptto| pahasiyavayaNo tuha daMsaNUsuo ciTThai duvAre // 2 // to naravaiNA bhaNiyaM, so sAhai hai pavarapavahaNAgamaNaM / tA tuvidANajogo, bhadde ! lahu esa paviseu // 3 // tIi vi taheva vihie, so NivaI namiya viNNavei2 imaM / pahu! tumha niogeNaM, sayAvi nivasAmi rayaNagiriM // 4 // tattha Thio bahupoe, niemi na ya majjha kouyaM hoi / haijA ajapabhAe puNa, niemi uttaradisAhettaM // 5 // tAva mahallapamANaM, pavahaNamegaM niemi dUrAo / taM daTuM ahaM jAo, atucchacchriybhrbhrio||6|| hA taM ca erisaM-dhavaladhayachattacAmaracaupAsalasaMtavAuvaTTehiM / tuMgaTTAlomAliyadhaehiM jaM suravimANaM ca // 7 // caupakkhesu naresara!, pakkhariyaM pakkharAhiM niviDAhiM / ThANe ThANe daDhasattabhaDasamUhehiM duggijjhaM // 8 // tinni ya kUvAkhaMbhA, satta siDhA lohaNaMgarA tIsaM / kUvAkhaMbhovaripaMjarAI suhaDANa jujjhatthaM // 9 // caudisiullaMbiyakhaggakuMtakodaMDatUNajuyalehiM / visamIkayaM samaMtA, visamaparinbhamirajaMtehiM // 10 // pattAsA (?) vIsa tahiM, vIsaM haTTAiM pnniapunnnnaaii| kaTTAharAiM paMcAsa, tattha gurumaMdiraM egaM // 11 // cattAri vADiyAo dasa dasa pecchAharAI dopAse / ghayatillasassavatthiMdhaNANa saMkhA vi na hu tattha // 12 // ia erisaM ca taM jAva, pavahaNaM saccami naraNAha ! / apphAliyajayatUraM, saMpattaM maMdire tAva // 13 // nijAmayassa vaya 1caDagara samUha / 2 bandarAt / 3 rtngireH| 4 aajnyyaa| 5 Ahutta sanmukha / 6 pazyAmi / bandare / CHACHARIDAUNLOCALENDAUSA ASSACCC For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- NeNa deva! taM pavahaNaM paDikkhaliyaM / khaMcevi siDhA mukkA, cauddisiM naMgarA jhatti // 14 // jo nattha dhaNeso deva ! devi nijA- jAIsaraNacariyammimayassa pariosaM / uttario rayaNAyarataDammi kymNglaacaaro||15|| so tumha daMsaNatthaM, dhaNavaI jA ei paahuddvihttho| nibaddho to paDhamaM deva! mae, tumaM si vaddhAvio evaM // 16 // caravayaNeNa pariMdo, sANaMdo jAva kiMpi ullavai / tA vijayAe paDi- taio hAriyAi Agamma viNNattaM // 17 // deva! tuha sIhabAre, satthavAho usamadattanAmutti / pahupAyakamaladasaNasamsuo ciTThae siTThI // 18 // bhaNai NariMdo bhadde !, lahuM paveseha ittha taM siddhiM / to tIi so dhaNeso, pavesio rAyaatthANe // 19 // hai| avi ya-so sahai usabhadatto, pAhuDahattho pasaNNavaramuttI / kammavivareNa siTTho, Nivassa jiNadhammadUo va // 20 // hApArasiyatejigajaNayasaMbhave DhoiUNa vrture| diNNAsaNo baiTTho, kayappaNAmo NariMdassa // 21 // gurugauraveNa dAuM, taMbola[8] |tassa pabhaNiyaM rnnnnaa| saparIvArassa vi satthavAha ! naNu sAgayaM tujjha ? // 22 // bhaNai dhaNeso Naravara!, kusalaM maha tumha dasaNeNAvi / sabattha sAgayaM taha, pariyaNasahiyassa savisesaM // 23 // puNaravi raNNA bhaNiyaM, sappaNayaM tumha sAgayaM ktto| kattha ya vAso? sAheha, kouyaM amha aigaruyaM // 24 // aha bhaNiyamusabhadatteNa, deva! uttaradisAi airmmo| nAmeNa | hAlADhadeso, tattha puraM nAma bharuacchaM // 25 // kavisIsajayaMtaTTAlaehiM valaNehiM jattha dullaMgho / cAudisiM pAyAro, viNi-da mmio phAlimasilAhiM // 26 // nimmalajalohapUriyadulaMghA khAiA sahai tattha / kalikalusapaDikkhalaNe, NivesiyA dhammarehaba // 27 // muNisuvvayasAmijiNiMdapAyapaDibiMbajayapavittaM jaM / tAo bharuacchapurAo, Agao tumha payamUle // 28 // raajte| 2 kavisIsa0 kpishiirss| 3 raajte| 4 jaya0 jagat / RESORRESESERVERS For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ S Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A SAMROGRAMMARCH hai dAUNa kaNayakaccolayAu sidvissa puNavi taMbolaM / ullaviyaM NaravaiNA, dhaNavai ! turayA ime katto? // 29 // to bhaNai usahAbhadatto, pArasagajaNayatejiyA ee| uttaradisippasUA, vahuteA jaccatukkhArA ||30||vjhNti jassa bAre, sattusirI nUNa 5 tassa saahiinnaa| tA lakkhaNasabassa, nisuNasu sAmiya! turaMgANaM // 31 // azvalakSaNanirUpaNam-muhamaMDalammi turayA, nimmaMsA dissamANanasajAlA / urasi visAlA majjhammi, parimiyA pihulabhAlayalA // 32 // lahukaNNA kaNNaMtarasaMkiNNA pihutarA ya piTThIe / pINA pacchimapAse, dubbalayA pAMsulidese // 33 // romoggamammi niddhA, baMdhurakhaMdhA sujaayghnnkesaa| supamANavAlihANA, vaDakhurA pvnnsmvegaa||34|| rattacchiNo sudappA, sirorasupasatthadAhiNAvattA / paribhavapayaM riUNaM, jujjhamammi jayaMkarA pahuNo // 35 // azubhalakSaNam-AsaNakakkhAvattA, je puNa turagA kalAiyAhINA / kiNhug2atAludese, sirasiMgA chAyadukkhurA ya // 36 // je vi ya vAmAvattA, viyaDe taha huMti pucchamUle vA / te turagA niyapahumahiliyANa darisaMti siyavatthaM 3 // 37 // iya rAyA turayANaM, lakkhaNe suNai sitttthivynnaao| paDhiUNa saojjhAyA, sudaMsaNA tA tahiM pattA // 38 // dUrAucciya puhaIsareNa sANaMdaloyaNajueNa / saJcaviyA sA vijAhariba dehassa kaMtIe // 39 // cirakAladasaNukaMThamANasA mANagaeNnjirasarA saa| piupAyavaMdaNaparA, ucchaMge ThAviyA raNNA // 40 // picchaMtassa ya dhUaM nivassa nayaNAI pimmapasareNa / pAveMti neva tittiM cUyavaNe chappayakulaM vA ||41||nnaauunn maNaM raNNA, sA bhaNiyA mA tumaM kuNasu mANaM / vijjAkaeNa vacche!, na mae tattI kayA tujjha // 42 // uktaM ca tayA tAta !, pratyakSaM dharmavinayavighnakaram / jJAtvA karoti ka iha zrutazIlavinAzanaM turNgvishessaaH| 2 udre| 3 vAlihANa. vaalidhaan-pucch| 1 kalAiyA0 kalAcikA-hastAvayava / 5 gajira grjit| 6 sAdRzyArthavAcakaH / IRAANHIASHARA For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA-16mAnam ? // 43 // jJAtvA kavitvapaTutAM, vaktRtvaM dakSatAM ca jgtiishH| hRSTo vadati guNAvye,praznamimaM kathaya kIdRkSam ? ||44||13.jaaiisrnncriymmi tadyathA-kaH kramate gaganatalaM,? kiM kSINaM vRddhimeti ca nitAMtam ? / ko vA dehamatIva, strIpuMsAM rAgiNAM dahati ? // 45 // | nibaddho [vyastaM samastaM ca] // 9 // | taio tataH-jJAtvA kathitaM ca tayA, gagane viyoti tAta! vikhyAtaH / ahareti vRddhimanizaM, priyarahitaM dahati pirahazca // 46 // 18 uddeso| bhaNiyaM sudarisaNAe tAya! imaM majjha saMtiyaM egN| paNhottaraM viyANaha, nirUviyaM ruuvsiddhiie||47|| bodhyo devavaraH kathaM bahuSu vai? kaH pratyayaH karmaNAM,? saMvodhyastu kathaM sadA suraripuH ? kiM zlAdhyate bhUbhRtAm / kiMtvanyAyavatAmaho kSitibhRtAM lokaiH sadA niMdyate?, vyastanyastasamastakaMcanatataH zIghraM viditvocyatAm ? // 48 // to bhaNiyaM NaravaiNA, putte ! paNhottaraM imaM visamaM / viusANa vi dubbheyaM, tA sAhasu kouyaM majjha // 49 // [kathitaM ca tayA-ayazaH] tAM buddhimatI dRSTvA, dadhyau rAjetira mAnase suciraM / kaH syAdanaMgamUrtiH, prAjJaH zUrazca bhatto'syAH? // 50 // tIe vijAisayaM, rUvAisayaM ca da9 siTThI vi / ciMtai kiM paccakkhA , sarassaI taha sirI ya imA ? // 51 // | itthaMtaraMmi tikaDuatihalAsaMvio oshvihtyo| satthatthasatthakusalo, samAgao avasare vijjo // 52 // AsaNNavi jatibosahANa gaMdheNa usabhadattassa / kaha kahavi khalaMtassa u, nIhariyA ukkaDA chIyA // 53 // hAchIi bhaNevi namo arihaMtANaM ti teNamullaviyaM / iya souM saMbhaMtA sudaMsaNA takkhaNe jAyA // 54 // ciMtai devaviseso arihaMto siviNA smuccrio| 1 pakSI / 2 tikaDua0 trikttuk-(suuNtthmriicpiipr.)| 3 saMjavina baddha / 4 vihastha kuzala / EACHERNUMEROLORSt ASSESSORIASISUS For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eso mae vi nisuo kassavi pAsAo kiM kaiyA ? // 55 // iya jAva ruddhamaNavayaNakAyapasarA viciMtae vAlA / maNasA baMdhai lakkhaM pucabhavo sumario tAva // 56 // tA tiriyajoNibANappahAra guruveyaNAbhavaM dukkhaM / sumarevi kaMpiyaMgI, dhasatti dharaNIyale paDiyA // 57 // daTThaNa mahIvaDiyaM, taM sahasA mucchio nariMdo vi / jaNaNI vi baMdhavA pariyaNo ya akkaMdae duhio // 58 // taM tArisaM avatthaM, adiTThapuvaM Nivassa bAlAe / daddUNa'tthANajaNo, sahasA sadyo vi saMkhuhio // 59 // aha hAhAravaviraso, mahaMtakalakalaravo samucchalio / akaMdaravarauddo, palAvaso payaTTo ya // 60 // to khuhio NayarajaNo, takkAluppaNNagaruyabhayabhIo / taralanayaNo asaraNo, suNNamaNo NNavayaNo a // 61 // NANAviyappasaMkaSpakappaNAkaM pamANakaracaraNA / ThANe ThANe maMtaMti theravaNiyA nihuaMnihuaM // 62 // NesatthiyappasArA, sahasA sabevi saMvarijjati / dosiyahaTTANaM to, sicayacayA lahu caijjati // 63 // sovaNNiyaputtehiM, puttAvijjaMti suvaNNaruppAI / khaDakijjaMti khaNeNaM, kaMsAriyakaMsaukaraDA || 64|| pasaranti takkaranarA, taha tAlijaMti haTTasaMghAyA / dhAvaMti gaThichoDA, puTTaliyA lahu palAyaMti // 65 // bhayasaMbhamabharabhiM bhaM lauTThita paDatajaMtabhajaMtA / jarajunnavuDuvaNiyA, saMvAhijjaMti taruNehiM // 66 // annaM ca - atthANasamIve nisuNiUNa bhiccehi kalakalArAvaM / aNNAyakajjamajjhehiM saMbharijjaMti satthAI // 67 // kuMjaraghaDA guDijjaMti pakkharijaMti sAratukkhArA / sajjijjaMti rahavarA, saNNAhijjaMti varasuhaDA // 68 // puvaviNijjiyapaDivakkhalakkhadappuddhurA mahAvIrA / mAgahagaNehiM gijjaMti, uvahasijjaMti kAurisA // 69 // vajjaMti vijayaDhakkA, apphAlijjaMti samaratUrAI / 1 vuNNa zrasta / 2 nibhRtabhRtam - guptam- pracchannamityarthaH / 3 bhila0 vyAkula / 4 aNNAya0 ajJAta For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- bhakArabhariyabhuvaNA, taha pUrijaMti bherIo // 7 // harkatA vagaMtA suhaDA uTuMti khaggavaggakarA / khaggakheDakkhaDabhIyA, kAya-12 jAIsaraNacariyammirapurisA palAyati // 7 // nivaDataniviDadaDhagUDhadhayavaDamuhasaMkuDaMtakuMbhayaDA / nAsaMti kAyaragayA moDaMtA viDavisaMghAyaM // 72 // 5 nibaddho / itthaMtaraMmi kahamavi sisiruvayAreNa laddhaceyaNNo / siMhAsaNe nisanno, sutthAvattho puNo rAyA // 73 // to takkhaNeNa sNkhu||10|| taio 18 hiyapaTTaNaM jANiUNa vijayAe / sahasatti kuvAlo, ANatto rAyavayaNeNa // 74 // teNAvi suNiakajeNa, sAyaraM jhatti kuTTa- uddeso| vAleNa / ubbhiyathiraghorakareNa, dhIravijaMti puraloyA // 75 // nAsaMti dhuttagohA bhayabhIyA takkarA nilukati / bajhaMti gaMThi-18 choDA ya, kaNNatoDA haNijaMti // 76 // gayaturayarahA pAikkajohasAmaMtamaMtibhaDanivahA / savevi muNiyakajjA sutthAvatthA khaNe | jAyA // 77 // aha kappUrasuvAsiyahariyaMdaNamayanAhisittaMgA / sisirasamIraNasutthA, rAyasuyA niyai disibhAgaM // 78 // puNa-13 dArAgayaceyannA, suviveyA udviUNa lajjatI / sudarisaNA uvaviTThA, nivaaMke muNiyajiNadhammA // 79 // sidvissa tassa saMmuhaM, bhavabhayabhIyA puNo puNo niyai / hariNiva jUhabhaTThA, ciTThai avahariyacittA sA // 80 // duhiyaM pi jaNaNijaNayaM na ya duhiyaM 1 dhIravei sayaNajaNaM / egaM ca usabhadattaM saMbhAsai mahuravayaNehiM // 81 // aMbo sudhammabaMdhava ! jiNiMdamayakusala ! kusalamiha 8 tujjJa ? / bharuacchamahAnayarAo, saMpayaM sAgayaM tumha? // 82 // nivvuirayANa tattha ya, kaMdappagayiMdaharikisorANa / kusalaM parovayArikkadiNNacittANa sAhUNaM // 83 // suNiUNa tIi vayaNaM, so siTThI vimhummhiyhiyo|ciNti imIi kaiyA bharu-| acche vaMdiyA muNiNo // 84 // ahava na cuMja saMsArasaraNavasavattiyANa jaMtUNa / taM natthi jaM na daDhakammarajjubaddhANa saMbhava // 10 // 1khaDakkhaDa0 khaTatkhaTa-khaTakhaTa aavaaj| 2 hariyaMdana0 kesara / 3 mayanAhi. kastUrI / 4 'avo' iti saMbhASaNArthasUcako'vyayaH / 5cujaM0 Azcarya / For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FAMODARDOLLECONOCENCE | // 85 // tA nUNaM tattha pure puvabhave muNivarANa paasNmi| kaiyAvi suyaM eyaM jAIsaraNeNa taM sariyaM // 86 // iya ciMtiUNa bhaNiyaM harisiyacitteNa usabhadatteNa / bhadde ! bharuacchapure, kusalaM tesiM susAhUNaM // 87 // dhannA'si tumaM kayalakkhaNA'si AsaNNasiddhigamaNA'si / jaM khalu kudiTTikulasaMbhavA vi sahasatti paDibuddhA // 88 // iya erisaassuyapuvadiTThagurukouyo ya nnriNdo| | vi / jaMpai putti ! kimeyaM, kaiyA diTuM suyaM ca tae? // 89 // bhaNiyaM sudarisaNAe, AyaNNaha tAya! tattha bharuacche / sarinammayAsamIve, koriTaM nAma ujjANaM // 90 // majjhe ya tassa tuMgo, visAlagahiro vaDaDhumo atthi / bahusauNagaNAvAso tatthegA savaliyA vasai // 9 // sA tattha kayAvAsA, samae gurugbbhveynnktaa| aidUsahasUluppaNNaveyaNA pasaviyA duhiyA // 92 // pasavubbhavaguruveyaNakarAliyAe pio vi na shaao| ahava sayA duhiyAo AjammaM huMti mhilaao||13|| vilavaMtAI sudukkhaM, paMkhAjuyaleNa 'jhaMpivi suyAI / tammohamohiyamaI, maNami jA kiMpi ciMtei // 94 // tA mukkacaMDapavaNo, dsdisiucchliydhuulisNghaao| pasaraMtamehajAlo, saMpatto pAuso kAlo // 95 // aliulakajalakomalatamAladalasAmalehi mehehiM / acchAiyaM nahayalaM, kupurisa ayaseNa va khaNeNa // 96 // haraigalasAmalagayaNe, cavalA kiha vijulA camakei ? / khaNadiTThanaTThariddhiva, caMcalA maMdapuNNANaM // 97 // phoDatA viva baMbhaMDamaMDavaM niviDacaMDauDDumarA / gurupayaTThiya va nIyA, gajati ghaNAghaNA sughaNaM // 98 // varisaMti niraMtaragaruyadhArasaMbhAraninbharA mehA / virahiyajaNahiyayANaM, huyAsatillaba dAhakarA // 19 // kaha kaha vi sattarattiM varisittA jA vilaMbio meho| chuhasusiyataNU sA tAva savaliyA niyai disibhaaaN||100|| saMkui karAliyA0 kraalitaa-dnturitaa| 2 aacchaadyitvaa| 3 haragaLa0 mahezakaNTha / RECERESEARREASE For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- 4AyasavagattA vi kaha vi gayaNaMgaNaM samuDDevi / AmisakaeNa sakaraMkamicchavADaMmi saMpattA // 10 // bahuhaDucammavasaruhirapUyadugga-15jAIsaraNacariyammi||dharmasagiddhehiM / vikarAlakarakovariniviTThagiddhehi bhIsaNae // 102 // bhamiUNa bhUri sA tattha micchavADaMmi savaliyA khaa| nibaddho vi| gahiUNa maMsakhaMDaM jhaDatti jA gayaNamuDDINA // 103|| miccheNikkeNa payaMDacAvaguNanisiyatikkhasaraleNa / AyaNNavi-IX taio // 11 // sajjiyamaggaNeNa nihayA ure tAva // 10 // saraviddhA vi hu sA tAva savaliyA veyaNAvihuragattA / uDuMtapaDatA kahavi, kANa-131 uddeso| nnuddesmnnupttaa||105|| DiMbhovari gurunehA vi, savaliyA nivADiyA mahIvIDhe / vilavei viliyA sA, aikaruNaM karayarasareNaM // 106 // ciMtai hA vihi ? nigSiNa !, mae viNA tujjha kiM na pajattaM ? / dINAe maha sariso tuha sAhINo na kiM aNNo ? // 107 // kiM vA mae kayAi vi, tujjha kao ko vi garuyaavarAho ? / emeva niravarAhA jeNa hayA'haM tae pAva !13 // 108 // aha tAI DibharUvAI akayauNNAI pNkhrhiyaaii| chuhiyAI deva! saMpai maha virahe kaha bhavissaMti ? // 109 // vilavei jAva evaM, bANahayA sabaliyA ahorttN| suhasaMgamukha tA sAhujualayaM tattha saMpattaM // 110 // uMbbhevi karaM abhayaMkarehi bhuvaNassa tehiM bhaNiyamiNaM / abhao bhadde ! tujjha amha geyaM mA bhayaM kuNasu // 11 // kiM tu caittA mohaM, ubhayabhavaduhAvahaM tahA kohaM / egaggamaNA nisuNasu, paramahiyaM amha vayaNalavaM // 112 // ThAUNa kaNNamUle, tehiM muNipuMgavehiM iya bhaNiyaM / arihaMto tuha saraNaM, jaguttamo maMgalaM ca tahA // 113 // kammakalaMkavimukkA aNaMtasuhanANadaMsaNasarUvA / loyaggapaiTThANA, tuha saraNamaNatayA siddhA // 114 // paricattapaMcavisayA, paMcamahatvayadharA mahAvIrA / paMcasamiyA tiguttA, susAhuNo huMtu tuha // 11 // 1 karaka0 asthipnyjr| 2 ptitaa| 3 'karakare' ti svrenn| 4 krmurikssvaa| 5 vijJAtam / USISISIPANCAR For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kasaraNaM // 115 // paMcAsavaparimukko, pNciNdiyvijylddhmaahppo| kevalikahio rammo, tuha saraNaM hou jiNadhammo // 116 // hA evaM kayacausaraNA, bhadde ! bhvgysmttbhyrhiyaa| rAgaddosavimukkaM devaM sumareha arihaMtaM // 117 // arihaMtanamokAraM, ikaM 3 ciya kuNaha paramabhattIe / ihaloe attiharaM, suhajaNayaM nUNa paraloe // 118 // kiMca tailoyasAraM, eyaM ciya saraha paMcana-6 vakAraM / jammaMtare vi dukkhANa bhAyaNaM jeNa na hu hosi // 119 // cauvihakasAyacattA visayavirattA mmttpricttaa| saMjamani-11 hoyamujuttA taha cayasu carabihAhAraM // 120 // sayalaM pi diNaM sA tattha, savaliyA galiyasayalamohamalA / kaNNaMjalIhiM dhuMTai, hAamayaM va tayaM susAhugiraM // 121 // muNivayaNabaddhalakkhA, maNeNa nayaNehiM taha ya savaNehiM / mariUNa samuppannA, sA tuha dhUA ahaM tAya! // 122 // saisumariyamitteNa vi, jiNiMdavayaNeNa erisI riddhI / jai puNa sayA sarijai, to hu~ti aNaMtasukkhAI // 123 // suNiUNa saMpai namo arihaMtANaM ti siTTimuhapaDhiyaM / jAyaM jAIsaraNaM tAya! maha viveyataruvIyaM // 124 // iya suda-15 risaNAkahAe, buhANa ciMtAmaNi va suhayAe / jAIsaraNanibaddho, samattao tiyuddeso||125|| [ii taio uddeso] aha cauttho uddeso| jaha tattha tayA tIe kahiyaM taha taM mae vi tuha ittha / iya kiNNarIi bhaNiyaM bhAuya ! suNa aggao iNhiM // 1 // taM 8 pubajammasaMbharaNabhAviyaM niyasuyaM muNeUNaM / ciMtai rAyA naNu kiM saccaM bAlAi jaM kahiyaM? // 2 // ahavA taM kattha puraM?, te kattha muNI ? vaDo vaso kattha? / kaha savaliyA mariuM, uppaNNA ittha maha dhUA? // 3 // iya ciMtiUNa rAyA, sappaNayaM sAyaraM 1 sai sakRt-ekavAra / For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 12 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sabahumANaM / jaMpai putti ! kimevaM aliyamiNaM kuNaha veraggaM ? || 4 || esA jaNaNI gurudukkhadukkhiyA pariyaNo ya kysoo| eyAu vi bAlavayaMsiyAu saMThavaha niddhagirA // 5 // eyAI tuMgavaramaMdirAI esA ya viularAyasirI / uvabhuMjaha sabovAhisaMjuyA kiM na taM vacche !? || 6 || jAikularUvavIriyavijjAvinnANapamuhaguNakaliyA / ANAvaDicchae pariyaNe vi kaha kuNasi veraggaM ? // 7 // suNiUNa rAyavayaNaM, sudaMsaNA bhaNai tAya ! sabamiNaM / athiramasAraM pariNAmadAruNaM visamavisasarisaM // 8 // kiMpAgaphalasamANehi tehiM kiM visayasaMgasukkhehiM ? / sayaNehi vi kiM tehiM ? adaMsaNaM jANa maraNaMte // 9 // jAikulehiM vi kiM tehi ? ittha je huMti asuhakammeNa / vippo vi hoi miccho, miccho vi dio sukammeNaM // 10 // rUveNa teNa kiM ? juvaNaMmi jaM hoi bhUsaNAIhiM / rogehi hoi abalo, valeNa kiM taha asAreNaM ? // 11 // vijjAvinnANaguNehiM tehi kiM ? je na appakajaMmi / tA kaha kIrau gadho, kulabalasirijAirUvehiM // 12 // paramatthao ya niyajaNaNijaNayasuhibaMdhavA vi daDhabaMdho / picchaNayabhUsaNAraM, raMge naDavesasarisAIM // 13 // bhaNiyaM ca -- sabaM gIyaM vilaviyaM, saGgha nahaM viDaMvaNA / sabai AbharaNA bhArA, sabai kAmA duhAvahA || 14 || aha nANanihI nAmaM purohio Agao tamatthANaM / dinnAsaNo baiTTho, maMtaM bhaNiUNa rAyassa || 15 || bhaNiyaM NiveNa diyavara ! dhammo dhammatthiyANa ko suhao ? / jeNesA maha dhUA, dhammatthe sarai arihaMtaM // 16 // to nANanihI jaMpai, nariMda ! dhammo iha samakkhAo / sAmaNNeNa aTThaviho jeNa iya bhaNiyamAraNe // 17 // ijyA 1 'dhyayana 2 dAnAni 3 tapaH 4 satyaM 5 kSamA 6 1 mlecchaH / 2 suhi0 suhRd / For Private and Personal Use Only dhammAdhammaviyAro cauttho uddeso / // 12 //
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsa0 3 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir damaH 7 / alobha 8 iti mArgoyaM, dharmmazcASTavidhaH smRtaH // 18 // bhaNio ya viseseNaM, caurAsamanissio purANe / te baMrbhayArigihivANaMppatthajar3eM bheyao huti // 19 // tathAhi -- yAvattu nopanayanaM kriyate vai dvijanmanaH / kAmaceSToktibhakSyastu tAvadbhavati putrakaH // 20 // kRtopanayanaH samyagbrahmacArI gurorgRhe / vaseta tatra dharmoyaM, kathyate tannibodha me // 21 // satyaM zamastapaH zaucaM, saMtoSo hIH kSamA''rjavaM / jJAnaM dayA damo dhyAnameSa dharmaH sanAtanaH // 22 // tatazca - gArhasthyAzramakAmastu, gRhasthAzramamAvaset / vAnaprasthAzramaM vApi caturthI cecchayA''tmanaH // 23 // aha mAhaNakhattiyavaisasuddaiyacA uvaNNabheeNaM / hoi gihAsamadhammo cauppayAro ihaM tattha // 24 // chakammarayA vippA, paDhaMti pAti diMti dANAI / givhaMti appadANaM, kuNaMti jaNNe karAveMti ||25|| taha khattiyA vi naravara ! havaMti ahigAriNo tikammesu / dANAI diMti vijjaM paDhaMti japaNaM karAvaMti // 26 // nAeNa sayalaloyaM sayA vi pArleti huMti dhammaparA / rakkhaMti aNAyAraM, kareNa loyaM na pIDaMti // 27 // jUMaM maMsaM maja, vesA pAreddhiM paraMdhaNaM paristhi / ihaparaloyaviruddhaM cayaMti niva! khattiyA dUraM ||28|| vijjAvANijjakalAnivasevAIpasatthakammAI / vaisA kuNaMti naravara !, nayadhammaparA ya huMti sayA ||29|| baMbhaNakhattiyavaisANa vajjiyaM karisaNaMtivaNNassa / eyaM kiliTThakammaM, pAmaraloyacciya kuNati // 30 // uktaM ca smRtiSu - saMvatsareNa yatpApaM kurute matsyabaMdhakaH / adhomukhena kASThena taddinaikena lAMgalI // 31 // suddA vi 1 yjnyopviitm| 2 saMnyAsAzramam / For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- cariyammi // 13 // MOSHI ISHSIASSASS4 devagurubhattitapparA ti diti dANAI / eso ugihatthAsamadhammo kahio samAseNa // 32 // bhUmizayyAbrahmacaryatapo-dadhammAdhammabhizcAtmakarSaNaM / vAnaprasthasya dharmo'yaM, yatidharmastvasau punH||33|| sarvasaMgaparityAgo, brahmacaryamakopitA / jiteMdri-17 viyAro yatvamAvAse, naikatra vasatizciraM // 34 // cauttho / yataH-grISmahaimaMtikAnmAsAnaSTau bhikSurvicakramet / dayArtha sarvabhUtAnAmekatra varSAsvAvaset // 35 // anAraMbhastathA'5-16 uddeso| hAro, bhaikSAnnenAnakalpatA / AtmajJAnAvabodhecchA, tathA cAtmAvalokanam // 36 // iya caurAsamavisao, dhammo cauvaNNanissio taha ya / siricaMdaguttanaravara!, saMkheveNaM mae kahio // 37 // esA puNa tuha dhUA, dhaNNA jIe Nu bAlabhAve vi / niviSNakAmabhogociyaMmi dhamme maNaM ramai // 38 // __ avi ya-dAliddiyassa dANaM, pahuNo khaMtI viussa na hu gayo / jubaNavaMtassa tavo, dayA ya dhammassa kasavaho // 39 // dA tathApi-sarveSAmapi dharmANAmAdidharmo gRhAzramaH / gRhamAzritya yatkiMcit , kriyate dharmasAdhanam // 40 // yathA nadIvahAH sarve, sAgaraM yAMti saMzritAH / tathaivAzramiNaH sarve, gRhasthe yAMti saMsthitim // 41 // iya souM diyavayaNaM, bhaNai | [Nivo putti ! eriso dhammo / gharavAsasaMThiyA vi hu, karehi mA vacca veraggaM // 42 // kiMca-majjhattho nIrAgI, gharavAsaThio vi jaM lahai puNNaM / nIsaMgo vi huna tahA, sarAgabhAvo vaNattho vi||43|| aNNaM ca-jAikularUvavikkamamAIhiM jo Nivo NivapahANo / so pavaravaro vacche ! tuha juggo lahu gavesissaM // 44 // 1 saMnyAsadharmaH / 2 nRpeSu pradhAno mukhya iti / CRECRUA // 13 // For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dUtA mA kuNasuveyaM, niratyayaM sayaNajaNaNijaNayANaM / aNNaM pijaM tuma bhaNasi, putti ! sarva karemi tayaM // 45 // to jaMpai51 sudarisaNA AraMbhapavattaNeNa kahaM tAya ! / pavaro nihatthadhammo ?, suyasaMvAe vijaM bhaNiyaM // 46 // tAta! duHkhaM gRhAraMbho, durbharaH pArthivairapi / pAtayaMti narA mUDhAstAta ! pApe gRhAzrame // 47 // svAminAmupakAraM hi, bhRtyAH kurvati nityshH| svA-14 mino hi pradhAnatvaM, bhRtyAnAM nopapadyate // 48 // bhikSukAH svAmino jJeyA, gRhasthAH kiMkarAH smRtAH / gRhasthAH sarvato 31 niMdyAH, stutyAH sarvatra bhikssukaaH||49|| merusarSapayoryadvadbhAnukhadyotayoriva / samudrasarasoryadvat , tadvadbhikSugRhasthayoH // 50 // gRhasthAnAM kuto dharmastAtA''rambhajuSAM sadA / poSaNe parivArasya, ratAnAM ca yathoditaM // 51 // khaMDaMnI peSaNI cullI, jarlekuMbhaH pramArjanI / paMca sUnA gRhasthasya, tena svarga na gacchati // 52 // | avi ya-hujA jalaNe vi jalaM, visaharadADhAi hoja amayaM pi / hojA sasassa siMgaM, na hu dhammo jIvahiMsAe // 53 // akaehi mahAtavasaMjamehi pAvijae kahaM saggo ? / kiM kuddavANa khitte, kaiyAvi luNijae sAlI? // 54 // jai suranarasivasukkhaM, labbhai gihavAsasaMThiehiM pi / tA kiM rajaM caiuM, tappaMti tavaM NivA tivaM ? // 55 // ___ aNNaM ca-tubbhe ya tAya ! ittha, kimatthamitthaM niratyayaM kheyaM / ubahaha ? kiMtu dhamma, suNeha paramatthavitthAraM // 56 // |jo jANai jassa guNe, so taM dUradviyaM pi ahilasai / gayaNaTThie vi caMde, didve vihasaMti kumuyAI // 57 // so sohaNutti dhammo, jo kIrai diTThapaJcayaguNehiM / tA kaha kIrai dhammo, amuNiyaguNagurusayAsAo ? // 58 // sugurUvaesarahio, para 1 sUnA prANivadhasthAnam / 2'dhammassa' iti prtyntre| KARNATAKAKAAKANKA For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhammAdhammaviyAro cauttho uddeso| sudaMsaNA- logahio na hoi so dhammo / ihaloe vi hasijjai, agUDhagujjhaM va sihinaDheM // 59 // nisuNeha tAya ! taiyA, muNIhi cariyammi 151majjha sAhiyaM tehiM / bhavajalahijANavattaM va devagurudhammatattatiyaM // 30 // / tathAhi-jo puttakalattAsAnibaddhadaDhavaMdhaNehiM na ya baddho / vacchatthalaMmi na hao, kayAvi joDaNaMgavANehiM // 6 // jo hai // 14 // sababhayavimukko, kayAvi na karehiM paharaNaM dharai / pahakhINo vi hu na kayAvi caDai jo jANavAhaNayaM // 62 // vuddhaba maMtamAlAkayahattho gahiyajogamuddakaro / na ya jhAyai jo'mUDho, hatthe na ya putthayaM dharai // 6 // jo dujayakAmagaiMdaviyaDakuMbhayaDapADaNahariva / kohamahAnala ulhavaNapukkhalAvattamehuva // 64 // soyabhuyaMgamagaruDaba mohatarabhaMjaNekahatthiva / guru mANamahIharacUraNekadaDhavajadaMDo va // 65 // jo cattasabasaMgo, jiiMdio nimmamo nirabhimANo / samasattamittacitto, 13so devANaM mahAdevo // 66 // avi ya-sarvadayaH sarvaguruH, sarvIyaH sarvasaukhyadAtA ca / sarvanatapAdapadmaH, sarvajJaH sarvadarzI ca // 67 // kA anyaca-krodho mAno bhayaM dveSo, rAgo mohazca ciMtanaM / jarA rujAM ca hausazca, khedaiH svedo maMdo rtiH||68|| vaMcanaM 18/janainaM nidrA, lobhshcaassttaadshaapymii|dossaa yasya na vidyante, paramAtmA sa ucyate // 69 // iya aTThArasagurudosavajio sayahalakammamalamukko / vaNNakalAsararahio, niraMjaNo koi paramappA // 70 // jo devANa vi devo, kevalavaranANaloyaNabaleNaM / loyAloyaM karayalakaliyAmalayaM va jo kalai // 7 // sAsayasukkhanihANaM, appaDihayanANadaMsaNacaritto / tiyasiMdapaNayacalaNo, arihaMto tAya ! so devo // 72 // nisuNehi tahA gurugo, ujhiyagharapariNiputtaparivArA / samasuhadukkhA avagayajI- CRICKASARANAGAR // 14 // For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAipayatthaparamatthA // 73 // duddhara paMcamahavaya gurubhArubahaNadhIradhuradhavalA / sIlaMgaDArasasahasabhAranibAhaNa samatthA // 74 // dUsahavAvIsaparI sahANa sahaNujjayA mahAsattA / vijjhaviyakohajalaNA, niruddhamaNavayaNakAyapahA // 75 // sajjhAyajjhANavakkhiuttamANasA vivihaniyamasaMjuttA / khamadamasaMtosaparA, samatiNamaNisattumittagaNA // 76 // chajjIvadayAparamA, mahuara vittIi dosaparisuddhaM / saMjamajattAheU, bhikkhAmettaM pi giNhaMti // 77 // appAnaIi saMjamajalapuNNAe dayAtaraMgAe / NhAyaMti sIlakUlAi saccaM soyAi je NiccaM // 78 // jesiM cauro soA seccaM tavekaraNa niggeho karuNA / garuyaM pi pAvapaMkaM, haraMti kiM tesiM salileNa ? // 79 // uvasamavivegasaMvarapavittakuMDAI tiNNi kAUNaM / jhANajalaNaM ca jAlaMti nANaghayasittamaNavarayaM // 80 // koho mANo mAyA, loho kAmo ya rAgadoso ya / huNiUNa ime pasave, bhakkhaMti khamApuroDAsaM // 81 // baMbhacera mahabayapavittasuhasaMtivANiyajaleNaM / khAlaMti pAvapaMkaM, puNo vi jaha taM na saMbhavai ||82|| abhao sabajiyANaM, diMti sayA dakkhiNA vi khalu esA / tAraMti paraM appaM ca tAya ! eyArisA guruNo ||83 || dhammo vi devagurugaNa (guNa) abhinnarUvo tti ettha vinneo / bhinnasarUvo ya puNo, iya bhaNiyaM jiNavariMdehiM // 84 // jIvesu dayA niccaM, saccaM vayaNaM adiNNaaggahaNaM / tigaraNasuddhaM sIlaM, pariggahAraMbhaparihAro // 85 // khaMtI guttI muttI, iMdiyavijao kasAyavijao ya / samasattumittabhAvo, sivasuhaphalao imo dhammo // 86 // kiMbahunA - vItarAgo mahAdevo, brahmacaryaM mahAvrataM / mahAdAnaM dayA nityaM brahmacArI mahAguruH // 87 // 1 soa0 srotas - pravAha / 2 zaucAni / 3 puroDAza0 avaziSTavyadvavya / For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 15 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aNNaM ca - navajovaNaguNakalio, tAya ! tae jaM varo samuvaiTTho / taM pubabhave vi mae, aNubhUaM viSayasukkhaphalaM // 88 // bhuttaM saMsAraphalaM, diTTho daiyassa nehapariNAmo / alamimiNA tAya ! dhuvaM, viDaMvaNAmittasokkheNaM // 89 // tA gaMtavaM khu mae, bharuacche te muNI paNamiyadhA / kAyavaM jiNabhavaNaM pajjattaM visayasokkhehiM ! // 90 // laddhe sumANusatte, buheNa taM kiM pi hoi kAyadyaM / jeNa jaramaraNavAhI, puNo vi dehe na saMbhavai // 91 // jAyaMti maraMti jiyA, bhamaMti jAyaMti puNaravi maraMti / je puNa egaggamaNA, kuNati dhammaM khu te dhaNNA // 92 // iya buhasihisuhayAe, ghaNamAlAi va sudarisaNakahAe / dhammAdhammaviyAro, bhauya ! uddesao turiyo // 93 // [ ii cauttho uddeso ] aha paMcamuddeso / satthatthanIivitthariyama isamatthaM nievi niyadhUyaM / bhaNai nivo sappaNayaM, sahAsamaha suMdarIsamuhaM // 1 // suMdari ! mahANubhAvA !, sahAvao taM sakajjamujjuttA / jaivi hu tahavi mamegaM, bhadde ! vayaNaM nisAmeha ||2|| tujjha pasAeNesA, uppaNNA kuvalayacchi ! maha dhUyA / tA taha bhaNesu esA, jaha rajjai visayasukkhami ||3|| aNNaM ca imA tuha bhaiNiaMttaA tujjha vallahA taha ya / tA tuha vayaNeNa dhuvaM kAhii aidukkaraM pi lahuM // 4 // tA ittha bhaNasu jaM tujjha jujae jeNa bujjhae bAlA / | suyaNANa vasaNakAle havaMti samadukkhiyA garuyA // 5 // iya suNiuM nivavayaNaM, sA ciMtai suMdarI niyamami / amhANa 1 bhaginyAtmajA / For Private and Personal Use Only sIlavaisaMvihANo paMcamu deso / // 15 //
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ittha jujjai, bhaNiyavaM kiM viseseNaM ? // 6 // jeNesA sudarisaNA, jAIsaraNovaladdhapuvabhavA / muNiyajiNadhammatattA, kiM bujjhai majjha vayaNeNaM? // 7 // kiMca-visayakahA gADhayaraM, visayavirattANa dUmae cittaM / tA jiNadhammANugayaM, sudarisaNaM kiM pi jaMpemi // 8 // iya ciMtiUNa niuNaM, ullaviyaM suMdarIi naranAha ! / erisakaje amhArisehiM ki hoi bhaNiyavaM? // 9 // jaMpemi tahavi jaM kiMpi dAittha pAvai na ceva uvahAsaM / taM AyaNNaha naravara ! patthAvagayaM samAhito // 10 // iha visayasukkhaluddhANa huMti dukkhAI jAI nrnaah!| visamAI tAI aMtesu visaMmavisakaMdalisamAI // 11 // | tathAhi-asthittha bharahavAse majjhimakhaMDaMmi dAhiNaDDassa / dhaNakaNarayaNasamiddhA aujjhaNayarI jayapasiddhA // 12 // nihiThaviyadaviNasaMkhA, bhavaNovariraiyadhavalaciMdhehiM / naNu saMsijai amarANa, saMpayA NayaraloehiM // 13 // gharasiharamaittakAvAraNatoraNathaMbhaggaraiyarayaNehiM / rayaNAyaro kalijai, jalAvaseso kao vihiNA // 14 // ikkhAguvaMsatilao, jayavammo nAma tattha naraNAho / riu~vaggadappadalaNo, nIilayAsajalajalavAho // 15 // muNisuvvayasAmiguNANurAyaraMjiyamaNo mhaastto| miccha ttatimirasaMbhAraharaNakharakiraNasAriccho // 16 // aigaMbhIro aMbhonihiva payaIi na uNa jo khaaro| na ya tAvakaro kassavi ravi va puNa teyavaMto vi // 17 // maNayaMpi jo na thaho, garuo meruva guNagaNehiM pi / somasahAvo vi sayA, kalaMkio jo na caMduva // 18 // 1 pratyantare bisasamavisayavisamAI ityapi / 2 mattavAraNa0 gavAkSa / 3 'riuvagabhaggadappo' pratyantare itypi| 4 kharakiraNa0 sUrya / ALANGACAUCACANACANCCCCE For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |sIlavaha| saMvihANo pNcmuheso| sudaMsaNA- avi ya-kittI suraloyAvahI sattukhayAvahiparakkamo jassa / bhattI jiNanamaNAvahI daaliddkhyaaphicaao||19|| varacariyammi18surahisIlarayaNeNa sisiravayaNeNa vijiyvrpumaa| tassa'sthi mahAraNNo devI pumaaviinaamaa||20|| sA aNNadiNe puttassa | kAraNA vimaNadummaNA sNtii| pacAiAi bhaNiyA, bhavissae suyaNu ! tuha putto // 21 // evaM bhaNiuM tIe NhavaNaM kAUNa osahaM dAuM / gahiuM pUyAdavaM khaNeNa kattha vi imA naTThA // 22 // taha vina tIe putto jAo siricaMdaguttanaraNAha ! / 18kAleNa puNo dhUyA jAyA se sohaNA ikkA // 23 // kuladevayAe, rayaNIe sAhiyaM kuvalayacchi! tuha dhuuyaa| sabajaNavaMdadaNijjA, bhavissae sAhuNI esA // 24 // jammadiyahAo laaynnnnruuvsohgggunnsmidbhijuyaa| kayasIlavaInAmA, kameNa sA juvaNaM pattA // 25 // dadvaNa tIi rUvaM rAyA ciMtai imIi bAlAe / aNurUvo ko vi varo pAveyavo mae kattha ? // 26 // iya ciMtAsaMtatto, jayavammaniyo pahANapurisehiM / avaloyai rAyasue, bahue vi na ruccae ko vi||27|| ciMtai visaNNacitto, jai visayaNNAu hoti dhUyAo / taha vi hu ciMtAsaMtANakAraNaM paMDiyANaM pi // 28 // M yataH-jAteti ciMtA mahatIti zokaH, kasya pradeyeti mahAnvikalpaH / dattA sukhaM sthAsyati vA na veti, kanyApitRtvaM khalu nAma kaSTam ! // 29 // iya ciMtAgayapahuNo, olaMggatthaM kunnaalnyriio| Ahavamallassa suo, vijayakumAro tahiM patto // 30 // dUrAo kayapaNAmo, pucchio to sa rAiNA kusalaM / dinnAsaNo baiTTho, nahavijjAladdhamAhappo // 31 // rUveNa tassa vakkhittamANasonayaranArinaranivaho / taIsaNatthamakhilo, iotao dhAvae khuhio // 32 // itthaMtaraMmi jayavambharAya-| prvaajikyaa| 2 sevArtha / 3 itastataH / SNASANCHARGESEX , jayavammanivAsa taha vi hu ciMtApayati mahAnvikalpa HEALCALCURE // 16 // For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhUyA nariMda ! sIlavaI / piupAyabaMdaNatthaM, sahIhi saha tattha saMpattA // 33 // daddUNa taM kumAraM sA ciMtai niyamaNaMmi jIi imo / hohii daio sacciya, nArI nArIsu kayaraNNA || 34 || bhAvarahiyAi tIe jaivi kumAraMmi pesiyA diTThI / pAsaTThie vi taha vi hu, tahanti paribhAviyaM sahasA ||35|| aNNaM ca-rUveNa diTThapasaro, pasareNa raI raIi saMsaggo / teNa khalu galai sIlaM, paNaTThasIlANa saMsAro // 36 // kiMca - rasaNiMdiyabaMbhavayaM, maNaguttI taha ya mohaNiyakammaM / cauro imAI nUNaM, jippaMti jaikavIrehiM // 37 // iya souM saMbhaMto, bhaNai tahiM caMdaguttanaranAho / kiM tattha pure jAyaM ?, to evaM suMdarI bhaNai // 38 // aha sA nihuMyaM nihuyaM, jaNANa | miujaMpiyaM kaleUNaM / lajaMtI taha piuNo, niyaAvAsaM gayA bAlA ||39|| rAyA vi tIi bhAvaM amuNaMto devayA vayaNaM c| asaraMto sIlavaI, vijayakumArassa so dei // 40 // gaNiUNa suhamuhuttaM, vivAhakajjujjayA jaNA jAva / vimalIkuti ratthAmuhAI dhavalaMti bhavaNAI // 41 // tA aNNadiNe ujjANapAlapuriseNa tassa naravaiNo / viNNattaM saMpai deva ! sisirakAlassa parjataM // 42 // kalayaMto mahurasarapUriyaMbaro surahipADalAgaMdho / patto vasaMtarAo, mANasiNimANaviddavaNo // 43 // iya souM tassa nivo, tuTTho ujjANapAlaganarassa / dAUNa pAriosiyadANaM maNavaMcchiyanbhahiyaM 44 // sayalaMteurasahio, vijayakumAreNa saha pariyaNeNa / puSphakaraMDujjANe, kaya siMgAro nivo patto // 45 // jalakIlAIhiM tahi, jA kIlai naravaI saparivAro / tA khayareNaM hariyA, kumAraruveNa sIlavaI // 46 // sA nijjaMtI gayaNe, kumArasaMkAi bhaNai iya vayaNaM / parihAso 1 nibhRtam- pracchannam / 2 vivAha kicujuyA ityapi / For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paMcamu. iso| sudaMsaNA-vi na jutto, amuNiyacalacittanArIhiM // 47 // tA muMca mamaM lahujA, na koi picchai sahINa majjhami / lajjAmi ahaM niya-18| sIlavaicariyammiA jaNaNijaNayapamuhANa vi jaNANaM // 48 // souM khayaro sasaMko jANato vikkama kumArassa / veyaDDapahaM muttuM, calio rayaNA- saMvihANo // 17 // yarAbhimuhaM // 49 // jA patto so sabhao, samuddamajjhaTThie vimalasele / tA karavAlavihattho, patto piTThIe so kumAro // 50 // dahrobhiuDibhIsaNamuttidharo uddhkesrttccho| japato re tiyahara! jameNa kiM aja saMbhario? // 5 // to dovi|8 sarisarUvA picchaMtI sarisavasaNaAharaNA / sA ciMtai sIlavaI imANa majjhami ko kumaro? // 52 // manne vijayakumAro, eso jo Agao kuMDhe pacchA / tA jai majjha saittaM, jayavaMto hou to kumaro // 53 // aha so khayaro cakkaM kuvio jA |khivai vijayakumarassa / sahasatti tA kumAro, iyaro vi nahaM samuppaio // 54 // aha khippaM tikkheNaM, khaggeNaM tassa pADio mauDo / kumareNa tao khayaro nivadhUyaM muttu lahu naTTho // 55 // piTThIi sassa kumaro vi dhAvio kovjlnnpjjlio| re ThAhi ThAhi tiyahara!, jaMpato pharusavayaNAI // 56 // sA bAlA sIlavaI, disibhAyaM dadu taM apurva ti|jaa niyai tA na picchai, na sA purI na ya tamujANaM // 57 // na ya jaNaNI neva vayaMsiyAu tAo vi neva jyvmmo| na ya rajaM hayavihiNA khaNeNa dUrIkayaM savaM // 58 // aha so vi natthi kumaro, AsAbaMdho va jo kuDhe ptto| ahiyayaraM taM dukkhaM, jaNIhiM kiM esa 'jibihie?||59|| taM sacamapicchaMtI, jA pAsaM niyai katthaI tAva / NaMgUlaphAliyadharaNimaMDalaM niyai paMca-13 IX // 17 // muhaM // 60 // kattha ya ghuraghuraMtaM niyai varAhaM ca sammuhamavitaM / katthai ukkhiviyakaraM karirAyaM niyai garjataM // 6 // siMgagga tiyahara !0 strIkAcaura ! / 2 kutu0 curAyI huI vastu kI khoja meM jaanaa| 3 naariibhiH| 4 jeSyate / For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khaNiyasilaM, dhAvaMtaM niyai katthaI mahisaM / katthai cavalaM kuviyaM, kavijUhaM niyai rattacchaM // 62 // phaNaphukAramuyaMtaM, duSpicchaM niyai katthai bhuyaMgaM / kattha vi ya kilakilaMtaM, veyAlaM niyai vigarAlaM // 63 // katthai rauddasaddaM, niyai pisAyaM bibhIsaNAgAraM / katthai kattiyahatthaM, niyai mahAsAiNisamUhaM // 64 // evaM samaMtao taM, sAvayaveyAlaruddasaddehiM / paDisaddadIharorAli bhIsaNaM pavayaM niyai || 65 || pavaNAhayapattaM viva, bhaeNa kaMpaMtasabagattA sA / ciMtei asaraNA'haM kiM kAhaM ? | kattha vaccAmi ? // 66 // hA vihiniDuranigghiNa !, mukkA egAgiNI tae kattha ? / kiM koi mae kaiyA, tujha kao garuyaavarAho ? // 67 // evaM pi jaNo dukkhaM, sahasA sahi na sakkae pAyaM / kaha helAe ThaviyAI maha tae sayaladukkhAI ? | // 68 // ahavA hayavihi! gahiya jaNassa pAsAo sabadukkhAI / vIsaMbhamuvagayAe, samappiyAI maha tae kiM ? // 69 // iya evaM sA bhayavevirI vi guruAvayAsu paDiyA vi / dhIravai kaha vi naravara ! attANaM antaNA ceva // 70 // taMjahA - kiM annabhave niyamo, kAUNa na pAlio mae vihiNA ? nAso ya kassa vi mae kiM avahario hayAsAe ? // 71 // vIsaMbhamuvagao vA, kiM ko vi hu vaMcio mae kaiyA ? | ahavA kayA vi kassa vi kumaI kavaDeNa me dinnA ? // 72 // ahavA kiM jaNaNIe, parihAseNAvi piyaavaccAI / vicchoiyAI kiM vA AharaNaM kassa vi hariyaM ? // 73 // jaM pucabhavanibaddhaM taM khalu veyaMti pANiNo sabe / tA sahiyavaM savaM re jiya ! kiM vilavieNevaM ? // 74 // jaha saMpayAi hariso, | viveyavaMtehiM neva kAyaco / taha AvayAgaehiM vi na visAo garuyasattehiM // 75 // iya sA viveyakaliyA, sIlavaI 3 nAso0 nyAsaH / 4 virahitAni / 1 orAlI0 zabda / 2 vevirI0 vepizrI kAMpanevAlI / For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir sIlavaisaMvihANo pNcmudeso| sudaMsaNA- suddhasIlasammattA / uvasaggavaggasaMsaggasaMgayA dharai dhIrattaM // 76 // visamadasA pattA vi hu, sahAvao asmsaahsshaayaa| cariyammi bhayamohasoyarahiyA egaggamaNA adINamuhA // 77 // kammaTugaMTThiniTThavaNajiTThaparamiTThighuTThanavakArA / bhavajalahijANavattaM va sarai sA sucayajiNidaM // 78 // taha dhIramaNA naravara !, sIlavaI sA tahiM samunbhei / taNapUlaM tarusihare, AsA dupariccayA hai // 18 // kA jamhA // 79 // jaha koi kayAi ihaM, karuNAe dahra bhinnapoyamiNaM / Agacchijja tao'haM, teNa samaM jAmi vaisiMgabhuvaM // 8 // aha egaMmi paese, silAyale Alihebi jiNapaDimaM / sirimuNisuvayapahuNo, sapariyaraM caMdaNaraseNa // 8 // surahisayavattaINkusumehiM bhAvao viraiUNa varapUyaM / kayapaMcaMgapaNAmA, bhattibbharukkarisiyA thuNai // 2 // / taMjahA-sirimuNisuvvaya! subaya !, subymunniviNddisiysivmgg!| sivamaggarahasusArahi ! rahiyajarAmaraNavaranANa! 83 // varanANapayAsiyapuNNapAva ! pAviMdhaNohasaMjalaNa! saMjalaNakohajalahara ! jalaharanigghosasamasadda ! // 84 // samasaddasubohiyasabajIva ! jIvAikahiyanavatatta! tattatava ! tavaviNAsiyasiyagurukammagaya! gayagaiya! // 85|| iyathuNiuM caugaigamaNanAsa! nAsaviyabhaviyabhavadukkha ! / bhavadukkhakakkhapAvaya ! pAvaya! muttIi jayasu / ciraM // 86 // [saMkalikAbaMdhaH]] iya thouM jiNanAhaM, paMcanamokkAratapparA dev!| jA ciTThai sIlavaI, jiNapurao varasamAhie // 87 // tA taruNataraNikaraniyarasusiyatarupattasurasurArAvo / kaMsAlajhuNisariso, suivivare Agao tIe // 88 // aha ego varapuriso, varavatthAharaNabhUsiyasarIro / parimiyapariyaNasahio, saMpatto tattha taM niyai // 89 // ciMtai ya imA amarI khayarI vA mANavI va 1 bhnnprvhnncihnm| 2 dussprityjaa| 3 vaassthaane| 4 sayavatta0 shtptr-kml| 5 kakkha0 tRnn| 6 pAvaka! pavitra krnevaalaa| SHRIRANCREASRCECRECOLOGY RECASION SSSSSSSSSS monam // 18 // For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsa04 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nivadhUyA / sAvayakulappasUyA, keNa va hariDaM ihA''NIyA ? // 90 // tA dhIravemi eyaM bhayasaMbhaMtaM vioyadukkhattaM / iya ciMtiya so vi jiNaM, vaMdittA thuNai bhattIe // 91 // taMjahA - vinnAyasayalajayajIyakammapariNAmaThiIgaisahAva ! / daMsiyasAsayasuhaThANa ! jaya jayANaMda ! jiNaiMda ! // 92 // egaggamaNA je pahu ! dharaMti amaNaM pi niyamaNaMmi tumaM / paricattasayalajogA, te jhAijaMti jogIhiM // 93 // kuMThAi vi vANIe thuNaMti ukkaMThiyA tumaM je u / thubaMti sabakusalA, te khalu suya kevalIhiM pi // 94 || aNimisanayaNA je puNa, tumaM niyacchaMti harisapa DihatthA / taisi bhattIi muhaM a~NimisapahuNo vi picchaMti ||15|| tuha kamakamalalINA, lIlAi vimANasukkhamallINA / te bhavasuhaniravekkhA, havaMti sAhINasivasukkhA // 96 // iya saMdhuo si sAmiya! maNatrayakAehiM sudhayajiniMda ! / kuNasu pasAyaM maNavayakAyANamabhAvadANeNaM // 97 // iya so vi jiniMdaM saMdhuNitta kayapaDhamavaMdaNo tIe / dinnAsaNe vaiTTho nAsanne nAidUraMmi // 98 // bhaNiyaM teNa saviNayaM, kAsi tumaM bhaiNi ! ? kattha va vasesi ? / egAgiNI kalijjasi, kiM jUhabhaTThA kuraMgiba ? // 99 // visamerisami sele, uyahImajjhaTThie kahaM pattA ? / kiM nAmA ? kassa suyA va? kiM va duhakAraNaM tujha ? // 100 // avi ya - ucchuTTacihurabharakusumadAmapiMjariyakuMkuma suvatthA / kiM bhaiNi ! naNu kalijjasi, majjaNajalabhinnamuhasohA ? // 101 // tabayaNajaNiyagurumANagaMThipUrijjamANakaMThAe / niyapayagayadiTThIe, kaha kaha vi imIi ullaviyaM // 102 // bhAuya ! je visayasuhAbhilAsiNo viraisukkha malahaMtA / pAveMti mahAvasaNAI, tesiM kiM hoi kahiyavaM ? // 103 // 1 pazyanti / 2 paDiharatha pUrNa / 3 ANi misapahu0 indra / 4 ahINa0 bhAlIna - tallIna iti / 5 cihura0 cikura-keza / For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KISASS sudaMsaNA tahAhi-pharisarasagaMdharUvajhuNijaNiyasuhasaMgavAuliyacittA / jaha jIvA jaMti khayaM, tuma pi taha niva ! nisAmehi da sIlavaicariyammi // 104 // sayaNAsaNasaMbAhaNavaraMgaNAsaMgasukkhatalliccho / pharisiMdiyasuhaluddho, kariba pAvei garuyaduhaM // 105 // mahurannapANa-| saMvihANo tU bhoyaNaviviharasAsattamUDho macchuba / rasaNiMdiyasaMgiddho, pAvai anno vi khalu maraNaM // 106 // mayaNAhikusumakuMkumakAlAgu-| paMcamu rusurahigaMdhaluddhamaNo / nAsasuhAsatto chappara va pAvei khalu vasaNaM // 107 // vinbhamavilAsasohaggarUvalAyaNNakatikaliesu / Ciso| rUvanirUvaNapavaNo, pAvai maraNaM payaMgu ca // 108 // klmhurgeyvrjuvineuraaraavavhriycitto| savaNasuhA''saMgaparo, pAvai haraNu va lahu dukkhaM // 109 // ikiko vi hu visao, ihayaM pi duhAvaho parattha puNo / jIvaM pADai narae, kiM puNa paMceva ya pauttA? // 110 // evaM bhAuya! paMcavihavisayasuhakaMkhiro sayA jIvo / alahato viraisuha, puNo puNo bhamai saMsAre // 11 // paribhAviUNa eyaM, tumaM pi mA bhAya ! pucchihisi jamhA / esA mahaI khu kahA, jANihisi jaNassa pAsAo // 11 // dA kiMca-niyadukkhayA vi vattA, sAhijaMtI parassa kamavi guNaM / na kuNai saparassa puNo, visesao jaNai saMtAvaM // 113 // aha bhaNai siTTiputto, avitahameyaM tae samullaviyaM / uvahAsaM jaNai jaNe, jaM niyadukkhaM kahijataM // 114 // kiMtu sadukkhe 15 aidukkhiyaM paraM pikkhiUNa vihasei / sukkhe puNa aisuhiyaM, harisavisAo na kAyabo // 115 // hA aNNaM ca-je AvaIsu dhIrA vivaMmi agaviyA amacchariNo / paravasaNesu sahAyA, te purisA purisagaNaNAe // 116 // kiM cujaM ? jaM khalu AvayAo bahuAo huMti maNuANaM / khaMDaNagahaNatthamaNaM, pAvai caMdo vi divavasA // 117 // iTTavi // 19 // ogo vahabaMdhaNAI vihavakkhao avittI / ThANabhaMso maraNaM vihiNA vihiyaM imaM sulahaM // 118 // tA mA kuNasu visAyaM, jaM ISTARARASIS For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit S AMOUSNESAMSRLS niyai naro jiyaMto bhaddasae / ahava garue vi vasaNe, akAyarA hu~ti je garuyA // 119 // suhiyaM pi vihI vinaDai duhiyaMpi | viDaMbae viseseNa / na gaNai bAlaM vuTuM na muyai rAyaM ca raMkaM ca // 120 // na ya maMtataMtavAI vijaM nIrogamahava vAhillaM / chaDDui nigghiNo esa hayavihI kiM ca soeNa? // 12 // kittiyamettaM eyaM, soyacaM ittha maNuajammaMmi ? / saMsAro jaM nUNaM, dukkhanihANaM ko vihiNA // 122 // naNu taNavilaggajalalavataralaM jIyaM calaM ca lAyaNaM / aicavalatarA ya sirI dhammucciya | niccalo ego // 123 // jiNadhamme puNa sAro, navakAro tassa guruppabhAveNa / jalajalaNAI pasamaMti sayalaiTThAI sijhaMti // 124 // annaha samuddamajjhe kattheso vimalagirivaro tuMgo? / katto ya ittha mahapavaNapilliyaM pavahaNaM pattaM? // 125 // katto hamaha saMjAyaM, dasaNameyassa bhinnapoyassa ? / tA eyaM tuha sabaM navakArapabhAvao miliyaM // 126 // tA Dahai sayaNaviraho, duhaciMtADAiNI vi tA chalai / tA paDai bhavasamudde, jiNanavakAraM na jA sarai // 127 // tA sAhammiNi ! niyamANasaMmi 31mA kuNasu kiM pi ubeyaM / tujjha kaNiTTho baMdhU ajappabhiI ahamavassaM // 128 // saMsAruva samuddo, visamo vi imeNa jANa vatteNaM / jiNavayaNasameNa tumaM taraha mae lahu sahAeNa // 129 // iya evaM soyaraM, vaNiyakumArassa vayaNamappahiyaM / suNi-| UNa tIi bhaNiyaM, bhAuya ! suhayaM tume bhaNiyaM // 130 // jao-jo vihaliyamAsAsai, AvaipaDiyaM ca jo samuddharai / saraNAgayaM ca rakkhai, tIsutesu alaMkiyA puhavI // 131 // lAyaNNarUvajovaNavihavAiguNehi saMjuyA vi jae / paradukkhadukkhiyA je havaMti te sajjaNA viralA // 132 // iya saMtaguNe sA saMsiUNa niva! jANavattamArUDhA / thovadiyahehi jalahiM, tarevi sA ittha saMpattA // 13 // sA caMdasidviputteNa, teNa For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paMcamu sudaMsaNA- somaabhihaannvnnienn| sAhevi tIi vatthA, samappiyA deva ! niyapiuNo // 134 // jA jayavammanarAhivadhUyA nAmeNa sIlavaicariyammi Asi sIlavaI / sA'haM saMpai nAmeNa suMdarI ittha vikkhAyA // 135 / / nAmassa ya parivaDiyA, tuha bhavaNe muhapiyAI saMvihANo hai| kubNtii| siricaMdagutta! ciTThAmi icciraM niva! parAyattA // 136 // paMcaMtavAsagurudukkhadukkhiyA sayalasukkhaparicattA / sAniyasayaNavaggacukkA, ciTThAmi nariMda! dukkheNa // 137 // tAva kulINA guruyA viusA sohggruuvgunnkliyaa| suhadhamma- deso| sIlanirayA, jA niyaThANaM na muMcaMti // 138 // avi ya-himagirivarappasUyA, rayaNAyarasaMgayA jypyddaa| suhiyA vi sayA mahilA vahai jalaM amarasariaba // 139 // tA naravara ! niyadukkhaM, sAhijai kahaM jaNami emeva? / patthAvamuvagayaM tumha sAhiyaM gauravAhito // 140 // sahi ! caMdalehi ! dra taiyA, tae vijaM paDhamadaMsaNe puDhe / taM aja mae savaM eyaM tuha paNayao kahiyaM // 141 // ahava kuladevayAe na pAliyaM jamae tayA vayaNaM / taM eyaM dUsahavajjapaDaNadukkhaM mae pattaM // 142 // tA je viraivirattA, raimayamattA visaaygycittaa| visayAsattA sattA niva! pattA pauradukkhAI // 143 // dihravi visayavisae, jAyA maha deva! erisA vatthA / jai sevijati puNo to dukkhaM diti narayaMmi // 144 // erisadukkhAI mae, visayapasAeNa deva! pattAI / visayasuhabhIruyAe imIi3 sAhemi kahaM visae? // 145 // esA niva! tuha dhUyA, sudarisaNA muNiyapuvabhavadukkhA / majjha vayaNeNa sahasA, pANiggahaNaM| kahaM mahai? // 146 // satthatthanayasamatthA, jiNiMdadhammovaladdhaparamatthA / saMbhariyapuvajammA, parammuhI visayasukkhANaM // 20 // 1 paJcata. anaarydesh| 2 kAGgati / RREARRIER-GREE RSS RONICS For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir // 147 // tA niva! imIi dhammo, patto sivasokkhasAhaNo taM ca / tA kaha maha vayaNeNaM, muMcai pattaM va vararayaNaM? // 148 // aha kahamavi maha vayaNaM tuha dhUyA jai na kuNai naranAha ! / to'haM jaNANa majjhe, tiNaM va sahasA havissAmi // 149 // jaMpato vi hu atthaM, na gaNijjai jaM tiNaM va loenn| niddosassa vi dosaM, ThavaMti jaM aliyavAyAe // 150 // jaM jammo nIyakule, jovaNavaMtassa jaM ca dAliI / varasIlarUvarahiyaM, jaM ca kalattaM ca paDikalaM // 15 // jaM vAhilaM dehaM, jaM ca viogo samaM sabaMdhUhiM / jaMca pavAso vasaNaM, sevAvittIi nivahaNaM // 152 // jaM mukkhattaM yattaNaM jaM bhoyaNaM parAyattaM / taM evaM savaM pAvapuMjakaDurukkhaphalamasuhaM // 153 // eeNa kAraNeNaM, na bhaNAmi nariMda! kiMpi tuha dhUyaM / abbhatthaNAi bhaMgo, AjammaM Dahai garuyANaM // 154 // iya sudarisaNakahAe buhakANaNaamayakulatullAe / sIlavaisaMvihANo, bhAya! imo paMcamuddeso // 155 // [ ii paMcamuddeso] aha chaTTho uddeso| MI nayaheujuttikaliyaM, sIlavaIe kahANayaM souM / bhaNiyaM siMghalavaiNA, bhadde ! saMgayamiNaM kiM tu // 1 // mahinivaDiyA vi kariNo tIraMti na laMghiuM turaMgehiM / iyarehiM samA visamaThiyA vi na hu hu~ti je garuA // 2 // tA mA kuNasu visAyaM, tuma suyA'si sayalapuhainAhassa / jassA''NaM naravaiNo, sireNa tilau cha dhAraMti // 3 // amhANa vi so mitto, tumaM pitA kuvalayacchi! gauraviyA / esA maha rAyasirI, sAhINA tujjha savA vi // 4 // avi ya-AvaigayA vi gayasaMpayA vi desaMtaraMmi pattA vi / ThANacuyA vi garuyA, ThANaM pAveMti garuyayaraM // 5 // aha For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir sudaMsaNA- bhaNai usabhadatto, esA jayavammarAyapiyadhUyA / jiyasattubhAiNeI kammavasA ittha nivasei // 6 // bhajjha vi ya bhAiNeInANivacaMdagucariyammi ittha mae pAviyA supuNNehiM / kuDhilaggami kumAre, savattha gavesiyA taiyA // 7 // raNNA bhaNiyaM esA, bAlAi sudarisaNAi mAu~siyA / ahamego ittha paro tumhe sadhe vi niyasuyaNA // 8 // iya sappaNayaM soAvahAravayaNehiM suMdarI ThaviyA / bhaNiyaM haanAmo // 21 // hai niveNa bhadde !, jiNadhammo keriso? bhaNasu // 9 // jANeyavaM savaM, kAyacaM jaM tu hoi appahiyaM / paDhamaM nAUNa jaNo, pacchA chttuddeso| kajaM samAyarai // 10 // itthaMtaraMmi cAraNasamaNo naMdIsaraMmi vaccaMto / dhammatthiyaM nariMda, gayaNatyo niyai dhammajaso // 11 // so pavairaohi-18 hai nANI bhAvaM nAUNa tassa naravaiNo / ciMtai jiNiMdadhammovaesadANaM mahAtitthaM // 12 // BI jao-jiNabhavaNaviMbapUyAdANadayAtavasutitthajattANaM / dhammovaesadANaM, ahiyaM bhaNiyaM jiNiMdehiM // 13 // egaM pi hajo pabohai, pAvAsattaM jiNaMdadhammami / sabajiyANa vi dinnaM, abhayamahAdANamiha teNa // 14 // dhammovaesadANaM, jiNehi 6 bhaNiyaM imaM mahAdANaM / sammattadAyagANaM, paDiuvayAro jao natthi // 15 // sammattamahAdANaM, jIve jo dei dhammabuddhIe / 8|tannatthi jae jaM teNa na ya vittaM suhaM paNNaM // 16 // tiyasiMdanamiyacalaNA vi jiNavarA jaMti joyaNasayAI / jIvassa hai bohaNatthaM, egassa vi pAvaduhiyassa // 17 // paDibohio ya jIvo, dhamma Ayarai vajae pAvaM / jamme jamme suhio, havei8 sAsayasuhaM lahai // 18 // tA paDiboheyabo, saparivAro vi esa naranAho / jAIsaraNapahANA, sudarisaNA puNa viseseNa // 19 // 1 bhaagineyii| 2 pRssttlne| 3 maatRsvsaa| 4 shrotraaphaarvcnaiH| 5 prmaavdhijnyaanii| 6 arjitam / CHECAUSEDCOCCASE For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iya ciMtiUNa niuNaM, cAraNasamaNo jaNehiM thuvato / jiNadhamma uvaisiuM, avayario rAyaparisAe // 20 // abbhuDio hai ya sahasA, varAsaNe NINiyaMmi naravaiNA / paDile hiya pamajjiya, uvaviTTho muNipavaro tattha // 21 // to usabhadattasuMdari sudaMsaNApamuharAyaparisAe / namio puNo vi viNaeNa pucchio rAyadhUyAe // 22 // bhayavaM! bhavabhayabhIsiyapabhUyabhavANa dra siddhisuhakaraNaM / dhannA'haM jaM diTuM, pAvaharaM tumha payakamalaM // 23 // tA sAhijau bhayavaM! bharuyacche savaliyAi puvabhave / jaM ca mae taM dukkhaM, keNa vi kammeNa aNubhUyaM? // 24 // keNa vi niyaDiMbhANaM, vioiyA pasaviyA ya dukkheNa? || bANeNa hayA kammeNa keNa akayAvarAhA vi? // 25 // karuNaM kaMdaMtIe, AvaipaDiyAi dINavayaNAe / pattaM susAhavayaNaM, dra attiharaM keNa sukaeNa' // 26 // mA bhAhi jaMpamANehi tehiM saparovayAraniraehiM / navakAro niyamajuo, mahANubhAgehi maha diNNo? // 27 // keNa ya puNNeNa tao, muNivayaNaM bhAvao ya bhaavNtii| mariUNa samuppaNNA, ittha ahaM rAyabhavaNaMmi? 5 // 28 // evaM sumANusattaM, lahiUNa muNiMda ! keNa kammeNa / dullahajiNiMdadhamme puNo vi pattA mae bohI ? // 29 // suNiUNa dUtIi vayaNaM bhaNai muNI muNiyakammapariNAmo / labhaMti dukkhasukkhAI, jeNa kammeNa taM suNaha // 30 // taMjahA-rAgaddosavasagao jIvo cuvihksaaypjjlio| daDhamoharajubaddho, AraMbhapariggahAsatto // 31 // prprihvprniNdaaprdhnnprdaarprvivaayro| jIvavahabaMdhanirao, nibaddhakammo bhavaM bhamai // 32 // hA taMjahA-puDhavinikAe sattasu, sattasu lakkhesu AukAyaMmi / teunikAe sattasu sattasu taha vaaukaaesuN||33|| dasasu ya nIte-lejAye gaye ityarthaH / SGARCANCARECARBARICALCHORCARICRORE For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- cariyammi // 22 // patteyavaNe, caudasalakkhesu'NaMtakAyavaNe / dusu dusu lakkhesu puDho, biticauriMdIsu joNINaM // 34 // suranarayatiriyavAse, NivacaMdagupatteyaM caUsu caUsu lakkhesu / IsAvisAyavahabaMdhapamuhadukkhAI visahei // 35 // maNuyattaNami caudasalakkhesu sakamma.13ttapaDiboniyalio jiivo| paribhamai saraNarahio jammaNamaraNehiM akaMto // 36 // iya evamAidUsahacaurAsIjoNilakkhadukkhAIlahaanAmo visahaMto bhamai jio, suiraM saMsArakaMtAre // 37 // evaM sAmaNNeNaM, sahati jIvA annNtdukkhaaii| ikko vi jio jaM chttttddeso| puNa sahei taM saMpayaM suNasu // 38 // | taMjahA-maNavayaNakAyaduTTho, pariggahaM kuNai haNai bahujIve / vasaNAsatto lohI nissIlo vaccae narayaM // 39 // saDhacitto gUDhamaNo, samaggapaNAsaNo sasallo ya / na gaNai paraloyahiyaM vaccai tiriemu mAillo // 40 // duTThakasAo kUro mAyAkavaDehiM jo paraM musai / puriso vi hoi mahilA, dohaggakalaMkiyA duhiyA // 41 // dhammaparA riubhAvA, gurubhattA sIlaguNasamAuttA / mahilA vi hoi puriso sohggsuruuvgunnklio||42|| hayakarahavasahapasavANa kuNai nilaMchaNaM ahammo jo| parabhavai paraM veso, napuMsao hoi duTThamaI // 43 // akkhuddo dANarao na kuNai kohaM na bhAsae aliyaM / majjha-12 tthamaNo baMdhai maNuyattaM sbjiivhio||44|| dukkaratavaniyamasusaMjamehiM duddharamahatvaehiM ca / uvasamaguNehiM jutto, devattaM pAvae jIvo // 45 // khaviyakasAyacaukko, prisosiypunnnnpaavpnbhaaro| uppaNNavimalanANo, siddhisuhaM sAsayaM lahai // 46 // iya saMkheveNa mae tuha kahiyaM puNNapAvaphalameyaM / iNDiM jaha tattha tae pattaM dukkhaM taha suNehi // 47 // dveSyaH / For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tahAhi-itto taM taiyabhave, jaMbUddIvassa bhArahe vaase| veyaDDaselasihare dAhiNaseDhIi rmmaae||48|| nayaraMmi gagaNavallahanAme rammami amaranayarikha / amiyagaI tattha nivo, devI jayasuMdarI tassa // 49 // tANa ya kameNa jAyA vijayAnAmeNa taM''si varadhUyA / jaNajaNiyacamukkArA, varajovaNarUvalAyaNNA // 50 // uttaraseDhIi puNo, surammanayarIi sahisagAsaMmi / vaccaMtIe kaiyA kukuMDasappo tae dittttho||51|| uppaNNakouyAe tumae saMdhiyasarAe mUDhAe / avasauNutti kalaMtIi hai tikkhabANeNa so pahao // 52 // mariUNa samuppaNNo, bharuyacchapuraMmi sappajIvo so| miccho atucchapAvo tucchamaI maccharacchaNNo // 53 // jaM ca tae so kukuDasappo nihao gayAvarAho vi / kameNa teNa miccheNa teNaM taM savaliyA |niyA // 54 // aha annayA kayAI tattha ya veyahuselasiharaMmi / sirirayaNasaMcayapure, suvegavijJAharaniveNa // 55 // sirisaMtinAhabhavaNe, pUyA kArAviyA aisurmmaa| tattha ya tumaM pi dava, saparIvArA gayA saMtI // 56 // picchaMtI jiNapUyaM sahasA jaM pulaiyA''si bhAveNa / jiNadhammabohibIyaM, teNa tae ajjiyaM taiyA // 57 // taha tattha jiNAyayaNe pUyaM dardu tayA samitINaM / pahakhinnasAhuNINaM, dukkaratavacaraNanirayANaM // 58 // vihiyaM veyAvaccaM, jaM ca tae suddhabhattapANehiM / bhattibbharanimbharAe sussUsaNaM vaMdaNAIhiM // 59 // tavasao puvabhave navakAro niyamasaMjuo tumae / iha jamme jiNadhammo jAIsaraNeNa taha patto // 6 // avi ya-suramaNuyasiddhisukkhaM, jIvA pAvaMti jaM ca lIlAe / taM jiNapUyAgurunamaNadhammasaddahaNakaraNeNaM // 61 // bhAveNa 1 kukuNttjaatiiysrpH| For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 23 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muNINa kae veyAvaccaMmi jaM havai puNNaM / bharahAhivaM pi valaporiseNa taM tulai lIlAe ||62|| bhaNiyaM jiNehi suhavo hikAraNaM navavihaM jae puNNaM / saMvegabhAviyANaM, samaNANaM sAvagANaM pi // 63 // taMjA - veyAvaccaM saMghassa pUyaNaM jiNakahAe auNaMdo / vatNNaMpattasijI sayaNAsaNa saMpayANAI // 64 // eyANaM samaggANaM puNNanimittANa taha ya annANaM / uttamapuNNanimittaM veyAvaccaM jao bhaNiyaM // 65 // paDibhaggassa mayassa va nAsai caraNaM suyaM aguNaNAe / na hu veyAvaccakayaM suhodayaM nAsae kammaM // 66 // aha annadiNe dihUM, dakkhAvaNamajjhasaMThiyaM tumae / siririsahanAhabhavaNaM cauvAraM tattha ramaNIyaM // 67 // aha tattha suravariMdo sahio surasuMdarIhiM picchaNayaM / diTTho ta kuNaMto uppaNNaM kouyaM tujjha // 68 // tattha ThiyA jA picchasi picchaNayaM jiNaharaMmi kayaharisaM / amaraccharAi sahasA ukkhittavivittakaraNAe // 69 // calaNAu tIi tuTTevi neuraM nivaDiyaM tuhucchNge| saMgoviyaM tae taM atucchamucchAbhibhUyAe // 70 // bhIyA suraMgaNANaM, varaneuramucchiyA turiyaturiyaM / to gagaNavallahapure, samAgayA gagaNamaggeNaM // 71 // aTTavasaTTA tatto, vijayA vijjAharI tumaM mariDaM / bharuyacche uppannA vaDarukkhe sabaliyA tuMge // 72 // bhaNiyaM ca - adveNa tiriyajoNI, roddajjhANeNa gammae narayaM / dhammeNa devaloe sukkajjhANeNa nivANaM // 73 // taMmi bhave khalu teNaM, neurarayaNAvahAradoseNaM / tuha savaliyAo jAo vicchoho saha saDiMbhehiM // 74 // itthaMtaraMmi rAyA sapaccae niyasuyAi putrabhave / soUNa sAhukahie visuddhasaddho imaM bhaNai ||75 || dhammovaesabaMdhava ! bhayavaM ! jANaMti nANiNo savaM / sacaM jiNaMdadhamme, na tabassa dussajjhayaM kiM pi // 76 // tA bhavasamuddamajjhe, paDiyaM jatteNa maM samuddharaha / For Private and Personal Use Only NivacaMdagu ttapaDivo haanAmo chaThuddeso / // 23 //
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavajalahijANatulaM, saMsaha jiNadesiyaM dhammaM // 77 // bhaNai muNiMdo naravara !, jai evaM tA suNeha appahiyaM / suviveyaguNapahANA, jiNadhammaparAyaNA huMti // 78 // jassa na sayaM viveo, bhavasayadulahaM pi so laheUNa / kaha vi jiNadhammarayaNaM, hArai jammaMdharoruva // 79 // so puNa dhammo duviho, jiNehi bhaNio anaMtanANIhiM / sivanayaragamaNamaggo cha, sAhudhammo ya gihidhammo // 80 // tatthAimaMmi sAvajjakajjaparivajjaNujjao ujjU / paMcamahacayapacaya gurubhArasamugrahaNapavaNo // 81 // samiIguttipavitto, amamatto sattumittasamacitto / paraparivAyaviratto, avagayatatto mahAsatto // 82 // evaM guNasaMjutto, gurubhatto kuNai jo vayaM satto / so acireNaM pAvai, sumaggalaggo pavaggapuraM // 83 // tadakaraNAsattehiM sAvagadhammo vi hoi kAyo / kAleNa so vi sivasukkhadAyago suNasu taM ihi // 84 // tathAhi -- tasajIvava hani vittI, kaNNAlIyAibhAsaNaniseMho / paradavapariJcAoM, parihAro parakalattassa // 85 // parimANaM saMtapariggahassa icchAi duvihativihAe / niva! eyAI aNuvayAI bhavajala himahaNAI // 86 // disiparimANaM paDhamaM, vIyaM bhogovabhogamANaM ca / jatteNa vajaNIo cavihoNarthadaMDo a // 87 // sAmAiyaM ca desAvagasiyaM porsaho caranbheo / sAhaNa saMvibhAMgo, cauro sikkhAvayAI ca // 88 // iya dullahapaMcaaNuvayAI suguNavayAI niva ! tiNNi / sikkhAbayAI cattAri esa khalu sAgo dhammo // 89 // mahumajjamaMsamakkhaNapaMcuMbarirayaNibhoyaNaM cayaha / jIvAjIvapayatthe, nisuNevi kareha saddahaNaM // 90 // tattha ya jIvA naravara ! duvihA saMsAriNo tahA muttA / saMsAriNo ya duvihA, tasA ya taha thAvarA bhaNiyA ||11|| beiMdiyateiMdiyacauro paMciMdiyA tasA cauhA / bhUjalajalaNAnilavaNapaMcavihA thAvarA For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- jIvA // 9 // muttA panarasabheyA, tithe siddhA atirthasiddhA ya / titthagairaThANasiddhA atitthaMgaradvANasiddhA ya ||93||nnivcNdgucriymmi 6 sayamevabuddhasiddhA, anne patteyabuddhasiddhA ya / taha pattabohisiddhA, saliMgasiddhA ya je anne // 9 // taha annaliMgasiddhA, ttpddibo||24|| gihatthaMliMgeNa je puNo siddhA / itthIliMge siddhA, naraliMgeNAvi je siddhA // 9 // je ya napuMsagasiddhA, ikkikkA ikkasama-dAhaanAmo yasiddhA je / ikkasamaye aNege, je siddhA'NegasiddhA te // 16 // ee jIvA jANaha, paMcavihA huMti tahA aMjIvA ya chtttthdeso| dhammA'dhammApuggalanehatthikAyA tahA kAlo // 9 // jIvassa suhaM puNNaM pAvaM duhaheuyaM viNidiDha / paMciMdiyANi rAgo,8 doso vA osavo eso // 98 // taha saMvaro u paMciMdiyANi icchAnirohakaraNaM jaM / tavasA abhitarabAhireNa iha nijarA bhaNiyA // 19 // saMsAravAsakAraNakammANa samuccayo havai baMdhoM / sayalasuhAsuhakammANa jo khao so puNo mukkho // 10 // dinavatattAiM naresara!, mUlaM dhammassa huMti eyAI / jIvANa rakkhaNaTThA, jANeyabAI jatteNa // 101 // nAUNa ya jIvehiM, jaha-| sattIe buhehiM niyjiivo| pAleyavo sayayaM, aireNaM mukkhakakhIhiM // 102 // loyaviruddhAiM tahA, vajeyavAI saIpayatteNaM AvaiaNatthamUlaM, havaMti dhamme viruddhAI // 103 // taMjahA-saguNANa nigguNANa ya, niMdA sabANa neva kAyabA / jaNapUyAarihANaM, bADhaM rIDhA vivajeha // 104 // rAyapahANanarANaM, vajaha niMdAI taha viseseNa / loyaviruddheNa samaM saMsaggo neva kAyavo // 105 // neya kuThANanivAso, desAcAro na ceva caiyabo / sAmatthaMmi uvikkhA , guNiNo vasaNe na kAyabA // 106 // ihaparaloyaviruddhaM, rAyaviruddhaM ca taha ya daa||24|| atra saptamIsthAne dvitIyA jnyeyaa| 2 saptamIsthAne dvitIyA / 3 saha0 sht| 4 niMdA / RECENERAL SAUSAASSAASAASAASAASASK For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CREASSAUGURUCRUGROUS vikahAo / suviveiNA hiyatthaM, vajeyavaM viseseNaM // 107 // iyamevamAI naravara!, pariharaNA''sevaNeNa jahajuggaM / eso saMkheveNaM, gihidhammo tuha mae kahio // 108 // aNNaM pi rAya ! nisuNasu, paidiyahaM sAvaeNa kAyavaM / jammi kae sattIekA payeNutaro hoi saMsAro // 109 // taMjahA-nisicarimajAmasamae, buddho sumarittu paMcanavakAraM / jAikuladevagurudhammasaMgayaM ciMtae saDDo // 110 // to chavihamAvassayamaNuTThiAM aha diNodae NhAuM / siyavattho muhakosaM kAuM pUei gihabiMbe // 111 // sumariya paJcakkhANaM, iDDijuo jAi jiNaharaM tattha / pavisiya vihiNA pUiya jiNabiMbe vaMdae tatto // 112 // gaMtUNa gurusamIve, vaMdiya gurusakkhiyaM ca saMvaraNaM / kAuM nisuNiya dhamma, vavasAyaM vajjai viruddhaM // 113 // majjhaNhe puNa kAuM, jiNapUyaM DhoiUNa nevejaM / paDilAbhai muNivasahe, phAsuyaesaNiyadANeNaM // 114 // sAhammiyavacchallaM, kAuM dINAiyANamaNukaMpaM / bahubIyAivivajiyamAharai sariya saMvaraNaM // 115 // devaguruM ca vaMdiya saMvaraNaM kAuM kuNai sajjhAyaM / igabhatto puNa saDDo, bhuMjai divasahame bhAge // 116 // saMjhAsamae gihaceiyAI pUittu puNa vi vaMdei / vihiyAvassayakammo, sajjhAyaM kuNai suhabhAvo // 117 // niyamANu-hai sANa tatto jahArihaM dhammadesaNaM kunni| pAyaM visayaviratto pathadiNe pAlae sIlaM // 118 // kayacausaraNagamAI, sAvajaM caiya gaMThisahieNaM / paMcanamukkAraparo, sevai thevaM tao nihaM // 119 // nihAvigame ciMtai, kiMpAgaphalovamaM bisayasukkhaM / taha sivapuragamaNarahe, cArittamaNorahe kuNai // 120 // evaM paidiNakiriyaM, kuNamANo mANagho vigayamANo / gihavAse vi vasaMto, . pratanutaraH-alpatara iti / 2 pratyAkhyAnam / sudaMsa05 For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org muddeso| sudaMsaNA- AsaNaM kuNai sivasukkhaM // 12 // iya souM gihidhammaM, paDivajai caMdaguttanaranAho / taha visayasukkhavimuhA, sudari-16 siricaMdacariyammi 3 saNA sIlavaisahiyA // 122 // desaviraIasattA sattA giNhaMti ke vi sammattaM / mahumajamaMsaviraIpamuhe ya abhiggahe ke vi lehadevIpa // 12 // iya paDibohiya bhave, cAraNasamaNo tao samuppaio / naMdIsaravaradIvaM pai calio gayaNamaggeNaM // 124 // iya /ddiboha||25|| sudarisaNakahAe buhakairavasarayasasikalanihAe / chahuddeso nivacaMdaguttapaDibohao bhAya ! // 125 // [ iya chadduddeso] nAmo satta aha sttmuddeso| aha sA puNaravi namiuM sudarisaNA saviNayaM bhaNai jaNayaM / kAuM mahApasAyaM bharuyacche meM visajeha // 1 // jaM tattha8 batAya! pAyaM muNiNo guNiNo sayA vi sevissaM / tattha ya maNirayaNamayaM jiNabhavaNamavi karAvissaM // 2 // soUNa imaM raNNA dAUNa pAritosiyaM subahuM / dhUyAi kalAyario visajio so niyAvAsaM // 3 // ullasiyaviveeNaM jiNavayaNAmayapavittaciteNaM / saMbhAsiUNa uciyaM purohio pesio sagiha // 4 // taha sakAriya bahuyaM sAmaMtAIjaNaM pi paTThaviuM / parimiyasahAniviTTho naranAho bhaNai dharNanAhaM // 5 // esA maha piyadhUyA sudarisaNA jIviyassa anbhhiyaa| appattavioyaduhA adiduprmNddlaacaaraa||6|| amuNiyaviesabhAsA adiTThavasaNA amukkasahisayaNA / aNeNubhUyavamANA kayasammANA sayA suhiyA // 7 // tA kaha bharuyacche usamadatta! bAlA gamissae esA / suhalAliyA ya sayayaM sirIsakusumaM va sukumAlA! // 8 // // 25 // |tA tujjha mae sabAyareNa esA samappiyA bhadda! / kusaleNa jahA vaccai tattha tumaM taha karijAsu // 9 // aha usamadattavaNiNA! 1 RSabhadattazreSTinam / 2 aNaNubhUya0 ananubhUta-ajJAta iti / ACEBOOCALCAL For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SUCAAKASAMSUNGACASC bhaNiyaM evaM ti kiM puNo saami!| pUIjaMti jaNeNaM guNiNo savattha jatteNaM? ||10||rnnnnubbhvN pi kusumaM bajjhai sIseNa surahigaMdhahu~ / ujjhijai avisaMka niyaaMgasamubbhavo vi mlo||1|| esA ya puNo daDhasIlarayaNakavayA'vaMgUhiyasarIrA / navakArapahAvapaNadududrusabovasaggagaNA // 12 // avagayasamaggatattA visayavirattA sudhmmprirttaa|tiysgnnaann vi pujA sudaMsaNA | tAva sayameva // 13 // kiM puNa esA varasIlasAliNI sAmisAla! sIlavaI / jiyasattubhAiNeI sahAiNI tujjha dhUyAe? // 14 // sukayapaDhamovayAraM sIlavaIe suNevi vuttaMtaM, tujjhovari sappaNao havissae rAyajiyasattU // 15 // tA mA kareha kheyaM so sudarisaNAi sabamavi kAhii / dhammaparo ya kayaNNU sAhammiyavacchalo rAyA // 16 // sIlavaI sappaNayaM niveNa saMbhAsiuM imaM bhaNiyaM / tumha sakajaM eyaM amhehi na kiMpi bhaNiyacaM // 17 // iya jANiUNa evaM jaivi sudukkhaM ThiyA tuma ittha / tahavi samIhiyakaje sahAiNI huja bAlAe // 18 // ___ avi ya-tuMgA vi vasaNapaDiyA hayappayAvA havaMti kiM coja ? / tuMgayaramaNusaraMtA mANaM pAvaMti bhANuca // 19 // bhaNiyaM sIlavaIe puNo puNo kaha nariMda! tajesi / esA kusalapauttI thovadiNehiM pi nisuNesi ? // 20 // tA vaccau esA naravariMda! suhayaM samIhiyaM kuNau / sayasukkhadukkhiyAe imAe paDhamaM havissAmi // 21 // iya gamaNikkamaNAe dhUyAe sabanivuI kaauN| AesiUNa taha pavahaNAhivaM uDhio rAyA // 22 // to usamadattasahio paDhamaM kAUNa majjaNaM suyaM / | devaccaNaM ca vihiNA karei taM muNivaruddiDaM // 2 // uciyaM devi dANaM suheNa suhabhoyaNaM ca kAUNaM / jA ThAi siTTisahio 1 araNyodbhavam / 2 'avagRhiya0 AliGgita / 3 svAmizreSTha ! / 4 sama0 pratyantare ityapi dRshyte| 5 dei0 ityapi / For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyarmandir sadasaNA- akkhitto dhammavattAhiM // 24 // tA turiyaturiyamahasamayaghaDiyapaharehiM nijjiyapayAvo / AvaipaDio va ravI avaradi-II siricaMdacariyammi hasAsaraNamAvaNNo // 25 // lehadevIpaavi ya-maulijaMti samANaM sUrabasaNeNa paMkayavaNAI / ahavA niyapahuvirahe jhijhai bihavo kimacchariyaM? ||26||GIddiboha||26|| katthai sauNakulAI supattacchAyAdume nilukaMti / ahavA sayA vi ThANaM havaMti sauNANa je tuMgA // 27 // nAsiyaravikaravihavo nAmo satta pasarai ghnnksinntimirsNghaao| jaha micchattapavAho sammatta DhANa viSphurai // 28 // itthaMtarammi vimaleNa gosemaheNa timira-zomo FI mvrnnito| kuvalayaANaMdayaro suguruba samuggao caMdo // 29 // puvAvaradisipasaraMtacaMdajuNhA payAsae gayaNaM / ubhayakalujjo-18 XyakarI nimmalasIlA sunAriSa // 30 // viyasaMti sasikarAsAsiyAI kumuyAI lddhvihvaaii| ahava pahudaMsaNAo pAvai sambo viY 31 khalu riddhiM // 31 // iya erisarayaNisamAgamammi devIi caMdalehAe / gurumohamohiyAe sudarisaNA sAyaraM bhaNiyA // 32 // kula devayAi diNNA majjha tumaM putti! garuyapuNNehiM / niruvamarUvAiguNe maNorahe suyaNu! pUrehi // 33 // ajjavi na tuma suvayaMsiyAhiM saha viulabhavaNaratthAsu / diTThA mae kisoyari! kaMduyakIlAi kIlaMtI // 34 // ajavi kayasiMgArA na mae divA vasaMtamA-| sammi / piyasahayarIhiM sahiyA majaNajalabhiNNamuhasohA // 35 // ajavi na mae pariNayaNalacchivacchaMkiyA sasiMgArA / diTThA dANaM ditI thuvaMtI vaMdiviMdehiM // 36 // tA mA vaccasu vacche! eyaM sarva pi tujjha sAhINaM / aNNaM pi jaM dusajhaM taM sarva tujjha* sAhemi // 37 // bhaNiyaM sudarisaNAe maNuyattaM jaivi savaguNakaliyaM / tahavi jiNadhammarahiyANa niSphalaM raNakamalaM va // 38 // // 26 // maraNamAvaSNo ityapi pAThaH / 2 kssiiyte| 3 saguNAnAm / 4 jaDha0 tykt| 5 kiraNasamUhena, sugurupakSe tu vANIsAhena / COMCHISAMACARECENCE For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org aNNaM ca - ammo ! ciMtasu sammaM vAlatte jubaNammi buDatte / asuiANiccayarammi eyammi ya maNuyajamme vi // 39 // tahA hi-asuivilittasarIro pypaannaaddeliyvynnduggNdho| macchIhiM bhaNihiNaMto kaha dhammaM kuNai bAlatte ? // 40 // visayAsatto satto vAmArato subhogagayacitto / paradhaNadArapasatto visaya mahAjalaNa saMtatto // 41 // navajobaNamayamatto jIvo saMsAradukkhamagaNaMto / alahaMto viraisuhaM kaha dhammaM jodhaNe kuNai ? // 42 // buDattaNe vi bAluba vayaNalAlAvilINasabaMgo / jaMpara lallavilalaM gayadaMto kaMpiyAvayavo // 43 // saddijjaMto ya puNo puNo vi kaha kahavi dei paDivayaNaM / bahuvihavargavao isaro va butaNe puriso // 44 // jarajajjariyasarIro puttAyattAi sayalariddhIe / agaNijjaMto niyapariyaNeNa kaha kuNai so dhammaM // 45 // ammo ! erisadosA havaMti maNuyattaNassa pcckkhaa| tA jodhaNe vidhammo kijjai icchAniroheNaM // 46 // jamme jamme jIvo a~vissaMto lahai sukkhadukkhAI / sAsayasuhaM na pAvai jammaNamaraNehi akaMto // 47 // aNNaM pi tumaM nisuNasu kuTuMbavAsaM Thio jaNo mUDho / aNNuNNaM pi na yANai gayAgaI attaNo jamhA // 48 // 1 Aulina kulita 2 gambio ityapi pAThaH / taMjA - devA ko vicaviDaM samAgao kovi narayavAsAo / tiriyagaIe aNNo aNNo iha maNuyavAsAo // 49 // AhAravatthabhUsaNasayaNAsaNalA halohanaeNDiyAI / gurumohamohiyAiM nivasaMti kuTuMbavAsammi // 50 // vaccaMti puro mariDaM khaNaM pi na rahaMti aNNamaNNassa / niyakammaniyaliyAI puNo vi jo jattha so tattha // 51 // mAyA marevi dhUyA dhUyA mAyA Acharya Shri Kailassagarsuri Gyanmandir 3 avisano ityapi / 4 NaDia0 vaJcita / For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- IMpiyA vi puNa putto / putto marevi jaNao uppajai kammadoseNa // 52 // baMdhU vi riU sattU vi baMdhavo niyasuo vidrA siricaMdacariyammi bhttaaro| bhattAro vi hu putto mariUNa havei kammavasA // 53 // lehadevIpa| avi ya-aigaruyakilesAvajio vi attho sayA virohkro| payamegaM pi asAro na vaccae saha maraMtehiM // 54 // 15 ddiboha||27|| suyaNA vi maraNakAle sakajanirayA parammuhA ThaMti / puttA vi atthaluddhA kuddhA gehaM vilupaMti // 55 // sasiNehA vi sabhajA nAmo sattahohiti amaMgalaM ca maNNaMtI / na chivai mayapaidehaM gavesae atthaThANAI // 56 // tA mA kareha kheyaM asAradeheNa sArama-19 | muddeso| ppahiyaM / jaM kijjai taM lAho bhADayakayasagaDatulleNaM // 57 / / athireNa thiro samaleNa nimmalo paravaseNa saahiinno| deheNa jai8 viDhappai dhammo tA kiM na pajattaM ?! // 58 // te dhaNNA je nijjiyasuravahurUvAhi taralanayaNAhiM / mohijaMti na maNavallahAhi raikusaladaiyAhiM // 59 // te dhaNNA paMciMdiyaturaMgame je tiguttivaggAe / saMtosamahAnaMdaNavaNammi khaMcevi dhAreMti // 6 // te dhaNNA je kAmagaiMdaviyaDakuMbhatthalaM daleUNa / baMbhavayaniyamasahiyA kuvaMti tavaM mahAsattA // 6 // te dhaNNA je caubihaka-18 sAyajalaNaM khamAisalileNaM / vijjhaviUNAsesaM kuNaMti kammakkhayaM khippaM // 2 // te dhaNNA rAgahosamohadiDhapAsabaMdhaNaM hai niviDaM / saMsArakAraNaM toDiUNa vaccaMti paramapayaM // 63 // tA nUNamiNaM muNiGa mae vi jaramaraNavAhibhIyAe / dhammo siva-2 suhakAraNamaNusariyabo payatteNaM // 64 // jai maha uvari siNeho ammo! tA jiNaharAiM kArija / dANaM ca deja vivihaM| jIvesuM dayAluyA hoja // 65 // muttuM jiNiMdadhammaM na ya suyaNo ko vi kassa saMsAre / atthavasA saiyaNajaNo sasiNeho hoi // 27 // | upaay'te| 2 pAvabandharNa itypi| 3 sayalajaNo ityapi / RSCORRESSACRECRU SSAGARRIERGARALA AGRICALC For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir loheNa // 66 // iya jA jaNaNi bAlA paDibohai dhammasAravayaNehiM / tA vINAsaMkhapahAyatUrasaddo samucchalio // 67 // | jayajayasaddo mAgahajaNeNa bhaTTe hi kabanigghoso / vihio varavAravilAsiNIhi suhamaMgaluggAro // 68 // itthaMtarammi takkAlasamuciyaM hiyakaraM ca bhaviyANaM / egeNa mAgaNaM paDhiyaM kAlaNNuNA evaM // 69 // diNarayaNighaDiyapaharacchaleNa maNuyANaM AuyaM galai / iya jANiUNa turiyaM sudhammakammujjayA hoha // 70 // nakkhattakumuyalacchI maulijjai maMDaliyammi rayaNiyare / ahava sakalaMkasaMgeNa parihavo hoi kiM cujaM ? // 71 // ravikara niyarosAriyatimiraM saMcarai girivaraguhAsu / saraNaM pattaM khudda pi ahava rakkhati je garuyA ||72 || diNayarakaraniyarAsAsiyAI viyasaMti kamalasaMDAI / aviyappaM hoi phalaM ahavA paDi| vaNNanivahaNe // 73 // jAe pahAya samae pubaniutteNa kaDayavAleNa / diNNA payANaDhakkA ghuTuM velAulAbhimuhaM // 74 // lahu | saNNajjaMti bhaDA turayA purisehiM pakkhariti / sajjijjaMti rahavarA gajjati gayA guDijaMtA // 75 // iya saNNaddhe kaDae rAyA devaccaNaM kareUNa / lahu usabhadattasahio ArUDho saMdeNe suhae // 76 // taha caMdalehadevI ucchaMgaThiyAe niyadhUyAe / | sIlavaIe sahiyA sibiyArayaNe samAruhiyA // 77 // rAyakumArA satta vi maMtiyaNo varavilAsiNInivaho / sabo vi nayaraloo sudarisaNAe samaM calio // 78 // tUraravapasarakalayalaraveNa pUraMtao sayalabhuvaNaM / purajaNapariyaNasahio patto velAule rAyA // 79 // sabo sabattha suvitthareNa supaesakayasuhAvAso / guDDaragulaNiyapaDamaMDa vehi AvAsio loo // 80 // itthaM| tarammi nijjAmaeNa patthAvamuvagayaM pahuNo / viSNattaM niva! pauNIkayAI varapavahaNasayAI // 81 // soUNa tassa vayaNaM naranAho 1 loyasmi ityapi / 2 mukulite saGkucite iti / 3 gayA guDijaMti najaMtA ityapi pAThaH / 4 rathe / For Private and Personal Use Only +++++
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- usabhadattadhaNavaiNo / muttUNa sabadANaM pauraM paDipAhuDaM dei // 82 // vararayaNakaNayakappUravatthahariyaMdaNAidANehiM / taM pUDa-17 | siricaMdacariyammiUNa sirTi samappiyA tassa niyadhUyA // 83 // maMkaNayanettapaTTaniyavatthadochaDiyapaDiyapaTTANaM / egaM bohitthasayaM bhariyaM dhUyAkae lehadevIpa hai raNNA // 84 // mayaNAhinittakappUracINapaTTesuyAI vatthAI / kuMkumakAlAgurupaumasArarayaNAI khaviUNa // 45 // pavahaNasayAI ddiboha||28|| raNNA tiNNeva ya kaNayarayaNabhariyAI / egammi tahA pavahaNasayammi viNNANiyA caDiyA // 86 // ghayatellasassavatthiMdhaNANa nAmo saktavANiyagadAsaceDANaM / gAyaNavAyaNasuvilAsiNINaM pavahaNasayaM egaM // 87 // elArkakolatamAlapattapopphalasunAlikerANaMdra muddeso| khajUradakkhajAIphalANa kharaMkulliyA tIsaM // 88 // nArAyakuMtamuggarasabaletUNAkhurappakhaggANaM / saNNAhakavayasaNNahiyANa kAbAvIsa vedullA ||89||snnnnddhbddhkvyaann bhiccasAmaMtamaMtisuhaDANaM / AvattA tIsa supaMDiyANa pauNIkayA rnnnnaa||10|| jaMpANasuhAsaNakhaTTatUlicAurimasUriyANaM ca / aha khurappA guDDaragulaNiyapaDamaMDavANaM ca // 91 // bahukaNayarayaNanittaMsuyappamuhapAhuDANa puraannN| jiyasantunivassa kae nirUviyA paMca kharakullA // 92 // kappUradakkhacaMpayahariyaMdaNajAipopphalitarUNaM / / khurappANaM paMca taha pavahaNAI subhariyAI // 93 // iya sattasayAI pavahaNAI dhUAkae nariMdeNa / pauNIkayAI dhaNakaNayavattharayaNANa bhariUNa // 94 // iya evamAI savaM sudarisaNA sajjiyaM muNeUNa / vihiyakarayaMjaliuDA saMbhAsai saviNayaM jaNayaM // 95 // jaM tujjha mae na kao viNao dullaliyagodvirasiyAe / taM khamasu majjha sabaM aNNANagharaM khu bAlattaM! // 96 // 8] ammo! tuma pi hu mae gambhappabhiI pi jaM kilesaviyA / taM khamasu majjha jamhA paDiuvariuM na sakkAmi // 17 // pauram / 2 mayaNAhi. mRganAbhi-kastUrI, mayaNitta0 mRganetra-gorocana-pItavarNadravyavizeSa / 3 pravahaNavizeSa / 4 savvala0 baccha / 5 pravahaNavizeSa / RASARAKASAIRS // 28 For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir - - - 4MARACTECASSACEBCAMBASEX avi ya-jaNaNIi pasavasamae jaM dukkhaM hoi nArayANaM ca / tassa na lakkhaMseNAvi imAI khalu sbdukkhaaii||98|| AjammaM sukayaM pi hu egassa vi jaNaNigabbhasUlassa / na samaM saMpai amhANaM taM pina hu maMdauNNANa // 9 // suNiUNa tIi vayaNaM glNtnynnNsusittvcchylo| jaMpai rAyA vacche! puNo tumaM kattha dIsihisi? // 10 // tuha dIhavioyajalaMtajalaNaDajhaMtayassa maha taNuNo / vijjhavaNatthaM puNa tujjha daMsaNAmayarasaM katto? // 101 // jaNaNI vi mANamuggaragaruyapahArAhayaba sahasAvi / viyalaMtasavagattA dhasatti dharaNIyale pattA // 102 // caMdaNajaleNa sittA suhumAnilaladdhaceyaNA devI / bhaNiyA : sIlavaIe amaMgalaM kuNaha mA suynnu!||10|| dhUyAvioyahuyavahadhUmasihAuliyavayaNanayaNAe / kaha kahavi caMdalehAi | jaMpiyaM gaggaragirAe // 104 // jaivi maha sattaputtA tahavi tuha virhjlnnjliyaaii| aMgAI tujjha saMgamajaleNa kaha vijjhavissaMti? // 105 // bhaNiyaM sudarisaNAe ammo! mA tumaM puNo puNo ruyasu / esA dhAIkamalA lahu esai kusalakahaNatthaM // 106 // to sIlavaI AliMgiUNa devIi sAyaraM bhnniyaa| suMdari! nAso cha mae samappiyA esa tuha dhUyA // 107 // aha sappaNayaM devI jaMpiyA kahavi sIlavaIyAe / ajja samappai neho eyaM puNa daMsaNaM dulahaM // 108 // vajjaghaDiyaM va piyasahi! maha hiyayaM jaM na jAi sykhNddN| taM ajavi tujjha vioyapauradukkhaM saheyavaM // 109 // tumhamha dIhavirahaggijAlio kuvalayacchi! nehadumo / dukkhidhaNasaMjalio avissaMto Dajjhai vraao||110|| eyArisaM asAraM saMsAraM muNevi dukkhabhaMDAraM / / sAre jiNiMdadhamme samujayA huja suyaNu! tumaM // 111 // eyArisasuhyasuhAsiehiM saMbhAsiUNa sA devI / khAmevi nayaraloyaM | , nyAsa iv| 2 atisaralo itypi| 3 sukhadasubhASitaH / For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijayakumArasarUvapparUvaganAmo atttthmuddeso| sudaMsaNA-hasIlavaI pavahaNe caDiyA // 112 // niyajaNaNijaNayabaMdhavanayarajaNaM sahiyaNaM ca khAmevi / sIlavaIe' sahiyA sudaMsaNA cariyammizatattha AruhiyA // 113 // sA tattha sahai suhayA sIlavaIe samaM suhamaIe / pavaravimANArUDhA lacchiva sarassaIi samaM 4 // 114 // siTThI ya usabhadatto naravaiNo cNdlehdeviie| viNaeNa kayapaNAmo caDio niyae garuyapoe // 115 // iya // 29 // puNaravi puNa dNsnnpnnaamjnniyjnnmnncmukkaaraa| rAyasuyA bharuyacche siMhaladIvAo saMcaliyA // 116 // iya sudaparisaNakahAe buhakappalayAi maMDavanihAe / siricaMdalehadevIvibohao sattamuddeso // 117 // [ ii sattamuddeso] aha atttthmuddeso| hai| itto bhAuya! kAhalakaMsAlahuDukkaDhakkabherINaM / bhaMbhAmauMdamaddalapaDupaDahapavaMcipaNavANaM // 1 // vAijaMtANa tahA pUrijaMtANa jamalasaMkhANaM / ucchalio gahiraravo jayajayaravapUriyadiyaMto // 2 // gAyati mahurasaragAyaNAu geyaM cauvihaM suhayaM / nacaMti sArasiMgArasaMgayA cArutaruNIo // 3 // aha tesu pavahaNesuM sajjA nijAmayA karijaMti / ubbhijjati mahaMtA kUyakhaMbhA gayaNalaggA // 4 // tADijaMti siDhavarA saMsArijaMti hrinnigNtthiio| hariNIo bajjhijaMti ukkhivijaMti naMgarayA // 5 // mAdhavaladhayaciMdhacamarA ubbhIkijjati bahusiyapaDAyA / taha suhumavAuvaTTA vitthArijati ghaNavaNNA // 6 // nijAmaehiM bahuso hA divase dakkhehiM disividisibhAo / joijjai dhuvacakaM nisAi taha niccalaM sayayaM // 7 // saMkeyalakkhaNatthaM parupparaM taha ya kiNharayaNIe / darisijati puNo puNo loyANaM jlnnsriyaao||8|| apphAlijaMti tUraM katthai gurumacchamagarabhayaja raajte| 2 jvalaNasarikA:-agnivizeSakI mAlAyeM dIvADAMDiyo iti bhASAyAm / 560560356155530505 // 29 // For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir jANaNaM / coravahaNAI daTuM vahaNAI pakkharijaMti // 9 // purvi kayasammANA taha tajijaMti suhddsNghaayaa| saMsirjati puNo je danivaDiyA samarasaMghadde // 10 // saNNaddhabaddhakavayA raNarasiyA ullasaMtamuhasohA / tikkhAI AuhAI khippaM giNhaMti niyaya kare // 11 // taha paMjaresu ke vi khaMbhaggaThiesu AruhaMti bhaDA / da8 naTe takkaravahaNe taha huMti sutthamaNA // 12 // nijAmaeNa bhaNiyA save sabAyareNa bhiccagaNA / niyaniyavahaNesu daDhaM niyaniyakiccesu laggati // 12 // hai| tahA hi-muccaMti ke vi hariNIo ke vi sAraMti hrinnigNtthiio| ke vi gambhillA AvallagAI vAhiti aNavarayaM // 1 // PAvattavaIvayaNeNaM pavahaNacchiDDAvaloyaNatthaM tu / khAraveyA puNo puNa buDDuti jale taraNaniuNA // 15 // sukANagAI cAliMti ke viP suMkANakiriyanAmANo / aNNe puNa kammayarA kuNaMti gAmattamapamattA // 16 // iya dAhiNapavaNAuriyAI jaNanivahajaNi-18 hai| yasukkhAI / nijiyabANagaipavahaNAI gacchaMti nivigdhaM // 17 // gurulaharimacchakacchavabhuyaMgajIvAisaMkulaM rudaM / daTTaNa samudra bhaNai nivasuyA sIlavai ! ammo! // 18 // saMsAru va samuddo duttAro dussaho duraaloo| durahigamo dukkhanihI viDhayaha dhIrANa khalu sutaro // 19 // aha pisuNo va sakaluso duppaDiyAro jaDattakayasaMgo / ruddo aladdhamajho aNovayArI ya hai visanilao // 20 // eyArisaM samudaM rudaM jA sA sudaMsaNA niyai / tA tammi vimalasele beDaoNdaMDo lahuM patto // 21 // khaliUNa ittha te pavahaNAI nijAmaeNa AiTThA / iMdhaNajalassa turiyaM caDiyA kammArayA sele // 22 // bhaNiyaM rAyasuyAe ammo! sIlavai ! uyahimaJjhammi / vaNasaMcchaNNo dIsai ko eso pacao rammo ? // 23 // sIlavaIe bhaNiyaM vacche ! vijjA 1 krnndhaaraaH| 2 jahAjake bhAgekA UMcA kASTha, gujarAtI meM 'sukAna' / 3 vittha / 4 pravahaNasainyam / 5 karmakArakAH / -SCACANCLOCALCALCONSCARCISEX For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- hareNa hariUNa / mukkA'haM jattha purA so vimalagirI imo payaDo // 24 // taM nisuNiUNa bhaNiyaM tIe jai evamaba!| vijayakucariyammiA avilaMbaM / tA daTThabo eso so ya paeso viseseNa // 25 // to sIlavaisameyA kamalAe khaMdhadesamaNulaggA / caDiuM taM mArasarUvahai vimalagiriM sudaMsaNA niyai caupAsaM // 26 // ppruuvg||30|| so ya keriso?-nijjharajharaMtasalilappavAhajhaMkAratasiyagaMdhavo / gaMdhabavisaramahurasarahariyasurajuvaimaNabhAvo // 27 // nAmo aTTha4 maNabhAvullasiyapaNaccamANasurajuvairammasupaeso / supaesAsINamahoragaMgaNAgeyaramaNIo // 28 // iya vijAharasurasiddhajakkha-18/ muddeso / gNdhbkynivaasmmi| sA kamalAi sameyA rAyasuyA bhamai jA tattha // 29 // tA egammi paese phurNttvteytuliytrnnikro| somattasukaMtIhiM aharIkayasarayanisinAho // 30 // rUvaviNijjiyamayaNo dhammajjhANaDhio muNI ego / sahasatti tIi diTTho * uvaviTTho varasilAvaTTe // 31 // daTTaNa taM muNiMdaM sA tuTThA kamaliNiva diNanAhaM / ciMtai esa mahappA koi imaM tavai tivahatavaM // 32 // nAsagganisiyanayaNo uvasaggaparisahehiM akkhoho| dehe vi nimmamatto aharIkayamohamAhappo // 33 // dhaNNA'haM jIi mae iha sele selraaythircitto| suraasurapUyaNijo mahAmuNI jaM imo diTTho // 34 // iya ciMtiya vihisAraM sA taM paNamitnu ThAi jA puro| saMvariyajjhANamuNiNA tA diNNo dhammalAbho se // 35 // bhaNiyaM muNiNA bhadde! sudaMsaNe! muNi|yapuvaniyajammA / bharuyacche muNivaMdaNakae tumaM saMpayaM caliyA // 36 // rAyasuyAe bhaNiyaM bhayavaM! evaM ti vimhiymnnaae| // 30 // 1 visara0 smuuh| For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 sayalajayajIvabhAvaM pi nANiNo ahava jANaMti // 37 // saMseha maha pasAyaM kAuM vayagahaNakAraNaM niyayaM / rayaNAyarassa majjhe samAgao kaha va taM ittha? // 38 // ___ avi ya-iya erisanavajuvaNasirIe savaMgadippamANo vi / nimmalatavarayaNaphuraMtalacchivacchaMkio kIsa? // 39 // dAlAyaNNA'mayasohaggarUvanijiNiyamayaNarUvo vi / kaMdappagaiMdakusasarisaM kaha vahasi cArittaM ? // 40 // tavasihipajjAliyapA vapuMjavaranANaladdhamAhappo / aha bhaNai muNI bhadde ! jai evaM to nisAmeha // 41 // savo vi visayavisaharakarAladADhaggaDasi8| yvcchylo| visayavisaghAriyaMgo nivaDai visamA''vaikaDille // 42 // taha pAvei sudukkhaM havaMti guruveyaNAu dukkheNaM / guru veyaNAvisaNNo veraggaM vaccae jIvo // 43 // veraggAu suboho havai viveo subohmijnno| suviveyabhAviyamaI jIvo jiNadhammamaNusarai // 44 // so puNa dhammo duviho jaidhammo dasaviho samAiTTho / bArasaviho ya bhaNio sAvayadhammo 18 jiNiMdehiM // 45 // gharavAsasaMThiyANaM bhogAsattANa kattha paraloo? | iya bhAviUNa sammaM giNhaMti tavaM mhaasttaa||46|| evaM saMkheveNaM visayavivAgo mae samakkhAo / visayAsattA sattA dukkhaM pAvaMti jaha suNasu // 47 // taMjahA-asthittha bharahavAse kuNAlanayarI jayammi supasiddhA / jIe jiNacalaNakamalaMkiyA dharA sarai sakko vi||48|| tattha nariMdo duvaarvirivaarnnnnivaarnnmiNdo| suyaNajaNakumuyacaMdo ahavamallo jae pyddo||49|| tassa piyA kamalasirI caMdujjalavimalasIlavayasohA / ikucciya tIi suo vijayakumAro samuppaNNo // 50 // bAlattaNe vi rUvattaNAo vijAhareNa sudaMsa06 1 saMciya0 itypi| 2 kddill-attvii| 3 jaNio ityapi / 1 ANGRECRUGARCANORMALSEX CAEBCACANCICALSCRECORDCRECAUTHE For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA-16 hariUNa / puttatthieNa nIo surammanayarIi veyaDDe // 51 // teNA'miyateeNa raNNA rayaNAvalIi devIe / diNNo puttatteNaM dA vijayakacariyammi paDivaNNo tIi hiTThAe // 52 // saMvaDio suheNaM samae ya samappio gurussa imo / piuNA teNa vivihio samattasuttatthaga- mArasarUva 18 hiyattho // 53 // sukalAkalAvakaliyaM kIlaMtaM niyai jaha jaha kumAraM / rayaNAvalIi taha taha maNammi mayaNo viyaMbhei // 54 // kaapruuvg||31|| dahUM vijayakumAraM udaggasohaggasaMgayamudAraM / lAyaNNAmayapuNNaM paDivaNNasupuNNatAruNNaM // 55 // akulINayAi sIlassa ani- nAmo aTTha kammalayAi caraNarayaNassa / apauNayAe niyapaiviNayassa siNehasArassa // 56 // duggaipahagamirIe sugaipurIpaMthagamaNapaMgUe / muddeso| 6 aviveyabhUmiyAe accAsattIe kAmassa // 57 // rayaNAvalIi devIi rahasi sahasA sarAgahiyayAe / lajjamajjAyavajiyAi bhaNiyaM imaM kumArassa // 58 // bho suviyakkhaNa! supurisa! na jaMpiuM jaivi kiM pi jANAmi / sambhAvasArahiyayAi tahavi me suNasu hiyavayaNaM // 59 // tahAhi-appahiyamAyaraMtA jaNAvavAyAo neva bIhaMti / giNhati asArAo sAraM ca viyakkhaNA purisaa||60||abbhtthiyaa ya sUrA dakkhiNNamahoyahI mahAbhAgA / parakajjakaraNanirayA sahAvao hoMti sappurisA // 6 // tA ittha surammAe nayarIe bhuvaNatilayabhUyAe / dullaharAyasirIsuhasaMpattikaraM suNasu vayaNaM // 62 // maNuyattaNassa sAraM jaM dehaM rogavajjiyaM rammaM / vittassa) TU puNo sAraM bhoguvabhogo tahA dANaM // 63 // navajovaNassa sAraM piyasaMgo tA suNehi prmtthN| na hu hosi mahaM putto purisuttama! suhaya ! nibhNtN||6|| kiM tu kuNAlapurIe kamalasirIe ya aggmhisiie| Ahavamallassa suo ihA''Nio maha pieNa tumaM 1 akusalayAe ityapi / For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *CANCHAR 4 // 65 // sohaggarUvajobaNameyaM maha saMgameNa taM suhy!| sahalIkareha dAhAmi jeNa taha sbvijjaao||66|| vijjAhara cakkavaI houM nayarIi iha surammAe / uvabhuMjasu rajjasiriM mae samaM visayasukkhaM ca // 67 // iya souM tavayaNaM vijayakumAro vinnijiykumaaro| lajjAnalasaMtatto ciMtiumevaM samADhatto // 68 // ittiyakAlaM puttattaNeNa jamahaM imIi pAleuM / vavasiyamakaja4 meyaM dhiratthu itthiishaavss!?||69||sNpi puNa gihissaM imIipAsAo sylvijjaao| iya ciMtiUNa kumareNa jaMpiyaM dehi maha vijjA // 7 // diNNA u tIi tAo vijayakumAreNa to imaM bhaNiyaM / iciramaM! jaNaNi tti maNNiyA tA namo tujjha 71 // aNNaM ca tuha pasAeNa jaM mae jANiyAu vijjaao| tA ajadiNAu tumaM visesao maha gurudvANaM // 72 // tA evaM duccariyaM ammo! dubavasiyaM asambhAvaM / jAva na jANai tAo tA viramasu eyapAvAo // 73 // nAUNa nicchayaM tamsa tIi roseNa jaMpiyaM sahasA / kAmAsatto jaivi hu mA patthaha maha tumaM putto // 74 // ahavA na tujjha doso rakkhai sIlaM kulaM ciya hAnarANaM / akulINo ko vi tuma saccamajAyA kahaM puttA ? // 75 // tabayaNajaNiyagurukoueNa kumareNa ciMtiyaM mhilaa| F kAmAsattA kavaDeNa natthi taM khalu na jaM kuNai // 76 // hArei dhaNaM mArei niyapiyaM ahilasei puttaM pi / bhakkhei abbhakkhaM pi hu maiiliyacittA sayA mahilA // 77 // 31 avi ya-asuittaM aliyattaM NittisattaM ca vaMcagattaM ca / aikAmA''sattittaM eyANaM mahiliyA ThANaM // 78 // maraNaM vie-1 sagamaNaM dAridaM baMdhaNaM ca dohaggaM / cirasaMsAranivAso havai mahilANa saMgaNaM // 79 // tA jai tAyassa imaM saMsijjai to na 6 dAsyAmi / 2 kutsitamAra-kAma kumaar| 3 mailiya0 malinita / 4 nistriNshtvm| 5 saMsemi ityapi / For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- 1 saddahai tAo / lIlAvayaNeNa vi mahiliyANa sabo vi pattihii // 8 // ciTThAmi jai viroho ahavA baccAmi saccayaM eyaM / vijayakucariyammiiya bagghaduttaDIvasaNanivaDio kiM karemi hahA!!!? |8|| taha vi hu tAeNa samaM nUNaM dhammatthamukkhavigghayaro / dosa- mArasarUvanilao viroho parihariyabo payatteNa // 82 // ppkhvg||32|| ___ aNNaM ca-kohA''viTTho mArai lohA''satto ya harai sabassaM / mANillo soyakaro mAyAvI Dasai sappo cha // 8 // nAmo aDha esA kAmA''sattA mAyAbahulA ya kuuddkvddnihii| cattanayalajjakaruNA sabapayatteNa muttabA // 84 // iya ciMtiUNa evaM vijAvi-18 muheso| hai|nnnnaannlddhmaahppo / gahiUNa khaggarayaNaM uppaio gayaNamaggeNaM // 85 // picchaMto purapaTTaNagAmA''garanagaragirivaravisese / / patto kuNAlaNayariM vijayakumAro khaNaddheNaM // 86 // daTTaNa niyayajaNaNiM kamalamiriM soyagalakayahatthaM / attANaM payarDato 18 avayario tIi payamUle // 87 // kayasupaNAmo niyajaNaNijaNayapamuhANa sayalaloyANaM / nAUNa niyayataNayaM sA devI cuMbae sIse // 88 // harisiyahiyao jaNao kumaraM mUlAo pucchio suddhiM / jA so sAhai savaM tA dUo Ago tattha // 8 // Ahavamallo dUeNa bhaNio lahu avjjhnyriie| jayavammaniveNa tumaM olaMggakae samAhUo // 90 // soUNa dUyavayaNaM / vijayakumAreNa pabhaNiyaM rere!!| amhANa vi kiM sAmI asthi paro bharahavAsammi? // 9 // bhaNio niveNa kumaro vaccha!ra sayA amha so pahU raayaa| sAhammio sumitto supasAo taha viseseNa // 12 // tA gaMtavaM khu mae jayavammanarAhivassa payamUle / ciradasaNasuhajaNao ciTTha tumaM niyyjnnnniie||93|| suNiUNa rAyavayaNaM vijayakumAreNa saviNayaM bhaNiyaM / jai8 1 vagdhaduttaDhI0 vyaaghrdustttii| 2 olagga0 sevaa| 3 "heuM ityapi / For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evaM tA'haM tattha tAya ! gamaNaM karissAmi // 94|| ANatto so piuNA hayagayarahabhaDasamUhapariyario / thovAdiNehiM patto avajjhanayarIi so kumaro // 95 // AvAsiyammi kaDae sahio bhiccehiM avasare patto / rAyassa kayapaNAmo kayasa| mmANo ya uvaviTTho // 96 // avi ya - viSNANakalAlAyaNNarUvanayavAyavikkamaguNehiM / vitthario vimalajaso vijayakumArassa nayarIe // 97 // itthaMtarammi jayavammarAyadhUyA saMhAi sIlavaI / bahuparivArasameyA samAgayA tAyanamaNatthaM // 98 // kumaraM viloyamANI vijayaM sahiyAhi sA hasijjaMtI / lajjaMtI niyapiDaNo puNo gayA niyayabhavaNammi // 99 // daddUNa tassa rUvaM sIlavaI rAyaNA kumArassa / sahasati teNa diNNA pAraddho taha ya vIvAho // 100 // itthaMtarammi bhadde ! vasaMtasuhamajaNujjao rAyA / sapariyaNo saMpatto puSpha karaMDammi ujjANe // 101 // tatthujANe raNNo majjaNakIlApasattacittassa / vijjAhareNa hariyA sIlavaI kumararuveNa // 102 // aliyaM amuNaMtIe khayaraM pai jaMpiyaM imaM tIe / mA kuNasu suyaNu ! hAsaM lajjAmi ahaM lahuM muMca // 103 // suNiUNa tIi vayaNaM apicchamANAhiM tattha sIlavaI / bIyaM kumArarUvaM nievi saMbhaMtacittAhiM // 104 // saha pariyaNeNa sahiyAjaNeNa sabhaeNa jhatti pukkariyaM / uSpiccha deva ! gayaNe nijjai keNAvi sIlavaI // 105 // sahasatti imaM souM rAyA khaggaM kareNa gahiUNa | majjaNarkheyaM caittA otao dhAvae kuddho // 106 // sabe vi bhaDA caiUNa majjaNaM AuhAI gahiUNa / pahaNaMtA mahivIDhaM samuTThiyA jujjhasajjamaNA // 107 // iya vajjapaDaNasarise bhadde ! sahasA tahiM duhe paDie / ucchalio aikaruNo hAhA - 1 sabhAyAm / 2 nihurya ityapi / 3 ucchuo ityapi / 4 khaya0 kuNDa / 5 itastataH / For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie sudasaNA-18ssravagambhiNo rolo // 108 // eyArisaM asAraM saMsAranibaMdhaNaM ca visayasuhaM / biusANa niMdaNijjaM suIsaNe! hoi caiabaM ja cariyAmma // 109 // aha so sUro vi nivo kiM kuNau mahIcaro nahayareNa? / ahavA guruyA vi lahaMti paribhavaM nUNa dhUyAhiM // 110 // mArasarUva jA avi ya-niyagharasosA paragehamaMDaNI kulaharaM kalaMkANaM / dhUyA jehi na jAyA jayammi te sutthiyA parisA ||11||4/ppruuvgciNtei majjha saMpai jalakIlAbhibhalassa avasassa / satthatthanayaparassa vi saMjAo paribhavo eso // 11 // nAmo aTTha mA avi ya-dhAuvAyarasAyaNajaMtavasIkaraNakhaNNavAehiM / kIlAvasaNeNa tahA garuyA vi paDaMti guruvasaNe // 11 // ahava muddeso| 4. kuladevivayaNaM jaM na kayaM dhammasaMgayaM teNa / eso dukkhanihIMo majjhovari nivaDio sahasA // 114 // iya soiUNa suiraM bhaNiyaM taM kumaraviyaDabhuyadaMDaM / vacca lahu mA vilaMbaha nahagamaNaM jaM tuha sahINaM // 115 // joDiyakaro kumAro jaMpai pahu! paMcadivasamajjhammi / jai tuha dhUyaM nA''Nemi to dhuvaM lemi pavajaM // 116 // bhaNiUNa imaM kumaro asihattho nahayalaM samuppa io| vijjAharapiTThIe jA vaccai kayapayanno so||117|| tA ittha vimalasele nievi vijAharo kumAreNa / ruDeNa hakkio hai so nihuravayaNehi daiTTho // 118 // re ThAhi ThAhi tiyahara! saraNaM katthettha vaccasi durappa!? / majjha balaM na viyANasi avaharasi nariMdapiyadhUyaM ? // 119 // vijAharo vi tavayaNajaNiyagurumaccharo sacakkeNa / paharei jAva kumarassa tibakovA'nalapalitto F // 120 // tA vaMcevi kumAro cakkaM taDitaralatikkhakhaggeNa / pADai tassa sirAo mauDaM vijjAbalasamiddho // 121 // nAUNa kumAravalaM nariMdadhUyaM caevi tattheva / vijAharo saroso patto kikiMdhigirisihare // 122 // kumaro vi amariseNaM padhAvio . kulagRham-pitRgRham-pitAkA ghr| 2 bhiMbhala0 vyaakul| 3 avazasya-parAdhInasya / " nihAya0 nighAta-AghAta ityarthaH / PCOCALMANGALOKALAG For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir /tayaNu tassa piTThIe / milio ya takkhaNeNaM tammi nage garuyavegeNaM // 123 // te jujhaMtA gADhaM tattha ThiyA dovi paMcadiya hAI / to kumareNaM kaha kahavi nijio kheyaro naTTho // 124 // kumaro vi tassa piTThIi dhAvio jA khaNaMtaraM ikaM / tA picchai * veyaDDhe suramnanayarIi taM bhavaNaM // 125 // eso so maha tAo eyaM bhavaNaM imA ya sA jnnnnii| ciMtai hA dudrukayaMtAejaM 8/pahariyaM tibaM? // 126 // eeNa ahaM bAlattaNAu vacchallayAi bahumANaM / puttuba pAlio lAlio ya sukalAu sikkhavio // 127 // tA sabahA vi esotAo pujjo guruba majjha syaa| esa raNe vijio kalaMkio taM mae appaa||128|| evaM jAva kumAro ciMtai gurusoysaayrnimggo|taa vijAharapahuNA bhaNio soyaM pariccayaha // 129 // pahukaje paharijai jaNayassa vi 5 esa khttiyaa''yaaro|kiNc na nAyaM tumae jaha eso majjha so taao||130|| aNNaM ca tuha pasAyaNakae mae AgaeNa tuha hai| pittuiN| tatthesA sIlavaI diTThA rairaMbhasamarUvA // 131 // tA tIe aNuratteNa tujjha rUveNa sA mae hriyaa| tahavitae'haM vijio puhaIe ikkavIreNa // 132 // aNNaM ca tujjha sIlaM kahiyaM saba pi maha pariyaNeNaM / jaha esA tuha jaNaNI kuviyA tujjhovari sakAmA // 133 // to khalu iTThaviyogo aNiTThasaMsaggiAvaIo ya / atyanbhaMso maraNaM pi hoi mahilAkusaMgeNa // 134 // ___ avi ya-jAikulaviNayasuyasIlacaraNasammattavittadehAI / mahilAAsattamaNo hArei naro khaNaddheNaM // 135 // bhariyA vi siNeheNaM sakajalajjAsiNehakhayakArI / dIvasihava sakalusA maliNakarI cayaha khalu mahilA // 136 // jalasaMgayA duraMtA dopakkhakhayaMkarI durAyArA / sariyava visamapahanIyagAmiNI mahiliyA cayaha // 137 // payapUriyA vi savisA caraNavihINA hai vi gUDhapayacArA / kuDilagaI dussIlA dujIhasappitva caya mahilA // 138 // iya sAhiuM sarUvaM itthINaM amiyateyanarava CAMESCALCALCULAR For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudasaNA- iNA / vijayakumAro bhaNio saMsAravirattacitteNa // 139 / / ajadiNAu imIe bhajjAe imassa taha ya rajassa / niyamora vijayakucariyammi maha jAjIvaM samappiyaM tujjha kuNa rajjaM // 140 // taM nisuNiUNa kumaro jaMpai iya erisammi saMsAre / majjha vi eyaM juttaM ekA mArasaruva khu nidarisaNaM tAya! // 141 // ko ittha jANamANo niddayabahukUDakavaDabhariyANaM / duTThANaM mahilANaM attANaM khAiuM dei ?XI ppruuvg||142|| to so khayaranariMdo rajaM caiUNa sugurupayamUle / jaidhamma paDivaNNo kumaro puNa Agao ittha // 143 // jAva ya nAmo aTThaH |kila sIlavaI jayavammanivassa so samappei / paDivajissai dikkhaM na pikkhae taM pitA ittha // 144 // ciMtai visnnnn-16muddeso| citto niratthayaM majjha jIviyaM vihalaM / kajje imIi jamhA tAo vi viDaMvio jujjhe // 145 // esA vi neva pattA jayavamma-18 nivo vi neva tosavio / suhaDattaNaM ca naTuM bhaTThapaiNNassa jaNamajhe // 146 // aNNaM ca supurisANaM kittI tivihA buhehi pnnnnttaa| vikkamakavittacAeNa tANa ikaM pi na hu majjha // 147 // evaMvihammi kaje asamattAe sakajasiddhIe / katto vikkamakittI? asiddhakajassa hsnnijjaa||148||sukvittnnenn kittI sAhINaM chaMdalakkhaNaM jaivi / susamattakavabaMdheNa tahavi no kiMci jIvassa // 149 // guNadosaguMphaNeNaM parANuvattIi saMta'saMteNaM / rAgaddosakareNaM jiyassa kiM kabakaraNeNaM? // 150 // hacAeNa ya jA kittI sA katto caMcalAi lcchiie?| AjammaM tA'vassaM niratthayaM jIviyaM majjha // 151 // paribhAviUNa evaM jiNacalaNA''rAhaNeNa jA kittI / sAsayasukkhanihANaM kAyabA sA mae iNhiM // 152 // sA puNa duvihA jiNabhavaNabiMba // 34 // karaNa'caNAidANehiM / bIyA paMcamahatvayadukkaratavacaraNakaraNeNaM // 153 // tattha paDhamA asArA asAsayA paravasA ya| jIvassa / bIyA puNa vivarIyA sacciya vibuhehi kAyavA // 15 // KAMACROMCHANNEL For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jao - ciMtAmaNiva dulahaM lahiuM khaNabhaMguraM ca maNuattaM / dhammo ciya kAyavo sAsayasivasukkhasaMjaNao // 155 // tA vArasa vihatava caraNajalaNajAlAvalIhiM kammavaNaM / dahiUNa jayapaDAgA gahiyabA tihuyaNammi mae // 156 // iya ciMtiUNa sammaM vijayakumAreNa vijiyamAreNa / suTThiyagurussa pAse paDivaNNA teNa pavvajjA // 157 // kuNamANo titavaM egalavihAra paDimapaDivaNNo / uppaNNaohinANo ihA''gao viharamANo so // 158 // jo Ahavamallasuo jayavammanarAhivassa varabhicco / jaidhammaM paDivaNNo so'haM vayakAraNaM eyaM // 159 // iya souM kamalAe dhAIi sudaMsaNAi sIlavaI / devaccaNaM kuNaMtI gaMtuM vaddhAviyA sahasA // 160 // ammo ! so tujjha varo vijayakumAro khu ittha nivasei / uggaM tavaM kuNaMto uppicchaha kiM viyANaM ? // 169 // bhaNiyaM sIlavaIe alaM hale ! sovahAsavayaNehiM / vAyAe vi hu pemaM erisadukkhAI darisei ? || 162 || iya jaMpaMtI esA tIi samaM AgayA tahiM dahuM / vijayakumAraM tavalacchibhUsiyaM namai bhattIe // 163 // dAUNa dhammalAbhaM bhaNiyaM muNiNA susAvie ! dhaNNA / saMjamakara tumaM maha supucapuNNehi saMghaDiyA // 164 // to sIvalaI jaMpai tubbhe lahukammuNo pahu ! sayaM pi / amhArisA ihaM puNa nimittamittaM jai bhavAmo // 165 // bhaNiyaM sudaMsaNAe kAyAM kahasu jaM mae evaM / jeNa karaNaM na havai puNo vi dukkhaM aisutikkhaM // 166 // bhaNai muNiMdo bhadde ! jai evaM tA karehi jiNadhammaM / pAvijjai jeNa aNaMtamakkhayaM sAsayaM sukkhaM // 167 // so puNa cauhA dhammo jiNehi bhaNio tiloyamahiehiM / dANaM sIlaM ca tavo ya bhAvaNA taha cautthI u // 168 // tattha ya dANaM tivihaM nANapayANaM ca abhayadANaM ca / dhammovaggahadANaM ca nANadANaM puNo evaM // 169 // For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 35 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jIvAjIva sarUvaM savapayatthANa ahava paramatthaM / jANaMti jeNa jIvA taM nANaM hoi dAyacaM // 170 // uvaladdhavimalanANo jIvo paramatthakAraNaM muNai / taha nANINa muNINaM devA vi kuNaMti sussUsaM // 171 // nANasahio susAhU thovadiNehiM pi khavai jaM kammaM / taM katto aNNANI bahuyAhiM vi vAsakoDIhiM ? || 172 || aNNANaMdho jIvo dukkaratavacaraNakaraNa nirao vi / jayaNaM ayANamANo puNo puNo bhamai saMsAre // 173 // sabasuhANa nihANaM jIvANaM sabadANasupahANaM / diMteNa nANadANaM vasIkayaM sivasuhaM dulahaM // 174 // diteNa nANadANaM bhuvaNe jiNasAsaNaM samuddhariyaM / bhuvaNanbhahio appA kao suvitthAriyA kittI // 175 // tityaMtaresu vijao jAIsaraNAiNA samuppaNNaM / NANaM sayA pahANaM jiNadhammadhuraMdharaM bhaNiyaM // 176 // saNNANa muNiyatattA jIvA dochakkanimmalataveNa / khaviUNa kammarAsiM khaNeNa vaccaMti nidhANaM // 177 // te ghaNNA tANa namo tesiM kittI sunimmalA bhuvaNe / tesiM kayattho jammo je gANaM diMti jiNabhaNiyaM // 178 // jAikularUvabala kaMtivajio niddhaNo vi nANeNa / sabattha sayA puriso havei pUAriho loe // 179 // adhaNassa kao dANaM ? kao tavo hoi sattirahiyassa ? / thovaM pi bahuphalamiNaM tA deyaM nANadANaM tu // 180 // daMsaNacarittabhaTTho nANeNa puNo imaM samuddharaI / nANeNa viNA jIvo tANi puNo lahai na kayA vi // 182 // tA dAyAM NANaM aNusariyabA sunANiNo muNiNo / nANassa sayA bhattI kAyadyA dhammakA mehiM // 182 // kiM jaMpieNa bahuNA ? nANapayANeNa kevalAloyaM / lahiUNa pAvai sivaM anaMgadatto ihaM nAyaM // 183 || tahAhi - iha asthi magahadese rAyagihaM puravaraM sirIi gihaM / tattha nivo jayacaMdo devI kamalAvaI tassa // 184 // For Private and Personal Use Only vijayaku mArasarUva pparUvaganAmo aDDa muddeso / // 35 //
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir tANaM ca duNNi puttA parupparaM te u IsimacchariNo / paDhamo ya vijayacaMdo bIo puNa caMdaseNu tti // 185 // aha aNNayA : FkayAI jayacaMdanaresarassa saamNto| sImAlo pabalabalo viucchio se balo nAma // 186 // vAritu nivaM gaMtuM tattha sayaM vijycNdvrkumro| juddhammi saMpalagge parAjio se baleNa imo||187|| to caMdaseNakumaro visesakayamaccharo sanibaMdha pucchittu nivaM patto aisaMraMbheNa tassuvari // 188 // jujjhittA sababaleNa teNa so kahavi se balo ghio| baMdhittA ANeuM samappio tAyapAyANaM // 189 // to jayacaMdaniveNaM sakkArittA visajio eso / juvarAyapae Thavio acaMdaseNo pahiTeNaM // 190 // to vijayacaMdakumaro paribhUo niggao gihAu bhuvaM / bhamaDato nikkhaMto kittidharA''yariyapAsammi // 19 // kamaso samattasuttatthapArago niyapayammi sUrIhiM / ThaviDaM tahA'NusiTTho dANe nANassa so evaM // 19 // sagayaM nANaM nayaNaM ikkaM vIyaM tu gurugayaM bhaviNo / jo puNa tadubhayahINo bhavA'vaDe paDai kiM cujaM ? // 193 // tA sababaleNa tae tadubhayabhUeNa sabajIvANaM / appaparatAraeNaM jaiyacaM nANadANammi // 19 // tA guNaguruNo guruNo aNasaNavihiNA mayA gayA saggaM / so navasUrI samma kaivi diNe sArae gacchaM // 19 // aNNadiNe paDibhaggo so suttatthappayANavisayammi / pucchijaMto vi aNegaso vi na payaM pi sAhei // 196 // aNusiTTho therehiM aNegavaMdruttarAI to kuNai / bhaNai ya mAsatusAI nANeNa viNA na kiM siddhaa?||197|| evaM nANA''yAraM virAhiUNa kameNa kaalgo| so vijayacaMdasUrI sohamme suravaro jAo // 198 // to caviya paumasaMDe nayarammi dhaNaMjayassa sidviss| bhajAi sivAi suo aNaMgadatto tti so jaao||199|| samayammi kalA''yariyassa appio so mahAvibhUIe / piuNA so vi tayaM puNa sikkhabai sayaM payatteNa // 200 // savAyareNa For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 36 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taha yalaratiMdivasa pi paDhaNanirayassa / nA''gacchai kiccheNa vi ikaM pi hu akkharaM tassa || 201|| parisaMto ojhAo evaM aNNo vi jAva paMcasayA / to siTThI tassa suA vi soyabharanibbharA jAyA // 202 // aNNadiNe tammi pure aisayanANI kameNa viharaMto / nAgadivAyarasUrI bahuparivAro samosario // 203 // taNNamaNatthaM siTThI ghaNaMjao puttasaMjuo patto / namiuM guruM nisaNNo patthAve pucchae evaM // 204 // bhayavaM ! maha putteNaM imeNa kiM dukkayaM kathaM putriM ? / nA''gacchai jeNikkaM pi akkharaM kavi eyassa // 205 // to guruNA vAgario puvabhavo tassa siTThiputtassa / jaha teNA''yariyapae nANaM ca virAhiyaM suiraM // 206 // takkammavivAgeNaM nANaM eyassa bhadda ! na vi ei / iya sou 'NaMgadatto jAIsaraNaM samuppaNNo // 207 // bhayasaMbhaMto so puNa paNamittA viSNavei gurumevaM / bhayavaM ! kahasu uvAyaM jeNa tayaM khijjae pAvaM // 208 // bhaNai guru vaccha ! tae sabapayatteNa nANavaMtANaM / vaMdaNanamaMsaNAIveyAvaccaM viheyavaM // 209 // taha dANaM dAyabaM jahArihaM phalayaputthayAINaM / nANassa pUyaNaM lehaNaM ca sattIi kAya // 210 // iya souM gihidhammaM gahio so piujuo namiya sUriM / saMpatto niyagehe viharai aNNattha sUrI vi // 2121 // guruvaiGkaM savaM sammaM paripAliDaM kayAi imo / pavajjaM paDivaNNo siriguttAssyariyapayamUle || 212|| tighatavacaraNarao visesao NANavaMtabhattiparo / nANabahumANasAro nANa'bbhAse kayapayatto // 213 // nANAvara kamme kameNa patte khaovasamabhAve / subahuM pi suheNa suyaM paDhai tahA muNai tassa'tthaM // 214 // kamaso payANusArIttaNeNa suyajalahipArago jaao| so 'NaMgadattasAha sUripae ThAvio guruNA // 215 // paMcapamAyavimukko paMcavihA''yArapAlaNapahANo / paMcavihe sajjhAe pavattayaMto bhaviyaloyaM // 216 // kaiyA vi khavagaseTiM ArUDho sukkajjhANajalaNeNa / For Private and Personal Use Only vijayaku mArasarUva pparUvaga nAmo aTTha muddeso / // 36 //
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAkhaviyaghaNaghAikammo uppADai kevalaM nANaM // 217 // viharittu bahuM kAlaM sacariyakahaNeNa nANamuvaisiuM / kammakalaMkavimukko so patto sAsayaM ThANaM // 218 // jaMpai vijayakumAro sudaMsaNe! naanndaannprmttho| evaM diTuMtajuo samAsao tuha mae kahio // 219 // IE duiyaM tu abhayadANaM taM puNa abhaeNa sabajIvANaM / abhao ya dayAmUlaM dayAi dhammo pasiddhamiNaM // 220 // sabajiyANaM jIyaM i8 jaha hoi dukkhiyANaM pi| na tahA bhajjA na suyA na baMdhavA neva lacchIo // 221 // balarUvajuSaNeNa ya havaMti je tihuyaNe vi anbhhiyaa| juvaimaNajaNiyaharisA te sadhe abhayadANeNaM // 222 // rajaM pi cayai jIvo jIviyaheuM na ta taM tu rajaTThA / mahai jiyaM bhayabhIo amijjhakIDo vi na hu maraNaM // 223 // 5 yataH-amedhyamadhye kITasya surendrasya suraalye| samAnA jIvitA''kAMkSA tulyaM mRtyubhayaM dvayoH // 224 // / evaM ca-sadhaNANa niddhaNANaM dutthiyasuhiyANa bAlavuDDANaM / sabANa piyA pANA tA pANA sabahA rakkhA // 225 // je aMdhakANamayA hINaMgA paMgulA viNadunahA / karacaraNasaDiyanAsA te sadhe jIvahiMsAe // 226 // karacaraNanAsakaNNuTThasIsa18| pucchAiccheyaNaM jaM ca / nayaNuddhAro ulaMbaNaM ca hiMsAphalaM sarva // 227 // naratiriyanarayavAse vhbNdhukkttnnaaivishNtaa| hiMDaMti AraDatA jIvA jIvANa dukkhakarA // 228 // mAraMti niravarAhe jIve khAyaMti je narA maMsaM / te nirayatiriyadukkhaM aNaMtakAlaMda pi visahati // 229 // nAUNa imaM bhayabhIruyANa jIvANa saraNarahiyANaM / dAyabamabhayadANaM jIvehi sayA suhatthIhiM // 230 // sudaMsa07 1 kAhati / 2 uDambanam-uddhandhanam phAMsIlagAkara kttknaa| HI For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 37 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avi ya-vijAi nANadANaM sAhINaM taha dhaNeNa dhaNadANaM / rorANa vi sAhINaM evaM khalu abhagadANaM ti // 231|| pArevayassa dAu~ bhayasaMtattassa abhayadANamiNaM / jAo meharahanivo cakkI taha dhammacakkI vi // 232 // tahAhi--iha dIve puJvavidehamaMDale pukkhlaaviivije| sIyAnaIi tIre nayarI puMDaragiNI asthi ||233|| ohi - juo saMtijio dasamabhave piyamaIi aMgaruho / ghaNarahatitthayarasuo meharaho nAma tattha nivo // 234 // tassa piyA piyamittA tANa suo mehaseNanAmu tti / rAyA kayAi patto ujjANe devaramaNammi ||235|| pAraddhe picchaNae tappurao taNNiuttaloehiM / itthaM tarammi bhUyA karaMti aivimhayakaraM taM // 236 // jA te nacchaMti tahiM pavaravimANaM naheNa tA pattaM / | tatthegaM varapurisaM varajubai saMjuyaM daddhuM ||237|| piyamittA bhaNai nivaM deva ! imA kA maNoharA nArI ? / ko va imo varapuriso ? keNa va kajjeNa iha patto ? // 238 // aha jaMpara meharaho iha dIve bhArahammi khettammi / malayA nAmeNa purI uttaraseDDIi veDhe // 239 // vijjuraho tattha nivo mANasavegA piyA ya se tANaM / sIharaho nAma suo vegavaI tassa varabhajA || 240 // kaiyA vi bhavaviratto puttaM rajje Thavittu sIharahaM / gurupAse nikkhamiDaM vijuraho sivapayaM patto // 241 // vijjAharacakkavaI kayAi ciMtai nisAi sIharaho / jammo maha akayattho jaha raNNe mAlaikusumaM // 242 // jaM na jiNo | diTTho me kayAi na ya pUio viharamANo / taha tammuhakamalabhavA abhiyasamA desaNA na suyA // 243 // to gaMtuM sakalatto dhAyaiDammi varavimANagao / avaravidehe vijae suvaggunAmammi khaggapure // 244 // nAmeNa amiyavAhaNajiNaM tahiM paNamiDaM suhanisaNNo / dhammaM souM tuTTho vaMdiya sAmiM paDiniyatto // 245 // jA ei ittha ubariM tA khaliyaM tassa taM vara For Private and Personal Use Only -30% vijayaku mArasarUva pparUvaga nAma aTTha muddeso / // 37 //
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CANCELL ANGUAG va vimANaM / to teNa niyaMteNaM hiTThA sahasatti diTTho'haM // 246 // to so sababaleNaM kuddho uppADiu mamaM laggo / tA akaMto 8. vAmo vAmakaraNaM mae maNayaM // 247 // to virasamArasaMtaM sIhakkaMtaM gayaM va taM dttuN| saraNaM maM paDivaNNA tanbhajA saparivArA vi // 248 // karuNAi mae mukko so tuTTho kAuM viviharUvANi / bhUyANaM sakalatto pie ! imo kuNai picchaNayaM // 249 // 2 5 iya souM bimhaiyA piyamittA puNavi pucchae rAyaM / kimaNeNa kayaM sukayaM puviM jeNerisI riddhI ? // 250 // aha pabhaNai81 | meharaho bharahe pukkharavaraddhapuvammi / saMghapure kulaputto nAmeNaM rajaguttu tti // 251 // duttho parakammakaro paibhattA tassa saMkhiyA bhajjA / aNNadiNe saMghanage phalaheuM tAI pattAI // 252 // picchaMti savaguttanAmamuNiM khayaraparisamajjhatthaM / bhattIi tayaM namiuM to tappurao nisaNNAI // 253 // muNiNA vi tesiM dhammo visesao sAhio tvphaanno| jaM dutthie guruyANa hoi vacchallayaM garuyaM // 254 // bhattIi puNo vi namiuM bhavabhayabhIyAI tAI pucchaMti / amhArisANa jogo| pAvANa vi asthi ko vi tavo? // 255 // battIsaikallANo nAma tavo teNa tesimuvdisio| tAI tayaM paDivajiya gayAiM gehe guruM namiuM // 256 // to tAI pahiTThAI aTThamabhattAI duNNi kuvaMti / battIsacautthAI pasaMtacittAI tammi tave // 257 // pAraNagadiNe duNNi vi niSphaNNe bhoyaNammi pavarammi / cakkhaM khivaMti bAhiM jai atihI koi iha ei 8/ // 25 // to tatthA''gacchaMtaM dhiidharanAmaM tavohaNaM daTuM / paDilAbhayaMti tuTThAI bhattapANehi suddhehiM // 259 // aha sava-15 guttasAhU puNo vi patto kayAi tammi pure / tappAse suyadhammAI tAI dikkhaM pavaNNAI // 260 // so rajaguttasAhU tavamaM mnaa| CASCRIGANGAROORICALCRENCRICROREOGA 1 // 255! yahAI aTTamabhattAI duNA cakTuM khivaMti bAhi suddhehiM // 2 // For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA-IV bilavaddhamANanAmANaM / kAuM aNasaNavihiNA mariuM baMbhe suro jAo // 26 // dasasAgarovamAI dANapabhAveNa bhuttu vijayakucariyammi bhogaaii| caviu so uppaNNo sIharaho esa khayarapahU // 262 // sA saMkhiyA vi samaNI kayativatavA mayA gayA bNbhe| mArasarUva caviuM imassa jAyA vegavaI nAma bhajjesA // 263 // eyANa devi ! teNaM supattadANeNa surabhave riddhii| puNNANubaMdhipu ppruuvg||38||51 aNNA'NubhAvao iha vi saMjAyA // 264 // itto imAI sapure gaMtuM puttaM nivesiuM raje / duNNi vi ghecchaMti vayaM mama piu- nAma aTTha jiNaghaNarahasamIve // 265 // tavasaMjamajogehiM aNuttarehiM khavittu kammamalaM / uppaNNakevalAI duNNi vi gamihiMti nidhANaM muddeso| & // 266 // iya souM siMharaho meharahaM namiya niyapure gaMtuM / puttaM rajje ThaviuM nikkhaMto tIi saha siddho // 267 // aha so meharahanivo ujANAo gihA''gao kaiyA / posahio posahasAlasaMThio kahai jiNadhammaM // 268 // aha gayaNa-18 maMDalAo bhayasaMbhaMto pakaMpiro diinno| pArevao raDato paDio rAyassa ucchaMge // 269 // abhayaM ca jAyamANaM mANusa-14 bhAsAi taM khagaM rAyA / karuNArasanIranihI mA bhAhi puNo puNo bhaNai // 270 // evaM vutto raNNA pasaMtamuttI vihaMgamo eso| piuucchaMge bAluva nibbhao ciTThae jAva // 27 // mama bhakkhaM muMca imaM rAya ! na juttaM imaM ti jNpto| tappiTThIe hAseNo patto sappassa garuDaba // 272 // to bhaNai bhUminAho seNa! imaM tuha kaha samappemi ? / esa na khattiyadhammo hai saraNA''gayaappaNaM jamiha // 273 // kiMca na tujjha vi juttaM juttA'juttovaesakusalassa / parapANapahANeNaM sapANapariposaNaM evaM // 274 // jaha ukkhaNijamANe pIDA picche vi huja tuha gruii| aNNassa vi kiM na tahA ? mArijaMtassa kA vattA 151 Fi // 275 // aNNaM ca bhakkhieNaM khaNamittamaNeNa tuha bhave tittii| eyassa puNo jammo vaccai sayalo vi emeva // 276 // / // 38 // For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kallassagarsuri Gyarmandie MAMAUSA 8 CASCANCHANNECLICARBONSARICAUG paMciMdiyaghAeNaM narae jaM nUNa gammae tamhA / khaNamittasuhanimittaM ko jIve haNai chuhio vi? // 277 / / sA puNa chuhA samijai avareNa vi bhoyaNeNa jaha pittaM / pavarasiyAsamaNi jaM pi kiM na payasA uvasamei ? // 278 // na u uvasamaMti keNa vi jiyavahapabhavAu nryviynnaao| tA muMcasu jIvavahaM kuNasu dayaM sayalasuhajaNayaM // 279 // seNo vi bhaNai naravara ! saraNaM tuha esa Agao bhIo / kimahaM karemi saraNaM kahasu mahAbhAga! chuhagahilo? // 280 // jaha rakkhasi dukkhattaM eaM karuNAi taha mamaM pina kiM? / aibhukkhiyassa pANA nUNamime majjha vaccaMti? // 28 // dhammA'dhammaviciMtA vi ciTThae suTTie sarIrammi / taM nathi jaMna kuNai bubhukkhio kUramavi kammaM // 282 // taddhammavattayA'laM appasu maha bhakkhabhUyamiNamairA / ko dhammo jaM ikko rakkhijjai hammae avaro? // 283 // na ya majjha huja tittI kahamavi bhujaMtarehiM jaM sayayaM / sajjo sayaM hayaM jiyaphuraMtamaMsA'saNo ahayaM ||284||bhnni nivo jai evaM tA tuha viyaremi seNa! niymsN| pArevaeNa tuliyaM, hosu suhI mA tuma marasu // 285 // Ami tti pare seNe tulAi egattha ThAvai kapoyaM / aNNattha khivai rAyA chittuM chittuM niyahai yamasaM // 286 // jaha jaha khivei maMsaM rAyA ukkattiUNa niytnnunno| taha taha bhAreNa imo vaDDai pArevao ahiyaM // 287 // bhAreNa vaDDamANaM taM pakkhiM pikkhiUNa akkhuhio / sayamevA''ruhai tahiM tulAi rAyA atulasatto // 288 // tulamArUDhaM18 sahasA rAyANaM dahra pariyaNo sayalo / hAhAravaM karaMto ArUDho saMsayatulAe // 289 // sAmaMtamaMtipamuhA save vi bhaNaMti bhUvaI evaM / amhANa abhaggeNaM nAha! kimeyaM samAraddhaM ? // 290 // khiMtteNimiNA nikhilA rakkheyavA khayAu khalu khoNI / taM kaha | 1 sadyas-zIghram / 2 khitteNa-sarIreNa / For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- khaNeNa khuNNasi rakkhaMto pakkhiNaM khu imaM // 291 // kiMca imo lakkhijai mANusabhAsApayaMpiro pakkhI / devo va dANavo vAdA vijayakucariyammi ko vi dhuvaM tumha paDikUlo // 292 // to bhaNai nivo bhobho ! dINamuho esa dINavayaNo y| acchau jo vA so vA rakkheyabo mArasarUva mae 'vassaM // 29 // iya nicchayamavagacchiya nivassa ego amaccharo amro| varamauDakuMDaladharo payaDIhouM bhaNai evaM ppruuvg||39|| 294 // ikko ciya taM dhaNNo supurisacUDAmaNI tihuyaNammi / cAlijasi na surehiM vi saTThANAo suragiriba // 295 // iyata nAma aTThabhAIsANiMdeNa vi vaNNijaMtaM tumaM nisuNiUNa / tuha sattaparikkhatthaM ihA''gao asahamANo'haM // 296 // tA jujhaMte daha verAo muddeso| ime khage ahidvittA / tuha uvasaggamakAhaM taM sarva khamasu pasiUNa // 297 // iya bhaNiya nivaM sajja kArDa namiuM suro gao saggaM / sAmaMtamaMtipamuhA nivamaha pucchaMti vimhaiyA // 298 // deva! ime puvabhave vihaMgamA kerisA? kimesiM vA / veranimittaM? | ko vA devo 'yaM Asi puvabhave ? ||299||raayaa jaMpai dIve iha eravayammi paumiNIsaMDe / nayare sAgaradattomahaDio Asi varasiTThI // 30 // tassa ya bhajjA nAmeNa vijayaseNA visuddhgunnkliyaa| tANaM ca duNNi puttA dhaNo ya taha naMdaNo nAma | // 30 // te aNNadiNe jaNayaM pucchiya bahupaNiyasatthasaMjuttA / desaMtarammi caliyA pattA nAgauraNayaramma // 302 // tattha hai paNAyaMtehiM kuo vi tehiM mahArayaNamegaM / pattaM sumahAmullaM bhakkhaM pivaM sArameehiM // 303 // tassa kae jujhaMtA saMkhanaIe tAtaDammi te luddhA / mahisA viva duiMtA kuddhA sahasA dahe paDiyA // 304 // mariUNa samuppaNNA seNo pArevao ya te vihgaa| IP // 39 // puvabhavaveravasao ittha vi jujhaMti evamime // 305 // aNNaM ca ittha dIve puSavidehe naIi sIyAe / tIre ramaNIyakkhe vije| , cuurnniikrossi| 2 iva / CIRCRECRACK AGAR For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AKASAMRACCALCCALMAN subhagA purI asthi // 306 // tatthA''si thimiyasAgaranAmanariMdo bhavAo eyaao| ahamA''si paMcamabhave putto apa-15 rAjio tassa / / 307 // rAmo'haM taha bhAyA aNaMtavirio harI tayA majjha / amhehiM tahi nihao damiyArInAmapaDi-1 |viNhU // 308 // so bhamiya bhavaM aTThAvayassa niyaDammi niyaDinaitIre / somappahakulavaiNo sasippaho naMdaNo jAo | // 309 // so bAlatavaM cariu suiraM caragattaNeNa mariUNaM / IsANadevaloe surUvanAmanuro jAo // 310 // so esa suro 31 saMpai IsANiMdeNa maha pasaMsAe / vihiyAi macchareNaM ihA''gao mama parikkhatthaM // 31 // iya nivakahiyaM souM te vihagA mucchiyA mhiipddiyaa| loe vihiyA satthA jAIsaraNaM samaNupattA // 312 // pabhaNaMti sabhAsAe amhe hiM tayA na kevalaM rayaNaM / lobhAo jujjhamANehi hAriyaM maNuyajammaM pi // 313 // iha jamme narayaduhaM niyaDaM pi nisehiyaM tae amhaM / kiM karaNijaM amhehiM nAha! iNhi samAisasu ? // 314 // tA meharaho tesiM dei sayaM aNasaNaM ime vi tayaM / paDivajiya mariUNaM uppaNNA bhavaNavAsIsu // 315 // rAyA vi posahaM pAriUNa rajaM ca pAlae suiraM / sumaraMto khagacariyaM vaccai paramaM ca veraggaM // 316 // aha viharato tahiyaM ghaNarahatitthaMkaro smosrio| taNNamaNatthaM patto meharahanivo saparivAro // 317 // vaMdiya pahuM nisaNNo dhammaM souM tao gihe gaMtuM / rajammi mehaseNaM Thavai kumAraM bhavaviratto // 318 // pahupAse nikkhaMto saMjamajogesu niccmujutto| ikkArasaaMgadharo sudukkaraM kuNai tavacaraNaM // 319 // titthayaranAmagottaM vIsahi ThANehiM taha samajei / suyavihiNA kuNai tavaM ca sIhanikkIliyaM nAmaM // 320 // aha AruhiuM aMbaratilayagiri girivaruba thircitto| kAuM tatthA'NasaNaM mariu sabahamaNupatto // 32 // tatto caviuM jAo iha bharahe hathiNAure eso| nivavissaseNaairAdevINaM SISESEISIAISR444CCAG For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 40 // sudaMsaNA- sNtinaamsuo||322|| paMcamacakaharapayaM pAliya kAleNa gahiyasAmaNNo / solasamadhammacakkI hoUNa imo sivaM patto vijykucriymmi18||32|| iya bhadde ! tuha kahiyaM sudaMsaNe! abhayadANamAhappaM / dhammovaggahadANaM egaggamaNA suNasu iNhiM // 324 // mArasarUva taM puNa cauhA dAyagagAhagatahakAlabhAvabheehiM / parisuddhaM neyacaM dAyagasuddhaM imaM tattha // 325 // nAovajjiyavihavo hai pparUvagaudAracitto amaccharo dhIro / saiddhAvisuddhabuddhI akUrahiyao gahiyavakko // 326 // purapacchakammamukaM vAyAlIsAidosa- nAma aTThaparisuddhaM / piMDaM sijaM vatthaM pattaM ca carittarakkhaTThA // 327 // aTThamayaThANarahio jo dAyA dei daannvihikuslo| sAhUNa | muddeso| suddhahiyao dAyagasuddhaM tayaM dANaM // 328 // ____ gAhagasuddhaM tu ima, mUluttaraguNajuo u jo sAhU / paMcasamio tigutto khaMto daMto sayA saMto // 329 // gurupayasevAni-15 rao, nirIhacitto muNI jamAiyai / saMjamajattAheuM, gAhagasuddhaM tu taM neyaM // 330 // muNijaNauvayArakare kAle diNNaM bahu-| phalaM dANaM / kisikammaM piva koDuMbiyassa taM kAlasuddhaM tu // 331 // bhAvavisuddhaM tu ima, puvattaguNehiM saMjuo saho / AsaMsAi virahio, kayatthama'ppaM ca maNNaMto // 332 // harisavasaviyasiyamuho, saddhAromaMcakaMcuijato / sAhUNa dei dANaM, bhAvavisuddhaM tu taM bhaNiyaM // 333 // iya cauhA parisuddhaM, piMDappamuhANa jo khalu imaannN| egaM pi dei dANaM, mahiDio hoi so| puriso // 334 // titthayaracakkavaTTI baladevA vaasudevmNddliyaa| jAyaMti jaganbhahiA, supattadANappabhAveNa // 335 // jaha / bhayavaM risahajiNo, ghayadANaphaleNa sayalajayanAho / jAo jaha bharahavaI, bhiraho ya susAhudANeNaM // 336 // daMsaNa-15 // 40 // * pratyantare anuttaraparivAro itypi| pratyantare bharaho bhattAidANeNa ityapi / For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir hai mitteNa va muNivarANa nAsei diNakayaM pAvaM / jo dei tANa dANaM, teNa jae kiM na suviDhattaM ? // 337 // taM supavittaM bhavaNaM, muNiNo viharaMti jattha samabhAvA / na kayAi sAhurahio, gihidhammo pAyaDo hoi // 338 // tA tesiM sAhaNaM, susAhuguNa6 saMjuyANa sayakAlaM / sabavisuddhaM dANaM, sabapayatteNa dAyavaM // 339 // avi ya-na tavo suTu gihINaM, visayapasattANa hoi na hu sIlaM / sA''raMbhANa na bhAvo, sAhAro dANameva tao // 340 // AraMbhajueNa sayA, cattA''raMbhANa bhAvasuddhIe / deyaM muNINa dANaM, khittaM kAlaM ca nAUNaM // 341 // dubhikkhadesabhaMge, paMthe raNNe 'bagADhagelaNNe / bahulAbhamappatthiyaM, deyaM samaociyaM dANaM // 342 // jao-saMtharaNammi asuddhaM, duNhavi giNhaMtaditayANa 'hiyaM / Au~radiTuMteNaM taM caiva hiyaM asaMtharaNe // 343 // aNNaM ca-aNukaMpociyadANaM pi dei saDDo jhaasmymeso| jamhA sAmaNNeNaM, dANaM bhaNiyaM sue dasahA // 344 // davatthargavapariyaNabhayA'NukaMpovayArapAvatthaM / lajjA'bhayadhammatthaM ca dasavihaM dANamudiI // 345 // tatthaDaNukaMpAdANaM, jaM] dijai dINadutthiyajaNANaM / chuhatiNhapIDiyANaM, dayAi dArA''gayANa tahA // 346 // pavayaNapasaMsaNakara, pavayaNalAghava nivAraNatthaM ca / jaM khalu dijjai dANaM, taM bhaNNai uciyadANaM tu // 347 // sabesi tu pahANaM, dhammatthaM jaM sayA supattesu / didijai dANaM taM hoi kAraNaM sAsayasuhANaM // 348 // nijarakaraM supatte, dANaM karaNAi hoi riddhikaraM / pavayaNapabhAvaNakara dANaM uciyaM pi niddiDheM // 349 // saadhaar:-maalmbnm| 2 bhaprArthitam / 3 sNstrnne-nirvaahe| 4 Aura rogI / DGEOGROCERGRECRUSRECRUCHECK For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- II kiM bahuNA?-jAikulasIlasuyavalaguNarUvakalAhi vajio jivi| dANaM dito puriso, hoi surANaM pi thoyabo TU vijayakucariyammi // 350 // nAsaMti AvaIo aguNassa vi huMti guNasamiddhIo / dANaM ditassa narassa hoi sattU vi lahu mitto // 35 // mArasarUva18 sUro vi paMDio vi ya, rAyA vi ya sayalaloyapujjo vi| jAyai dAyArassa u, viNIyabhibhuSa vayaNakaro // 352 // piyamitta- pparUvaga sttubNdhvputtklttaaisylsynnjnno| sasiNeho hoi lahuM narassa dANekkavIrassa // 353 // jiNabhavaNabiMvaputthayasaMghasarUvesura | nAma aTThasattakhittesu / je diti te u nUNaM, lahati suranarasivasuhAI // 354 // iyare puNa kAUNaM, dhaNavaMtanarANa cATusayAI / uyaraM muddeso| |pi bharaMti sayA, parakammakarA narA duhiyA // 355 // huMti nirAsA nicussavesu paribhavasayAI pAvaMti / purisA adiNNadANA, khaNe khaNe jaMti veraggaM // 356 // acchau taMbolA''haraNavatthapamuhA vilAsasaMpattI / dANarahiyANa ciMtA, niccaM ciya uyarabharaNe vi // 357 // tA dAyabaM dANaM, thovA vi hu thovayaM sasattIe / ihaloe kittikara, sivasukkhakaraM ca paraloe // 358 // sabovAhivisuddhaM, muNiNo sattIi diti je dANaM / pAveMti bhUribhadAI vIrabhadduva te 'vassaM // 359 // hai| tahAhi-iha bharahe kurudese, nayare nAmeNa paumiNIsaMDe / sahasaMbavaNujANe, aranAhajiNo samosario ||360||d pahuNA kahie dhamme, paDhamAe porisIi kahai tao / siddhatA'mayakuMbho, dhammakahaM gaNaharo kuMbho // 361 // sAgaradatto siTThI, aha tattha samAgao samavasaraNe / vAmaNagajuo vaMdittu gaNaharaM desaNaM suNai // 362 // patthAvaM lahiya puNo, jaMpai hai so kuMbhagaNaharaM nmiuN| bhayavaM ! atthi na aNNo, maha sariso dukkhio ko vi // 363 // jaM jiNamaIi bhajAi majjhata // 41 // piyadasaNA suyA jaayaa| sA sabakalAkusalA, vararUvA juvarNa pattA // 364 // aNurUvaM tIi varaM, apicchamANo ahaM SAASAASSSSSSSSSS CARRIORA For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir visaNNamaNo / bhaNio piyAi piyayama ! tumamevaM tammase kIsa ? // 365 // kheyanimitte kahie, mae tao tIi iya puNo bhaNiyaM / pacchA pacchAyAvo, na hoi jaha taM taha karijja // 366 // iya ciMtAsaMtattassa, aNNayA majjha AveNe milio / satthAhausabhadatto, samAgao tAmalittIe || 367 || sAhammio mahiDDi tti teNa saddhiM mae kayA mittI / aha da maha dhUyaM, teNa imaM jaMpio ahayaM || 368 || maha atthi vIrabhaddo, niruvamarUvAiguNajuo putto / gaMdhabakabaguDiyApaogamAIsu pattaTTho // 369 // tassa'NuruvaM kaNNaM, maggaMteNa imA mae ditttthaa| tA esa hou jogo, mae vi bhaNiyaM pamANamiNaM // 370 // tuTTheNa teNa gaMtuM, sapurIe pesio vivAhatthaM / ihaI sa vIrabhaddo mahaIe jaNNajattAe // 371 // daNa tassa rUvaM, sudda pahidveNa niyasuyAi samaM / pariNAvio mae so, mahAvibhUIi sumuhutte || 372 || kavi diNe TAumihaM, vittuM piyadaMsaNaM gao sapuriM / jaM sasuragihe suiraM, ciTTheti na mANiNo purisA // 373 // aNNadiNe nisuyaM me, jaM so jAmAuo viNA he / piyadaMsaNaM pasuttaM, nisAi muttuM kahiM vi gao // 374 // kA vi pauttI saMpai, kahiyA maha vAmaNeNa eenn| paraMmabattA bhayavaM ! tA kahasu phuDakkharaM majjha // 375 // aha kuMbho bhaNai tayA sa vIrabhaddo imaM viciMtei / bAvattarIkalANaM, pAraM patto ahaM tAva // 376 // siddhA ya majjha maMtA, viNNANANi ya mae avagayANi / nAyA ya divaguDiyA, jogA vimhayakarA bahave || 377 // eyaM niratthayaM puNa, piulajjAe apAyaDaMtassa / desaMtarammi gaMtuM payaDemi imaM tao sarvvaM // 378 // iya ciMtiya niggaMtuM gihAu guDiyApaogao appaM / kAUNa sAmavaNNaM, pacchA secchAi bhamai mahiM 1 he / 2 jaNNA0 prAta-jJAna / 3. satyavatAM / For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- // 379 // sA tuha dhUyA sasuraM, pucchiya iha AgayA visAyagayA / jamhA kulanArINaM, paI viNA piugihe ThANaM // 380 // vijayakucariyammi so puNa kayAi patto, siMhalapattammi rayaNauranayare / tattha ya kahamavi patto, haTTe siTThissa saMkhassa // 38 // puTTho teNa mArasarUda kao taM, ihA''gao baccha ! ? teNa puNa bhaNiyaM / ahamAgao'mi rUsiya tAya ! ihaM tAmalittIo // 382 // saMkheNa ppruuvg||42|| tao bhaNiyaM na suTTha tumae kayaM ? puNa iyANiM / majjha aputtassa tumaM putto bhuMjasu imaM vihavaM // 383 // iya bhANeya vIrabhaddo, nAma aTTha sappaNayaM teNa niyagihe niio| pudhakayasukayavasao, ciTThai niyajaNayagehava // 384 // aha tattha asthi kaNNA, nivassa TU muddeso| rayaNAyarassa vararUvA / sA 'NaMgasuMdarI purisaMvesiNI sabaguNakaliyA // 385 // tIe pAse baccai, paidiyaha saMkhasiTThiNo dhUyA / viNayavaI nAmeNaM, viNaikagihaM sahI tIe // 386 // puTThA ya vIrabhaddeNa bhaiNi ! taM jAsi kattha niccaM pi? / tIi hakahie sarUve, bhaNai imo taM puNo evaM // 387 // sA kaha gamei kAlaM ?, bhaNai imA vINavAyaNAIhiM / so bhaNai tuha sahIe, pAse saddhiM tae emi? // 388 // bhaNai imA sA pikkhai narassa rUvaM na bAlagassA'vi / to bhaNai imo rUvaM, ahaM karissAmi itthIe / // 389 // AmaM tti tIi vutte, itthIrUvaM naDuba so kAuM / rAyasuyAi sagAse, viNayavaIe samaM patto // 390 // nivadhUyAe puDhe, sahi ! keyaM dIsae pavarajubaI? / tI uttaM majjha sasA esA taM daTThamiha pattA // 391 // aha rAyasuyAi tahiM, varehiM navavaNNaehi phalayammi / mANasasarammi haMsI, virahattA lihiumADhattA // 392 // taM bhaNai vIrabhaddo, 4aa tae imA virahavihuriyA haMsI / AraddhA kila lihiu~ na tArisaM diTThimAI puNo // 393 // aha lihasu tumaM eyaM ti C // 42 // 3 purussdvepinnii| MOREGAON For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tIi phalayaM samappiyaM tss| teNa vi lihiyA haMsI rAyasuyA daTThamiya bhaNai // 39 // aMtabbhAvapayAsagamimIi Alehakosa-18 lamaurcha / ua aho! haMsIe diTThI naNu baahjlbhriyaa||395|| siDhilamuNAlAcaMcU siDhilA gIvA milANayaM vayaNaM / siDhilA pakkhA uppaDaNaakkhamA khalu sulakkhA ya // 396 // suNNamavatthANamiNaM, kiM bahuNA ? akahiyA vi eIe / virahA''kulA | avatthA sayaM pi najai suheNa aho ? // 397 // viNayavai ! icciraM te kalAviU darisiyA na me esaa?| to bhaNai vIrabhaddo, nA''NIyA'haM gurUNa bhayA // 398 // rAyasuyA bhaNai imIi nAma kiM sahi ! ? tao bhaNai eso / vIramaI me nAmaM ti | vuttu tAo gayA sagihaM // 399 // niccaM pi tattha teNaM, vaccaMteNaM tu itthirUveNaM / vINApamuhakalAhiM, rAyasuyA raMjiyA bADhaM // 40 // gihamAgao ya piuNA, bhaNNai taM vaccha! icciraM kattha / ciTThasi ? jamahaM na teremi uttaraM dAu loyANaM // 40 // to teNa taM sarUvaM kahiu~ mA tAya ! taM bhayaM kuNasu / nibaMdhe puNa raNNo, maNNija vivAhamavi tIe // 402 // aha | nivasahAi vattA, jAyA jaha ittha saMkhasiTThigihe / ko vi vararUvaguNavaM, saMpatto tAmalittIo // 403 // bhaNai nivo tA hohI, pavaravaro esa naNu maha suyaae| aNurUvajoyaNeNaM taha vihiNo nUNa niuNattaM // 404 // aha teNa rAyadhUyA, egaMte jaMpiyA kayAi imaM / erisarUvAiguNA, vararahiyA ciTThasi kimevaM? // 405 // sA bhaNai jaM na labbhai varo'NurUvo tao vareNA'laM! / varamubasA vi sAlA, takkarabhariyA na u kayA vi // 406 // to bhaNai vIrabhaddo bhadde ! daMsemi tuha varaM uciyaM / |sA jaMpai jai saccaM, tA lahu daMsesu taM majjha // 407 // to teNa juvairUvaM muttUNa payaDiyaM ca taM rUvaM / to Aha imA pariNasu , vilokana karo isaarthameM avyaya / 2 na shknomiityrthH| 3 uddhasA-ujada / mudaMsa08 For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir sudasaNA mamaM ti to jaMpae eso||408|| evaM jaNA'vavAo, to taM AhUya nivasamIvAo / abbhatthiya maha jaNayaM, kArAvasu niyy-hai| [vijayakucariyammi8 vIvAhaM // 409 // evaM ca tehiM vihie pariNIyA 'NaMgasuMdarI teNa / raNNA vi diNNameyassa pavarapAsAyamAIyaM // 410 // mArasarUva puSabhavacariyasucariyagurupasarullasiragaruyariddhibharo / so tattha tIi saddhiM, jai bhoe suravaruSa // 41 // tassa ya saMsaggeNaM, ppruuvg||43||18 sA jAyA sAviyA nivaidhUyA / na paramiha saMtasaMgo, suhao nUNaM parabhave vi // 412 // aha tIe paDilihiuM jiNapaDimA nAma aTThadarisiyA tahA saMgho / jANAviaMca teNaM, jiNamuNivaMdaNapamuhakiccaM // 413 // sA aNNadiNe teNaM, pIiparikkhAkae imaM muddeso| bhnniyaa| gaMtuM piUNa miliuM, emi ahaM ciTTha tumamihaI // 414 // tI uttamimaM souM piI sarijai? havemi tuha srisii?| to teNuttaM mA kuva pie! tuma saha naissAmi // 415 // to Apucchiya nivaI, poyagao tIi saMjuo calio / jalahimmi 6 imo aha pabalavAuNA pavahaNaM bhaggaM // 416 // pattaM ca tIi phalayaM, teNa vilaggA samuddamuttari / egammi Asamapae, pattA hai kulavaisamIvamimA // 417 // aha tattha ThAviraM kaivi vAsare teNa pesiyA saddhiM / egeNa tAvaseNaM nayare iha paumiNIsaMDe | // 418 // subvayagaNiNiM esA, sarIraciMtAgayaM bahiM dahu~ / paDilihiyadiTThasamaNIu sumariuM harisiyA jAyA // 419 // putra bhAseNa tayaM vaMdiya saha tIi AgayA vasahiM / sA tattha tuha suyAe, diTThA piyadasaNAi tayA // 420 // puTThAi suvvayAe vuttaMto tIi sAhio niyo| piyadaMsaNAi puTThA, kerisavaNNo tuha sa bhattA? // 421 // sA bhaNai sAmavaNNo, to sA piyadasaNA bhaNai bhinni!| saMvayai sabamaNNaM, kaNayappaho maha paI kiMtu // 422 // dhammabhaiNIo tAo suheNa ciTThati * // 43 // TU dovi tuha gehe|dhmmaannutttthaannpraa sevaMtIo sayA guruNiM // 423 // aha sovi vIrabhaddo bhagge vahaNammi kyshjruuvo| diTTho 8 AASAR For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SOCASHURISSA phalayavilaggo, raivallahakheyariMdeNa // 424 // Aroviu vimANe, niyae veyahupavae teNaM / vegeNa gayaNavallahapurammi niyamaMdire| nIo // 425 // to vajravegavaikukkhisaMbhavAe suyAi saha teNa / rayaNappahAnAmAe vivAhio garuyahariseNa // 426 // aha | aNNadiNe raNNA, puDheNaM tattha teNimaM bhnniyN| jaha vatthabo ahayaM siMhaladIvammi siddhisuo||427|| nAmeNa buddhadAso, bhatto buddhANa taha ya buddhassa / taha 'NaMgasuMdarI me, bhajjA surasuMdarIsarisA // 428 // aNNadiNe sakalatto, AgacchaMto 5 | Thio pavahaNammi / bhagge vahaNe diTTho tumae ahamA''Nio ihayaM // 429 // tA kahasu tumaM naravara! iNhi sA kattha ciTTha | piyA me? | teNa vi kahiyaM vijAbaleNa jaha ittha sA asthi // 430 // aha teNaM bahukhayare vaccaMte dadvamaMbarapaheNaM / puTThA sA | kattha pie! vayaMti vijAharA ee? // 43 // tI uttaM jattatthaM, siddhAyayaNammi itya jaMti ime| to so vi vimANagao tIi samaM tattha sNptto||432|| sAsayajiNapaDimAo bhattIe tattha teNa nmiyaao| puTThA sA kahasu pie ! ko devo? kerIso ca imo? // 43 // tIe bhaNiyaM piyayama! kiM na tuma muNasi esa arihNto| jiyarAgadosamoho, devo devAhidevu tti // 434 // 3 so bhaNai buddhaputto, pie! ahaM kahamimaM viyANAmi ? / siMhaladIve jaM buddhadasaNaM dIsae bahuyaM // 435 // aha hiTeNaM raivalla-da heNa jattAgayassa tassa sayaM / diNNAo vijAo bahuyAo paDhiyasiddhAo // 436 // so aNNadiNe kIDAmiseNa saha tIe Agao ihayaM / saMjaivasahisamIve, rayaNappahaM muttu osrio||437|| sA taM apicchamANI rUyamANI subayAi suNiUNa / karuNAe niggaMtuM, dhIraviyA 'teDiyA vasahiM // 438 // miliyA tAsiM duNha vi kahiuM niyapaiviogavuttaMtaM / tANa samIve 1 to gayA ityapi pAThaH / HAKAAGRAACHAARAA For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijayaku // 44 // mArasaruvapparUvaganAma atttthmuddeso| sudaMsaNA- ciTThAi imA vi sadhammakammarayA // 439 // aha 'NaMgasuMdarIe puTThA piyadaMsaNAi rayaNapahA / sAhasu sahi! tuha bhattA cariyammi kasa keriso? kimabhihANo ya? // 440 // sA bhaNai buddhadAso nAmeNa sa AgiIi knnyppho|siNhldiivnivaasii aNega guNagaNarayaNakhANI // 441 // to'NaMgasuMdarI sA bhaNai imaM bhaiNi ! milai maha pinnaa| saba pi kiMtu vihaDai dhammanivAsA''giinAmaM // 442 // piyadasaNA vi pabhaNai, na ghaDai maha dhammanAmavAsitaM / iya vuttu tAo tiNi vi bhayaNi va suheNa ThaMti tahiM // 443 // taM nAuM nibuyamaNo sa vIrabhaddo kuUhalapahANo / kAuM vAmaNarUvaM, viharai sicchAi iha nayare| // 444 // viNNANanANanavanavakalAhi kouyasaehi puraloyaM / vimhAvito ciTThai gurujaNakayagaruyasammANo // 445 // IsANacaMdarAyA, suNittu eyaM tayaM samAhUya / garueNa gauraveNaM, niyapAse Thavai vAmaNayaM // 446 // aha aNNadiNe raNNA, nisuyaM jaha ittha tiNNi juviio| saMjaiuvassayagayA, ciTThati suraMgaNAu va // 447 // puriseNa samaM tAo, keNa vi na hasati neva jaMpaMti / na nirikkhaMti ya samuhaM, ciTThati sayA vi dhammarayA // 448 // to raNNA vAmaNao, so bhaNio bhadda! taha tumaM kuNasu / jaMpati jaha imAo, to eso bhaNai AmaM ti // 449 // tatto pahANapurisehi parivuDo purloypriyrio| vAmaNao saMpatto bAhiM vasahIi samaNINaM // 450 // ThAUNa tahiM niyasahacarANa kahiUNa jaha mamaM tubbhe / pucchijja kiM pi kahaM ti vuttu majjhe gao tattha // 451 // vaMdittu sAhuNIo, vasahImuhamaMDavammi uvvittttho| vutto tehi narehiM, cittakaha kahasu kiM pi tumaM // 452 // aha tattha tAo tiNNi vi kimesa kahihi ? tti sAhuNIhi samaM / souM samAgayAo to jaMpai vAmaNo evaM // 453 // jAva na raNNo 'vasaru tti tAva kiMcivi ahaM kahissAmi / tehi vi tahatti bhaNie bhaNai imo nisuNaha 5555 // 44 // 056 For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir RECASEASEARCLEASEASONAGACASA jahittha // 454 // bharahammi tAmalittIi usabhadattassa viirbhddsuo| jaha teNa sidvisAgaradattasuyA ittha pariNIyA // 455 // jAva tayaM muttUNaM, patto desaMtare paI tassa / tAva kahittA so bhaNai uTThimo nivakhaNo jAo // 456 // udvittu sasaMbhaMtaM, bhaNio piyadasaNAi so evaM / sAhasu supurisa! pacchA sa vIrabhaddo gao kattha ? // 457 // to vAmaNeNa bhaNiya, nA'haM jaMpemi paramahelAhiM / saddhiM kahiM pi niyakulakalaMkabhIo sayAkAlaM // 458 // sA bhaNai asthi evaM, kahai kulaM tuha visuddhasIlaM pi / sukulINa! tahavi sAhasu jaM garuyA nahi niddakkhiNNA // 459 // jai evaM to kalle, kahissamiya vuttu niggao eso / kahie nivassa purisehi vaiyare so vi vimhaio // 460 // taha bIyadiNe vi imo kahai tao niyapurIi nIhariuM / guDiyAi sAmavaNNaM, appaM kAuM paribhamaMto // 46 // jaha patto rayaNaure, pariNIyA 'NaMgasuMdarI tattha / jaha teNa tANa iMtANa sAyare pavahaNaM bhaggaM // 462 // to'NaMgasuMdarIe uTThato so payaMpio evaM / so kattha vIrabhaddo ? so Aha sue kahissAmi // 46 // taie vi diNe evaM kahai imo pavahaNammi bhaggammi / so vihiyasahajarUvo, diTTho raivallaheNa jahA // 464 // iccAi jAva ihayaM rayaNapahaM muttu so gao turiyaM / tIi vi puTTho pAo kahissamiya vuttu nIhario // 465 // iya souM sabAo bhaNaMti sabAsiM nUnamamhANaM / egucciya bhattAro saMpai puNa kattha so atthi? // 466 // so esa siddhisAgara! jAmAU vAmaNo imo tujjha / tiNhaM pi tAsi bhattA kIlAe virahadAyAro // 467 // iya sou bhaNai evaM ti vAmaNo kuMbhagaNaharaM namio / nANanayaNANa tumhaM agoyaraM natthi kiM pi jae // 468 // aha siTTI tuTThamaNo vaMdittA gaNaharaM samaM 1 zvas-AgAmI kl| RECEIRRBARICRORSCRIBE For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAriyammi // 45 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only teNa / patto Dissayammi tAo tayaM dadrumuTThiti // 469 // siTThI bhaNai sa eso tumha paI vIrabhaddanAmu ti / kaha ? tAhiM ti pabhaNie kahai tayaM gaNaharuhiM // 470 // gaNiNIi imaM ? tAo vimhaiyAo imo vi vAmaNattaM / muttUNa sahajarUvo jAo tAo harisiyAo // 471 // aha gaNiNI bhaNai imaM ikkaM ciya suMdaraM jae puNNaM / gehe raNNe jalahimmi pabae ahava aNNattha ||472 || laMghitu AvayAo visesao lahai saMpayaM puriso / kimaNeNa kayaM sukayaM puSiM jasserisA riddhI ? // 473 // bhogA ya dANavasao tA diNNaM kassa dANameeNa 1 / eyaM pucchissAmo aranAhajiNesaraM tatto // 474 // sA gaNiNI so | siTTI sa vIrabhaddo piyAhi saMjutto / gaMtUNa samosariyaM narmati sadhe vi aranAhaM // 475 || puThThe pavattaNIe kimaNeNa vIrabhaddakumareNa / vihiyaM sukayaM putriM ? aranAho bhaNai to evaM // 476 // taiyabhave iha dIve vacche vijayammi dhaNavainivo'haM / pacaiDaM viharaMto saMpatto rayaNauranayare // 477 // aha Asi tattha nayare nayarapahANo mahiDio siTThI / jiNadAso nAmeNaM |susAvao samayavihikusalo || 478 || so taM dhaNavaisAhuM dahuM caumAsakhavaNapAraNae / gihamiMtaM abbhuTTiya gacchai samuhaM pahimaNo ||479 // tipayAhiNI kareDaM vaMdiya tigaraNavisuddhabhAveNaM / neUNa gehamajjhe nihANamiva taM payateNaM // 480 // vaMdittu saparivAro sa mahappA taM muNiM viciMtei / dhaNNo'haM maha bhavaNe jaM rAyarisI imo patto // 481 // taM ajja majjha gehe samuggao kappapAyavo nUNaM / ciMtAmaNI pahANI ahavA maha karayale caDio ||482 // tA paDilAbhittu imaM mahAmuNiM suddhabhattapANehiM / sahalIkaremi niyayaM jIyaM jammaM ca vittaM ca // 483 // iya ciMtiya paDilAbhai dAissAmi tti tAva parituTTho / 4 // 45 // diMto cia parituTTho saddhAro maMciyasarIro // 484 // diNNe vi ya parituTTo kayatthamappANayaM ti maNNaMto / jaM erisammi patte dANaM vijayaku* mArasarUva pparUvaga nAma aTTha muddeso /
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie diNNaM mae evaM // 485 // iya savvasuddhadANappabhAvao jhatti paaunbhuuyaaii| abbhuabhUAI tahiM AgAse paMcadivAI // 48 // devehiM kayA vuTThI gaMdhodagapaMcavaNNakusumANaM / taha rayaNahiraNNANaM celukkhevo kao gayaNe // 487 // pahayAo duMduhIo gayaNe ghuI ahosudANaM ti / suraasurakhayaraniyarehi pUriyaM nahayalaM sayalaM // 488 // milio ya tattha naravaipamuhajaNo pura| jaNo ya vimhio| taha jiNadAso siTThI pasaMsio sayalaloehiM // 489 // dANaM diteNa tayA teNa jiNadAsasAvaeNa punno| devAuyaM nibaddhaM kao paritto ya sNsaaro||490||dhnnvimunnii vi ajjiya kaihi vi ThANehi titthayaragoyaM / maritraM mahiDDiyasuro uppaNNo navamagevije // 49 // to caviuM iha bharahe sudarisaNanivassa devidevisuo| hatthiNaurammi jAo so'haM aranAmajiNanAho // 492 // jiNadAso vi hu siTThI cirakAlaM pAliUNa gihidhamma / mariu amaro jAo| mahaDio baMbhalogammi // 493 // to caviuM iha bharahe kaMpilapurammi inbhgehmmi| uppaNNo so putto mahiDio paramasaDDo ya // 49 // tattha vi uttamabhoehi saMgao pAliUNa gihidhammaM / so mariuM uppaNNo accuyakappammi pavarasuro // 495 // tatto caviuM jAo teNaM puNNANubaMdhipuNNeNaM / jiNadAsasiddhijIvo eso so vIrabhaddu tti // 496 // iya pahukahiyaM souM sa vIrabhaddo sarittu niyajAI / paNamittu pahuM pabhaNai bhayavaM! saba pi saccamiNaM // 49 // to gihidhamma gahiuM sakalatto | siTThisaMjuo eso| saMpatto puramajhe viharai aNNattha sAmI vi // 498 // aha so pucchiya sasuraM sapio ukkaMThio niyapiUNaM / pavaravimANA''rUDho saMpatto tAmalittIe // 499 // oyariya vimANAo sapariyaNo saha piyAhi sappaNayaM / / ammApiUNa paNao ANaMdiyasayalapuraloo // 50 // bhuMjitu pavarabhoe teNa suciNNeNa puvapuNNeNa / pAlittu imo suiraM OHISAISANTANAIS For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir // 46 // sadasaNA-INsAvayadhamma ca suvisuddhaM // 501 // samayammi sugurupAse saMviggamaNo sa vIrabhaddajio / paba paDivaNNo akalaMkI vijayakucariyammiApAliUNa vayaM // 502 // suraloe saMpatto bhottu bhogAI tattha divaaii| tatto cuo carittA caraNaM lahihI sa nivANaM // 50 // 5 mArasakhvativiho vi dANadhammo bhadde ! tuha sAhio mae evaM / vivariyasivasuhalIlaM saMpai sIlaM nisAmeha // 504 // pparUvaganiyakulanayalamamalaM sIlaM sArayasasiba dhavalei / sIleNa ya jaMti khayaM khippaM sabe vi duriyagaNA // 505 // jAikularU- nAma aDahAvabalasuyavijAviNNANalacchirahiyA vi / sabattha pUNijjA nimmalasIlA narA loe // 506 // jAikularUvabalasuyavijjAvi- muddeso| daNANalacchisahiyA vi / pAvaMti neva ThANaM sabattha vi sIlapabbhaTThA // 507 // labbhai sIleNa kulaM sIlana kuleNa pAyaDa hoi / tamhA sIle sivasuhanibaMdhaNe AyaraM kuNaha // 508 // taM puNa sIlaM duvihaM dese sabe ya hoi nAyaba / dese gihINa dasaNamUlANi duvAlasavayANi // 509 // sAhUNa sabasIla sIlAMgaTThArasasahassA jaM / bujhaMti niraiyArA jAvajjIvaM avi-13 ssAmaM // 510 // tA kAyabA bhattI sAhUNa visuddhasIlavaMtANaM / niyasattIe ya tahA pAleyavaM sayA sIlaM // 511 // tattha vi ussaggeNaM susAvao dharai nimmalaM sIlaM / pAlai padiNesu ca kAUNa sadArasaMtosaM // 512 // ahavA vi sasattIe egegavihAyabheyapaDibhiNNaM / narayapuraniviDadAraM paradAraM cayai puNa niccaM // 513 // lahukammA gurusattA pavittasIlA kalAvaiba |jiyA / pAvaMti puNNavaMtA kittiM ca suhaM ca sugaI ca // 514 // ___tahAhi-asthitya bharahavAse dese sirimaMgale sirInilae / saMkhujalaguNajaNayAvirAiyaM saMkhauranayaraM // 515 // taM // 46 // vivariya0 vivRta-vikhyAta / 2 vihAya. vidhA-prakAra iti / For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir parivAlai pblppyaavvldliysylpddivkkho| asaMkhaguNanivAso saMkho nAmeNa naranAho // 516 // aha aNNayA kayAI atthANagayassa tassa naravaiNo / gayasiDhisuo datto paDihAraniveio patto // 517 // namiya nivaM uvaviTTho puTTho raNNA cirAo kiM dittttho?| sa bhaNai disijattAe gao cireNa'ja iha patto // 518 // bhaNiyaM niveNa bho datta ! kiM tae tattha | diTThamacchariyaM? / bhaNai imo 'haM patto kayAi pahu! devasAlapure // 519 // tattha mae jaM diTuM acchariyaM taM na sakkae vuttuM / iya bhaNiya cittaphalayaM nidaMsiyaM teNa naravaiNo // 520 // raNNA nirikkhiUNaM puTTho taM kahasu kA imA devI? / so bhaNai |imA devI pahu! na hu kiM puNa? imA maNuI // 521 // raNNA bhaNiyaM tA kahasu kA imA kaNNagA? kimbhihaannaa| datteNudattamimA pahu! kalAvaI nAma maha bhaiNI // 522 // kahameyaM ? ti nivutte bhaNai imo deva! satthapurao'haM / vaccAmi corasaMkAi maggasohaNakae jAva // 523 // tAva mae maggataDe paDio myturgpitttthidestthio| amarakumAruba naro kaMThA''gayajIvio dittttho||524|| pavaNappayANapayapANamoyagAIhi vihiysjtnnuu| puTTho sa mae kattotaM patto? kaha va vasaNamimaM? // 525 // so hai bhaNai devasAlanayarAo ahaM ihaM samANeuM / vivarIyasikkhaturaeNa pAvio erisaM vasaNaM // 526 // tumbhe vi bhaNaha katto kattha va saMpadviyattha? teNutte / bhaNiyaM mae gamissaM saMkhaurA devasAlapuraM // 527 // to dovi satthasahiyA pavarasuhAsaNagayA | puro jaMtA / pikkhaMti takkhaNeNaM cauraMgadalaM samuhamitaM // 528 // jA khuhio satthajaNo paDhiyaM egeNa baMdiNA tAva / jayai jayaseNakumaro vijayamahArAyaaMgaruho // 529 // daTuM vijayanariMdaM kumaro vi suhAsaNAo uttariuM / paNamai mae samANaM niyajaNayaM jnniyguruhriso||530|| jayaseNakumAreNaM bhaNiyamiNaM tAya ! satyavAheNaM / jIvAvio'mi ahayaM datteNimiNA | S For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavit Jan Aradhana Kendra www Robirth.org Acha Shri Kailassarsi Garmandir sudaMsaNA- hai supuriseNa // 531 // tuTeNa tao raNNA bhaNiyaM taM majjha paDhamaputtu tti| kAUNa satthasutthaM nIo saha appaNA sapuraM // 532 // vijayakucariyammitaha kahavi tehi hariyaM rAyakumArehi deva! maha hiyayaM / jaha jaNaNijaNayaniyanayaradesavAsassa no sarai // 533 // mArasarUva| avi ya-te kei milaMti mahIyalammi loyaNamahUsavA maNuyA / hiyayAo khaNaM pi na osaraMti je TaMkaghaDiyAo ppruuvg||47|| // 534 // asthi puNa tassa raNNo dhUyA siridevikucchisaMbhUyA / lakkhaNadharI surUvA aNuyA jayaseNakumarassa // 535 // nAma aTTha tuliyatiluttamateyA kalAkalAvammi suTTha pattaTThA / jaNamaNaharaNasucariyA kalAvaI saccaviyanAmA // 536 // tIe aNurUvavaro muddeso| drasapattha gavesio na uvlddho| ciMtAnaleNa DajhaMti teNa piubhAyahiyayAI // 537 // bhaNio tehiM tao'haM bhaiNIe 4 lahasu kiM pi varamuciyaM / jaM bahurayaNA puhaI taha bahudiTTho'si datta! tumaM // 538 // evaM ti bhaNaMteNaM mae vi lihio imola pddicchNdo| tayaNuNNAo kamaso kalle gehammi patto'mhi // 539 // phurai puNa majjha hiyae esA devassa ceva uciya tti| | niyasAmiyaM pamuttuM rayaNaM ko saMhai aNNassa? // 540 // kulagirisamunbhavANaM ThANaM rayaNAyaro hu sariyANaM / muttUNa pavarNiduM * gahataraM ghaDai kiM juNhA? // 54 // evaM vibhAviUNaM apaDirUvAi tIi paDirUvaM / devassa daMsiyaM me saMpai devo pamANaM ti hai // 542 // iya souM saMkhanivo tIe bAlAi, jaayannuraao| jA ciTThai vAulio tA kAlaniveyaeNuttaM // 54 // ullasiyateyapasaro sUro jaNamatthayaM kamai eso| teyaguNabbhahiyANaM kimasajhaM jIvalogammi // 544 // to rAyA atthANaM visajiuM devapUyaNaM kAuM / bhuttuM sayaNIyagao ciTThai taM ceva ciMtaMto // 545 // datto puNa tammi pure gaMtuM vijayassa rAiNo kahai / tiluttamA0 apsarA / 2 AjJapayati / SISUSTUSASUSAS // 47 // For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 savaM pi jahAvattaM saMkhaNurAyassa vuttaM // 546 // tuDeNa tao raNNA jayaseNakumArasaMjuyA sigcha / cauraMgavalasameyA sayaMdAvare pesiyA dhUyA // 547 // aha sahasA saMkhaure asaMkhasiNNaM samAgayaM nAuM / saMkho saMkhuhiyamaNo jA ciTThA raNarasappa-] unno||548||taa datteNA''gaMtuM viSNattaM saMkharAyaNo khippaM / ko esa samAraMbho deva! akaMDe palayatullo? // 549 // naNu eyaM taM rayaNaM sayaMvaraM ei jamiha devassa / cittaTThiyaM pi diTuM ciTThai cittaTThiyaM niccaM // 550 // so esa jayakumAro disi disi hai| vitthriykittipnbhaaro| svaviNijjiyamAro saMpattakalAjalahipAro // 551 // dAUNa kaNayajIhaM sayalaM dattassa aMgalaggaM ca / bhaNai nivo kaha eyaM suMdara! aidugghaDaM ghaDiyaM? // 552 // datto Aha hasaMto aciMtamAhappayAi devassa / ghaDai aiduggharDa |pi hu bhaNNai aNNaM kimamhehiM ? // 553 // to raNNA puramajjhe pavesiyA sA mahAvibhUIe / diNNo varapAsAo kAuM sammA-18 haNamasamANaM // 554 // sumuhutte saciDDIe pariNIyA saMkharAiNA esA / garuyapamoyapareNaM siriba devI sirihareNa // 555 // jayaseNakumAro vi hu sappaNayaM ThAvio kaivi diyahe / kayasammANo raNNA visajio sanayaraM patto // 556 // aha saMkho naranAho kalAvaIe samaM aNuviggo / mANai uttamabhoe saIi saddhiM suriMdudha // 557 // tIe adaMsaNe hiyayanivuI na hu khaNaM pi pAveI / niyajIviyaM pi dicchai atthaisai takahAkhaNio // 558 // atthANamaMDavagao cArayaruddhaM va gaNai appANaM / turayAivAhaNaM pi hu abhiogaM muNai tabirahe // 559 // | kiM bahuNA!-kajAI kuNai aMga cittaM ciTThai kalAvaI jtth| aMteuraM pi sarva kalAvaInAmayaM tassa // 560 // taNuyaM 1 citrsthitmpi| 2 manasthitam / BSCRECASSESSMSASARAMMA XLISLARIARENSICHERAS For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNAcariyammi // 48 // gIe vi tIe ruddhaM raNNo tahA garuyahiyayaM / ogAsaM vi ya na lahai jaha aNNA tattha thevaM pi||56|| galio sohaggamao vijayaku| jAo dhammammi Ayaro ahiyN| tIe sohaggaguNaM soUNaM nayaranArINaM // 562 // sA puNa na muNai vuttuM aliyaM pesuNNa-16 mArasaruva| mahava paradosa / IsAvasaM na gacchai na vahai gavaM suthevaM pi // 563 // jANai piyAI bhaNiuM jANai savattha raciyapaDivattiM / ta pparUvagajANai duhiesu dayaM jANai paiNo ya aNuattiM // 564 // niruvamarUvAiguNaNiyA vi maNavayaNakAyaparisuddhaM / taha sA nAma aTTapAlai sIlaM jaha devANa vi jaNai cujaM // 565 // aha aNNadiNe tIe nisAi sumiNammi suhapasuttAe / diTTho ucchaMgagao muddeso| kaMcaNakalaso jahuttaguNo // 566 // takkhaNapaDibuddhAe gaMtuM saMkhassa akkhio eso| teNa vi vuttaM hohI pahANaputto pie! tujjha // 567 // iya souM parituhA avitahameyaM ti paDicchittA / supasatthadohalA suhasuheNa gabhaM dharai tatto // 568 // paDhama pasavai nArI piugihe teNa pasavasamayammi / tIe ANayaNatthaM jaNaehiM pesiyA purisaa||569|| varakosallaM ca puNo vatthAssharaNAI saMkhanivajuggaM / jayaseNakumAreNaM aMgayajuyalaM puNo pavaraM ||570||gysidvigihe pattA te purisA dattasaMjuyA ttto| | utkaMThiyA ya paDhamaM kalAvaIe gihammi gayA // 571 // paNayA ya tehiM devI harisavasupphullanayaNakamalehiM / nivapAhuDaM ca tIe nidaMsiyaM harisiyamaNAe // 572 // aha cirakAlA''sAiyajaNayapauttI kalAvaI jhatti / romaMcakaMcuyaMciyakAyA sahasatti saMjAyA // 573 // sAgayamiha tumhANaM? kusalaM tAyassa? nIruyA aMbA? / naMdai bhAyA mamaM ? ti tIi vutte bhaNaMti ime // 574|| tuha daMsaNUsuyANaM sAmiNi! savesi tesi naNu kusalaM aivallahaM khu eyaM aMgayajuyalaM kumArassa // 575 // datteNa maggiyaM // 48 // bhaNuvRtti bhnukuulprvRttimityrthH| 2 gunnaanvitaa| 3 kosacha0 prAbhUta / SAISISSISSISSING For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pi hu niyabhajAe kae na puNa diNNaM / jayaseNakumAreNaM pahiyamiNaM saMkhanivajuggaM // 576 // aha tIi tayaM gahiyaM raNNo ahameva sabamappissaM / iya vuttaM sammANiya visajjiyA te gayA purisA // 577 // bhAyasiNeheNa tao devI niyabhuyalayAsu | parihittA / nijjhAiuM payattA susaMgayaM aMgayaM juyalaM // 578 // itthaMtarammi devIbhavaNasamIvammi Agao rAyA |souunn hasiya-15 | saI gavakkhajAlaMtarammi Thio // 579 // pikkhai tIi bhuyAsu bhuvaNanbhuyabhUyamaMgayAbharaNaM / pacchaNNaM ca nisAmai sahIhiM| saha iya samullAvaM // 580 // amayaraseNa va sittaM maha nayaNajuyaM imesi dNsnno| ahavA so ceva mae diTTho eehi didvehiMga // 581 // aNNaM ca uaha cujaM gayasiTThisueNa maggiyaM eyaM / tahavi na hu teNa diNNaM pANapio so vijaM tassa // 582 // bhaNiyaM sahIhiM sAmiNi! tuma pi jaM tassa nehasabassaM / aNNattha tArisaM kiM saMbhavai? kimittha kira cujaM? // 583 // evaM | agahiyanAma ullAvaM tAsi bahuvihaM souM / IsAvaseNa rAyA Dasio kuviyappasappehiM // 584 // hiyayassa kayANaMdo eIe vallaho naro aNNo / ayaM viNoyamittaM vasIko kavaDanehAe // 585 // kiM nihaNemi imaM ciya? kiM vA mAremi vallahamimIe? / iya kovajalaNajAlA''valIi kalio nivo clio||586|| atthamie diNanAhe pacchaNNaM vAharittu to rnnnnaa| mAyaMgamahiliyANaM chaNNA sikkhA sayaM diNNA // 587 // taha nikaruNamaNeNaM nikkaruNo nAma niyabhaDo bhnnio| paJcUse pacchaNNaM deviM ujjhasu amugaraNNe // 588 // aha so pahAyasamae pauNittA rahavaraM turiyturiyN| pabhaNai deviM Aruha rahammi eyammi avilaMba // 589 // kusumujANe rAyA ramiuM saMpatthio gayArUDho / tuha ANayaNe sAmiNi! Aeso amha saMjAo // 590 // sarala 1 prahitam / 2 uaha0 'dekho' ityarthavAcako avyayaH / BOSSASSISTESCOG sudaMsa09 For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 49 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sahAvA esA sasaMbhamA rahavaraM samArUDhA / teNA'vi coiyA takkhaNeNa turayA pavaNajavaNA // 592 // kittiyadUre rAyA ? suMdari ! esesa aggao jAi / evaM jaMpaMtAI tAI raNNammi pattAI // 592 // tAva pahAyA rayaNI vimalIbhUyAI disivahumuhAI / rAyANa| mapicchaMtI AulahiyayA bhaNai devI // 593 // hA nikkaruNa ! kimeyaM na ya dIsai ittha katthaI rAyA ? / ujjANaM pi na dIsai vilaviyA kIsa tumae'haM ? // 594 || subai ya na tUravo na jaNaravo kiM tu raNNameyaM ti / sumiNamiNaM ? maimoho ? kimidayAlaM ? kahasu sarvvaM // 595 / / iya bahuvihappalAvaM deviM dINattamAgayaM dahuM / nikkaruNo vi sakaruNo na tarai paDiuttaraM dAuM // 596 / / oyariya rahAu tao purao kayakarayalaMjalI houM / soyabhararuddhakaMTho ruyamANo bhaNiumAdatto // 597 // haddhI dhiratthu pAvo devi ! ahaM saccameva nikkaruNo / jeNerisammi kajje nioio hayakayaMteNaM // 598 // so devi ! varamajAo | pAvayaro pAvaciTThio duTTho / sevovajjiyavittI dharei jo jIviyaM puriso || 599 // jujjhai jaNaeNa samaM viNivAyai bhAyaraM | siNiddhaM pi / sevayasuNao varao pahuNA saha visai jalaNaM pi // 600 // oyariya rahavarAo tA nivisasu ittha sAlachAyAe / eso rAyAsseso aNNaM bhaNiu~ na pAremi // 601 // vijjunivAya bhahiyaM tatrayaNaM suNiya muNiyatattatthA / oyaramANI mucchAvaseNa dharaNiM gayA devI || 602 // iyaro vi rahaM ghittuM ruyamANo ceva paDigao nayaraM / pattA cireNa kaha kahavi ceyaNaM aha | puNo devI ||603 || jA ciTThai ruyamANI aikaruNaM kulharassa sariUNa / tA puvaniuttAo pattAo pANavilayAo // 604 // kattiyakarAhi tAhiM kovubbhaDabhiuDibhaMga bhI mAhiM / paJcakkhara kkhasIhi va bhaNiyamiNaM bhIsaNaM vayaNaM // 605 // hA ! duTThe pAviTTe !! 1 hAdhika- kheda iti / pitRgRham / 3 zvapacamahilAH / For Private and Personal Use Only vijayaku mArasarUva pparUvaga nAma aDDa muddeso / // 49 //
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir ta aNiTuciTTe !na yANasi murukkhe!| rAyasiriM mANeuM na muNasi nivaissa paDikUlA // 606 // tA niyaduccariyaphalaM sahasu tti |payaMpirIhi kuuraahiN| sahasatti tAhi chiNNaM saaMgayaM tIi bAhujuyaM // 607 // hA tAya! mAya! kimiyaM ? ti mucchiyA nivaDiyA dhnnivtthe| kaha kahavi laddhasaNNA kalAvaI vilaviuM laggA // 608 // hA diva! kIsa majjhaM evaM kuvio'si nigdhiNo houM / jeNa atakkiyamevaM karesi aidAruNaM daMDaM? // 609 // kiM nasthi tujjha gehe mae samA kA'vi bAliyA pAva! jeNa na yANasi niddhaM hayavihi ! dito duhamaNihU~ // 610 // hA ajautta! juttA asaMmikkhiyakAriyA na te viunno| dahihI ahiyaM / hiyayaM aNutAvo nAha! tuha viuNo // 611 // jANaMtIe na kao nAha! mae tujjha vippiyalavo vi / aNNANakae piyayama! na hu jutto eriso daMDo // 612 // kaNNejaveNa keNavi siTuM tuha kiM pitaM na yANAmi / saddahasu mA hu sumiNaMtare vi sIlassa; | mAliNNaM // 613 // khaNarattakhaNavirattA nArI paDivaNNapAlagA purisA / esA vi jaNapasiddhI vivarIyA ajja saMjAyA // 614 // iya vilavaMtI sahasA naItIre vaNaniguMjamajjhammi / sA dArayaM pasUyA devakumArovamaM devI // 615 // dahaNa tassa rUvaM kalAvaI bAhucheyaNasamutthaM / pasavappabhavaM ca duhaM mhusiuM harisiyA jAyA // 616 // AvayagayaM pi suhayai hAsai gurusoga-18 | gahiyahiyayaM pi| maramANaM pi jiyAvai suputtasaMjIvaNI jIvaM // 617 // bhaNai ya putta ! sujAyaM hojasu dIhAuo suhI sayayaM / vaccha! karemi kimaNNaM vaddhAvaNayaM tuha ahaNNA? // 618 // aha so taDapphaDaMto laggo luDhiuM suo niismuho|| kahamavi taM calaNehiM dhario akaMdiuM evaM // 619 // hA! hA! kayaMta! nigghiNa! tudro'si na ittieNa kiM pAva!? / dAUNa 1 muurkhe!| 2 asamIkSitakAritA-sAhasakarma ityrthH| 3 kaNejapena-pizunenetyarthaH / 5 vismRtya / For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 50 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puttarayaNaM puNo vi jaM hariumAraddho // 620 // saMbhaMtA bhai imA bhadde ! naidevi ! dINavayaNAe / duhiyAi asaraNAe niddo| sAe suNasu vayaNaM // 621|| jai jayai jae sIlaM nimmalalIlaM kalaMkiyaM na mae / tA divanANanayaNe ! kuNa bAlayapAlaNovAyaM // 622 // iya karuNaM kaMdaMtI kAruNNagayAi siMdhudevIe / sohaNatarabAhulayA niruyA ya kayA khaNeNesA // 623|| dipabhAveNa imA aNuhavirI taNusuhaM aNaNubhUyaM / karayalajueNa ghittuM bAlaM saMThavai aMkammi || 624|| saMpai kimahaM kAhaM ? ti jAva sA ciMtai bhaubhaMtA / tAvasamuNiNA keNai tA diTThA puNNajogeNa // 625 || karuNAi teNa nIyA kulavaipAsammi teNa vRttaMtaM / sA puTThA asamatthA kahiuM to teNa bhaNiyamiNaM // 626 // ko ittha nizccasuhio ? kassa va lacchI akhaMDiyacchAyA ? / kassa va sudhiraM pimmaM ? kassa va khaliyaM na saMjAyaM ? // 627 // to dhIrattaNamavalaMbiUNa vacche ! ihaM niyayavacchaM / pAleha tAva| sImajjhasaMgayA niyapiugihi ||628|| iya dhIraviyA saMtI kalAvaI tAvasINa majjhagayA / ciTThai suhaMsuheNaM pAlatI attaNo taNayaM // 629 // itto ya tAhi mAyaMgiyAhiM keurakaMkaNajuyAo / neUNa daMsiyAo bAhAo tAo naravaiNo // 630 // jayaseNakumArassa u nAmaM daddUNa aMgaesu nivo / ciMtai mahAakajjaM rabhasavasA hI mae vihiyaM // 631 // na ya paccakkhaM diTTaM na suyaM na ya pucchi yaM mae sammaM / kuviyappakappaNAhiM ahaha ! ! kahaM vinaDiyA devI ? // 632 // to vAharita puTTho gayasiDI saMkharAiNA sigdhN| iha devasAlanayarAo saMpayaM Agao koi ? // 633|| teNuttaM mama gehe kale ciya AgayA | pahANanarA / devI ANayaNatthaM na tumha miliyA'Navasaruti || 634|| saddAviUNa raNNA kimeyamaMgayajuyaM ? ti 'vRttA / 1 anubhavitrI / For Private and Personal Use Only | vijayaku mArasakhvapparUvaga nAma aTTha muddeso / // 50 //
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hai kahiyaM ca tehiM sabaM jaha devImaMdire mukaM // 635 // evaM ca bhaNaMtANaM tANaM saMkho asaMkhaduvakhatto / mucchAnimIliyaccho ta dhasatti dharaNIyale pddio||636|| tatto hAhAravaparapariyaNauvayArapauNio vi nivo / puNa puNa mucchijaMto kaha kahamavi ceyarNa patto // 637 // ciMtai visaNNacitto asamikkhiyakAriyA aho! majjha / akayaNNuyA aho! me kukammacaMDAlayA hI me // 638 // eyassa itthirayaNassa maMdabhaggo ahaM ajoggo'mhi / iya jaMpato pAsaTThiehiM puTTho kimevaM ? ti||639|| bhaNai 8 nivo muTTho'haM bho! bho! duccariyacoracakkeNaM / jeNa mae avagaNiya vijayanariMdassa vacchalaM // 640 // jayaseNakumaramiti pamhusiuM akaliUNa pimmaM ca / devIkalAvaIe avahIriya kulakalaMkaM ca // 641 // saMbhAviUNa sahasA dosamasaMbhAvaNijamavi tiie| aNNANaMgheNa hahA!! urdakkamaviyAriUNa mae // 642 // AsaNNaputtapasavAi jaM mae vavasiyaM ahaNNeNa / taM ciMtiuMTa Na tIrai kimaMga! puNa jaMpiuM pAvaM? // 643 // tA sabahA vi saMpai asuiukuruDuva suddhiparihINo / addivAvamuho'haM visi-17 Thuloyassa kiM bahuNA? ||644||taa bho maMtipamuhA! kaDehiM ciyaM raeha purbaahiN| pavisittu tattha jeNaM marAmi khippaM durappA'haM | // 645 // iya nivavayaNamatakkiyamAyaNNiya pariyaNo kimeyaM? ti| suNNo vuNNo hoUNa mukkapukko vilavai tti // 646 // hA ajautta ainigdhiNo'si kaha vavasiyaM tae evN?|saa muhamaMDaNamahaM kattha ? tti bhaNaMti jaayaao||647|| hA! rAyaMgaNa-17 meyaM vaTTai suNNaM cataM viNA sarva / mA rUsa pasiya ANasu sAmiya! taM pariyaNo bhnni||648|| hA! hA! ha! tti kimeyaM ghiddhI eyArisaM vihivihANaM / naranArIgaNo nayare ruyai samaMtA iya bhaNaMto // 649 // darabhuttayaM pi bhattaM darapIyaM pANiyaM pi pari-14 1 vismRtya / 2 udakam-uttarakAlam / 3 bhItaH -prata iti / 4 dara0 aii| RAKASAROKALKALASS SOGA For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- cattaM / DiMbhehi vi tammi diNe mukkaM thaNNaM pi kimu aNNaM ? // 650 // akaMdasaddabhImaM nikkaruNANaM pi jaNiyakAruNaM / dadruNa vijayakupariyammipuraM rAyA uciggamaNo puNo Aha // 65 // bho maMti! kiM cirAvaha kiM na muNaha majjha veyaNaM aMge / hA! niTTharaM na phuTTaimArasarUba| hiyayaM me garuyadukkha pi // 652 // aha maMtidArasayaNA seyarAhamudAharaMti ruyamANA / mA kuNa viyakkhaNa! khae khAra-81 ppkhvg||51|| kkhevaM khaNeNa'mhaM // 653 // jai kahavi vuddhikhUNaM saMjAyaM dibajogao ege / tA mA kareha bIyaM daDDovariphoDiyAtulaMda nAma atttth/||654|| bhayakAyarANa saraNaM havaMti dhIrA dhraadhrtthejaa| dhIrA vidhIrayaM jai cayaMti tA hou kiM saraNaM? // 655 // muddeso| hA apaNaM ca-ciraparipAliyameyaM rajjamasaMpattasattusaMtAvaM / hayaviSpahayaM hohii tumae mukkaM khaNeNA'vi // 656 // kAUNa kulaccheyaM mA pUra maNorahe riujaNANaM / pajjAliUNa jalaNaM ko kira ujjoyae bhavaNaM? // 657 // iya saviNayaM sappaNayaM guNa dosaviyArasAramavi bhaNiyaM / avagaNiUNa rAyA calio annutaavtttNgo||658|| na tahA tavei tavaNo na jaliyajalaNo haina vijunigghaao| jaha aviyAriyakajaM visaMvayaMtaM tavai kajaM // 659 // tatto aNugammato samaMtasuddhatamaMtimAIhiM / kaha kahavi aNicchaMto vi turayamArovio tehiM / / 660 // dito dukkhaM sevayajaNANa dhammujayANa veraggaM / so aMsuvAridhoyA''NaNAhiM taruNIhiM diisNto||66|| vAriyagIyA''ujjo vjjiydhychttcmrvrciNdho| niggaMtUNa purAo patto naMdaNavaNA''saNaM // 662 // aha nivanivAraNovAyamaNNamaniyaMtao gao sitttthii| asuhassa kAlaharaNaM viciMtiuM viSNabaha evaM // 663 // deva! iha'tthujANe jiNassa jiyarAgadosamohassa / bhavaNamiNaM gaMtu tahiM paramappA pAviuM jutto // 664 // taha saMti iheva vaNe // 51 // 1 sayarAiM. shiighrm| 2 khUNa hANi / 3 sudaMta-aMtaHpura / SCOCOLORRC For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dUmiyateyagurupae namiya tesiM / uvaesA'mayapANeNa deva! pINijae appaa||665|| evaM pi tAva kijau saMpai paraloyasaMbalaM 81 ti nivo / gaMtUNaM jiNabhavaNe pUyai devaM mahiDDIe // 666 // gaMtuM guruNo namiuM lajjANayakaMdharo samuvaviTTho / guruNA nANabaleNaM avagayatatteNa aNusiTTho // 667 // jammajaramaraNasalilo iTThaviyogAivADavA''lIDho / esa duraMto pAvo bhavoyahI dAruNo rAya ! // 668 // nArayatiriyanarAmaragaIsu savattha tikkhdukkhaaii| puNaruttamaNaMtAI pattAI sahajIvehiM // 669 // eyassa: ubhUyA cauro kohAivisaharA ghorA / daMsijai jehi jaNo ayANao hiyymjjhmmi||670|| daTTho kajjA'kajaM juttA'juttaM | hiyA'hiyaM muuddho| vattavama'vattavaM sArA'sAraM ca na muNei // 671 // kiM bahuNA ? tavasao taM taM Ayarai buddhimaMto vi| ittha paratthara hAya jutto pAvai gurudukkhariMcholiM // 672 // tumae imo aNatyo kasAyavasageNa tA kao pAvo / vIo puNa pAvayaro aNNA. NAo samAraddho // 673 // pAveNa hoi dukkhaM pAvaM puNa pANaghAyaNAIhiM / paraghAyAo bhaNio niyapANavaho hi pAvayaro 5 // 674 // iya ahiyadukkhaheU vavasAo tujjha saMtio eso / bhAvehi bhUva! samma mA mujjhasu sabakajesu // 675 // pAvubbha-12 vidukkhANaM puNNaM dhammunbhavaM khu paDivakkho / Ayarasu dukkhabhIru ! tA dhammaM jiNavarANAe // 676 // aNNaM ca mae nAyaDU nANeNa tujjha dhammanirayassa / hohii lahu saMjogo devIi puNaM navabhuyAe // 677 // tihuyaNaabbhuyabhUyaM laddhRNa mahodayaM / 15 sudIhaddhaM / vajjiyarajjo ajesi nRNamaNavajjapavaja // 678 // tA patthiva! diNamegaM ThAhi maNaM kAumavicalaM dhamme / saMjA-10 dayapaccao naNu karija uvariM jahAjuttaM // 679 // iya sisiramahuravayaNehi vAsio narabaI namiya sUriM / puravAhiM ceva ThioTU richolI zreNI / For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 52 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sumaraMto sUripayakamalaM // 680 || nisisutto paccUse pikkhai sumiNammi kira mae sahasA / darraniSkaNNaphalegA chiNNA suratarusihA paDiyA || 682 // tattheva puNo laggA niSphaNNaphalA visesasohilA / iya dahuM paDibuddho saMkho paccUsasaMkharavA ||682 // ciMtai pahiTThacitto saha guruvayaNeNa saMvayai sumiNo / payaDattho ya dhuvaM tA devI putto ya lahu mili // 683 // aha atthANanisaNNo dattaM sadAviDaM kahiya savaM / bhaNai vaNe lahu gaMtuM sayaM gavesehi taM deviM // 684 // tatto datto khiSpaM patto raNNe tayaM gavesaMto / dahuM tAvasamegaM pucchiya taM Asamammi gao || 685 / / kulavaisahio datto saMpatto tAvasINa majjhammi / so niyai tattha deviM siriM va paNNasuyakaliyaM // 686 // daNa dattamaha sA niruddhakaMThaM peroviyA dhaNiyaM / koDiguNaM piva jAyai dukkhaM khalu paricie diTThe || 687|| dhIrattaNeNa dhariyaM pi hiyayaruddhaM duhaM aimahaMtaM / royaMtIe tIe jhaDitti dattaggao vamiyaM // 688 // AsAsiyA ya sahasA datteNa vi maMtharaM ruyaMteNa / mA kuNasu bhaiNi ! kheyaM eso khalu kammapariNAmo // 689 // aNubhUyaM suyaNu ! tae sabaM accaMtadAruNaM dukkhaM / itto vi anaMtaguNaM raNNA vi ao nimittAo // 690 || saMpai pacchAyAvI icchai so sAhiuM khalu huyAsaM / ajjeva jai na picchai tuha vayaNaM jIvamANIe || 691 // tA muyasu maNNumahuNA kAlakkhevo vi khamai no ittha / Aruha rahavarameyaM evaM ciya saMpayaM seyaM // 692 // kayanicchayaM nariMdaM nAuM gamaNussuyA imA jAyA / paDikUlassa vi paiNo hiyameva maNaM kulavaNaM // 693 // ApucchiUNa tatto kulavaimaha rahabaraM samArUDhA / pattA ya paiose nayarabAhire patthivA''vAse || 694 || saMpuNNataNuM daiyaM dahuM garuyaM harisavahaMto vi / lajjonAmi1 dara arddha / 2 praruditA / 3 pradoSe - saMdhyAkAle / For Private and Personal Use Only vijayaku mArasarUva pparUvaga nAma aTTha muddeso | // 52 //
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SALAMMACHLOCAL yavayaNo na tarai taM pikkhiuM rAyA // 695 // itthaMtarammi rammaM vaddhAvaNayaM pavajjiyaM tUraM / ArattiyAikaje samAgayaM pAulaM pavaraM // 696 // pisuNiyaparamANaMde maNaharagaMdhabatUraravamuhale / nibattiyammi sayale saMjhAkicce puhainAho // 697 // ANaMdA'mayasaMsittagattasAmaMtamaMticakkeNa / salahijato uciyaM kAlaM dAUNa atthANaM // 698 // aha uTThiUNa patto suTTa suukkaMThio | piyApAse / bhaNai aNutAva eso cirakAlAu va miliyAe // 699 // khamasu avarAhameyaM mahaMtamavi majjha muuddhhiyyss| bhaNai imA te doso neso maha kiMtu kammANaM // 700 // | jao-sabo puvakayANaM kammANaM pAvae phalavivAgaM / avarAhesu guNesu ya nimittamittaM paro hoi // 701 // pucchAmi | tahavi sAmiya! kerisadosassa eriso sahasA / daMDo maha AiTTho? to rAyA bhaNai vayaNamiNaM // 702 // jaha nathi phalaM vaMjuladumesu vaDauMbaresu vA puSpaM / taha daie! tuha dehe na vijae dosaleso vi // 703 // aNNANaMgheNa mae asaMtadoso vi bhAsio tujjha / picchaMti jhAmalacchI dIve maMDalamasaMtaM pi // 704 // tatto niveNa kahiyaM niyavuttaMtaM imA tao puTThA / sAhai uvasaMtamaNA niyacariyaM sIlavipphuriyaM // 705 // soUNa tIi cariyaM saMkho saMkhaMkavimalasIlahUM / vimhiyahiyao ahiyaM to 8/deviMjaMpae evaM // 706 // vajjissai mama eso AsasisUraM pie! ayasapaDaho / tuha puNa sIlapaDAyA appaDirUvA jae da phurihI // 707 // aNutAvaggipalittaM vijjhAissai na mANasaM majjha / vIsariumasakkaM tujjha duhamihaM saMbharaMtassa // 708 // jaM ca 8 tuha saMgamA''sA jAyA kAruNiyapavaraguruvayaNA / teNa namo'mhi suMdari! dukkhaMtarabhIruo tujjh||709|| to bhaNiyaM devIe 1 paadukaa| 2 pisuNika kathita / 3 ashokdubhessu| 4 jhAmararogavAlA / RAIGANGACASSAGACASS For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA-16 maNNe puNNehiM eyavAlassa / visamIbhUyA vi dasA samattamamhANa saMpattA ||710||dhnnnno ya gurU bhayavaM nimmalanANAvaloyaka-tA vijykucriymmilienn| jeNa tuha suddhabuddhI diNNA kAruNNapuNNeNaM // 711 // daMsehi taM muNiMdaM mahANubhAvaM mahaM phaaymmi| evaM ti abbhuvagayaMmArasarUva 4 sammaM raNNA pasaNNeNaM // 712 // iya avrupprnijjhuiydukkhsaannunnyvynnniryaann| khINA khaNeNa khaNayA temi navaghaDiyane- ppruuvg||53|| hANaM // 713 // sUruggamammi dohi vipaNivaio amiyteymunninnaaho| teNA'vi kayA gaMbhIradesaNA sIlavayasArA // 714 // nAma aTThapatahA hi-sIlaM kuluNNaikaraM sIlaM jIvassa bhUsaNaM pavaraM / lIlaM paramaM soyaM sIlaM sayalA''vayAharaNaM // 715 // sIla muddeso| dra duggaidalaNaM sIlaM dohaggakaMdaniddahaNaM / vasavattisuravimANaM sIlaM ciMtAmaNisamANaM // 716 // thaMbhai khaNeNa jalaNaM veyAlabA-18 labhayaharaM sIlaM / sAyarajalohataraNaM girisarinIroharayadharaNaM // 717 // sIlaDDANa jaNANaM tiyasA vi vahati matthaeNA''NaM / guNasaMkittaNavaggA kuNaMti saahijmegggaa||718|| ahava sayaM ciya di8 mAhappamimaM visuddhasIlassa / tubbhehiM piyayamAe| dehassa puNaNNavIbhavaNe // 719 // jai puNa lahai sahAyaM sammattamahAnilaM mahInAha! / tA esa sIlajalaNo khaNeNa kammi-18 dhaNaM dahai // 720 // tattha gayarAgadoso arihaM devo susAhuNo gurunno| dhammo karuNArammo sammattamimesi saddahaNaM hai // 72 // tA ahariyaciMtAmaNikappadumakAmagheNumAhappaM / sammattamiNaM patthiva! AhAro sabasukayANaM // 722 // da itthaMtarammi namiGa kalAvaI viNNavei gurumevaM / kammeNa keNa maha pahu! emeva bhuyAo chiNNAo? // 723 // to bhaNai TU gurU nisuNaha iha bharahe 'vaMtijaNavae ramme / nayarI atthi avaMtI sirIi vijayaM pi vijayaMtI // 724 // tattha nivo, // 53 // kssnndaa-raatrii| 2 raya. veg| 3 vijayavimAnamityarthaH / SASSASSASSAS For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SUSANGSAUSOSAS naracaMdo caMdo iva jaNiyajaNamaNANaMdo / tassa piyA caMdajasA caMdujalasIlajasakaliyA // 725 // tIe ya atthi ego harAyasuo niyasuuba pANapio / nAmeNa vayaNasAro vayaNavihivisArao maimaM // 726 // devI parituTThamaNA paidiyaha khANapANadANeNaM / pAlAvai jatteNaM maNikaMcaNapaMjarassaMto // 727 // navanavakavakahAo sikkhavai sayaM paDhaMtayaM ca tayaM / soUNaM harisijjai khaNaM pi na ramai viNA teNa // 728 // aNNadiNe purabAhiM ujjANe devaramaNanAmammi / sIsagaNasaMparivuDo samosaDho suvvyaa''yrio||729|| taNNamaNatthaM patto naracaMdanivo piyAi sNjutto| vaMdiya guruM nisaNNo sapariyaNo suNaidi iya dhammaM // 730 // dhammo sabasuhANaM mUlaM pAvaM tu sabadukkhANaM / tA jai duhabhIrasuhesiNo ya bhavA! kuNaha dhammaM // 73 // taM puNa dhammarahassaM nisuNaha egeNa sAravayaNeNaM / appaDi kUlaM kammaM paresi na kayAi kAyacaM // 732 // iya paramatthaM so caMdajasAe samaNNio rAyA / bArasavayAi giNhai samma sammattamUlAI ||73||vNditt guruM patto sapariyaNo niyagihammi naranAho / pAlai gihatthadhamma gurU vi aNNattha viharei // 734 // aTThamIcauddasIsu kIreNa samaM suhAsaNanisaNNA / ceiyaharammi gaMtuM caMdajasA pUae devaM // 735 // bhattibahumANasAraM jahAvihaM ceiyAI baMdittA / navanavathuithuttAI bhaNAvae| vayaNasAreNaM // 736 // aha aNNadiNe keNa vi kajeNa na ceie gayA devii| to ussuo suo so kahamavi jiNamaMdire patto // 737 // patteyaM jiNadive vaMdiya thoUNa paramabhattIe / devI pAse patto taM dahUM tIi kuviyAe // 738 // pAviTTha! duTThaciTThiya! kayagdha! sacchaMdacAri! nillajja! / iya jaMpirIi sahasatti moDiyaM tassa pakkhadugaM // 739 // pacchAyAvaparAe pacchA tIe duguM samanvitaH / SANSARAKANKAROGACANCERACK For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijayakumArasarUvappakhvaga nAma aTTha6 muddeso| sudaMsaNA- chio appaa| airabhasakayaM kajaM AjammaM dahai salaM va // 740 // tappamiI ca puNo sA visesakaya ujjamA prmsddhaa| pAlai cariyammi ||sAvagadhamma sammaM raNNA samaM devI // 741 // kAlakkameNa rAyA devI ya samAhiNA mareUNa / sohammadevaloe uvavaNNA suravarA dovi // 742 // jiNadhammarAgaratto mariuM so vayaNasArakIro vi / nimmaladaDhasammatto tattheva suro samuppaNNo // 54 // | // 743 // naracaMdajio tatto caviuM jAo tumaMsi nivsNkh!| caMdajasAi jio puNa kalAvai ! taMsi uppaNNA // 744 // | so vayaNasArajIvo tumha suo esa puNNakalasutti / paDipuNNapuNNajogA jAo tumha vi suhanimittaM // 745 // jiNadhamma macchareNaM teNa ya pANAivAyakhalieNaM / bhadde ! kalAvai! tae bAhuccheo tao patto // 746 // nimmalasIlaguNeNaM ihaNNabha| vieNa puNa lahuM ceva / accherakaraM jAyaM puNaNNavaM tujjha bAhujuyaM // 747 // iya souM puvabhave bhavabhayabhIo naminu puNavi guruM / devIi samaM rAyA viNNavai kayaMjalI evaM // 748 // saMsAracArayAo imAo amhe daDhaM virattA u / sivasukkhadANadakkhaM dikkhaM ciya kaMkhimo maMkhu // 749 // kiM puNa eso bAlo bAlatteNaM apttpblblo| udyoDhuM rajabharaM na khamo pahu! | taNNa udhrhN||750|| tA saMpai pasiUNa bhayavaM! amhANa desu gihidhammaM / samae puNa saMpatte gihisAmo samaNadhammaM ||75shaa to amiyateyaguruNA samma sammattasaMjuo rammo / diNNo gihatthadhammo saMkhassa kalAvaIi samaM // 752 // to namiya guruM nayare pavisaMte naravare sadevIe / jAo paramANaMdo tANa niyaMtANa paurANa // 753 // maMgalatUraninAo uddAmo nahayale viyNbhNto| ugghosaMto payarDa mahAsaINaM va mAhappaM // 754 // devIkouyadaMsaNamiliyA'NimisacchiramaNigaNaruddhaM / jAyaM sahasA &onayaraM visiTThakamalAyarA''yAraM // 755 // kAo vi sutosAo siyakusumaMjalijaleNa devIe / ayasamalaM viva dhoyaMtI sIla ACARALA // 54 // For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kailassagarsuri Gyanmandir guNasaMthuiparAo // 756 // iya nayarajaNANaMdaM jaNayaMtIra samaM piyayamAe / kayamaMgalasayasahasaM rAyA niyamaMdire ptto||757|| AiTuM ca visiTuM vaddhAvaNayaM tao nariMdeNaM / upphAliyasuyajammaM cAragaparimoyaNAIyaM // 758 // maraNA nivo niyatto miliyA devI suo ya paDhamu tti / amayamayaM piva bhuvaNaM jaNANa jAyaM diNe tammi // 759 // kayasayalajaNaccheraM uvahasiyakuberariddhisuMderaM / diNNA'vAriyabhattaM vaddhAvaNayaM tahi pavattaM // 760 // evaM pamoyasAre samaikate duvAlasA'hammi / suhisa-1 yaNasammaeNaM vAlassa paiTThiyaM nAmaM ||761|jN esa puNNavaMto jaNaNIjaNayANa jIvaNaguNeNaM / kalamasumiNeNa laddho tA bhaNNau puNNakalasu tti // 762 // to kumaro jatteNaM lAlijjato suheNa aNudiyaha / girikaMdaramallINo vaDai so caMpagata| ruba // 763 // rAyA tivaggasAraM saMkho sNkhNkkuNddhvljso| sahio kalAvaIe cirakAlaM pAlae rajaM // 764 // aha tattha samosariyA guruNo siriamiyateyanAmANo / taNNamaNatthaM patto devIi samaNNio saMkho // 765 // vihipuvaM vaMditA gurupayakamalaM nivo sprivaaro| uciyaTThANaniviTTho aha sUrI kahai iya dhammaM // 766 // mANussakhittajAIkula-3 rUvA''ruggamAuyaM buddhii| savaNuggahasaddhA saMjamo ya logammi dulhaaii||767|| sAmaggIi imAe pattAe rayaNabhUmigAi vara giNhaha carittarayaNaM ciMtArayaNaM va sukkhakaraM // 768 // iya souM saMviggo rAyA vaMdiya guruM gihe gaMtuM / rajammi puNNakalasaM Thavai suyaM guruvibhUIe // 769 // devIi samaM tatto pavaio amiyateyagurupAse / tivatavacaraNarao viharai sabattha8 saha guruNA // 770 // suttatthagahiyasAro duhA'vi saMlehaNaM viheUNa / aNasaNavihiNA mariu sohamme suravaro jAo 1 upphAlia0 kathita / 2 amRtapUrNamiva / RELAMOREAKIRECAST sudaMsa010 For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- cariyammi S // 55 // 771 // devI kalAvaI vi hu nimmalatavacaraNasIlasupavittA / mariuM taheva jAo tattheva suro mahiDDIo // 772 // tatto | vijayakucuyAI duNNi vi kai vi bhave suranaresu sukkhaaii| pAviya jahuttarAI kameNa pAvaMti nivANaM // 773 // iya bhadde! tuha kahiyA mArasarUvasavittharaM sIladhammamAhappaM saMpai tavassarUvaM saudAharaNaM suNasu sammaM // 774 // pparUvagajaha laMdhaNehi khijati rasavikArubhavA gruyrogaa| taha tivataveNa dhuvaM kammAI sucikkaNAI pi // 775 // so puNa nAma aTThadaviDo bhaNio bajjho abhitaro ya jiNasamae / bajjhatavo chabbheo abhitarao ya chnbheo||776|| aNasaNamUNo muddeso| yariyA vittIsaMkhevaNaM rsccaao| kAyakileso saMlINayA ya bajjho tavo hoi // 777 // pAyacchittaM viNao veyAvaccaM taheva samjhAo / jhANaM ussaggo vi ya abhitarao tavo hoi // 778 // maMtehi osahehi ya jaha vijo haNai lahu bahu pi visaM / cirasaMciyaM pi kammaM duviheNa taveNa taha jIvo // 779 // jaM nArayA na kamma khavaMti bahuehiM vAsasahasehiM / taM khalu cautthabhoI jIvo nijarai suhabhAvo // 780 // na taveNa viNA jIvo asaMkhabhavasaMciyaM khavai kammaM / kiM dahiu~ koi pahU davaM viNA garuyakatAraM? // 781 // / kiMca-sabAsiM payaDINaM pariNAmavasA uvakamo bhnnio| pAyama'nikAiyANaM tavasA u nikAiyANaM pi // 782 // jAikularUvasuhisayaNalacchihINo vi tivtvvso|thubi suresareNa vi bhattIe naMdiseNuSa // 783 // tavasA khaNeNa jippai kaMdappo // 55 // daliyatijayadappo vi / iMdiyaturae dammati taha ya assaMdameNeva // 784 // duriyAI jaMti dUra timirAI va samudiyammi ECARASSA For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tavasUre | kallANAI visati taha ya kamalAgarAI va // 785 // tA kAyavA bhattI sayAvi tavasaMjuyANa sAhUNaM / kammakkhayatthamevaM tavo sayaM caiva kAyabo // 786 // saMtosathUlamUlo uvsmsNbNdhsuthirgurukhNdho| karaNajayagaruyasAho abhayadalo sIlasupavAlo || 787 || saddhAjaleNa sitto suranarasuhasura hikusuma sohillo / sivasuhaphalao tavakappapAyavo hoi bhaviyANaM // 788 // avi - divasa hirasavAyaM nahagamaNavisA'pahArakAmagavI / ciMtAmaNikaSpatarU sijjhati tavappabhAveNaM // 789 // nimmalatavamAhappA havaMti laddhIu iha vi jIvANaM / paraloe khalu muttI ubhayabhavesu pi puNa kittI // 790 // laddhijuo gurukajje karitu titthuNNaI tavavaleNaM / viNhukumAramaharisI patto siddhiM pasiddhiM ca // 791 // tahAhi -- iha asthi jaMbUdIve bharahe vAsammi hatthiNaurammi / paumuttarassa raNNo jAlAdevI paramasaDI // 792 // varasiMha sumiNasUiyaguNamAhappo imIi saMjAo / vararuvalakkhaNadharo viNhukumAruti paDhamasuo // 793 // vIo ya mahApaumo caudasavarasumiNasUio jAo / ahigayakalAkalAvA kameNa te jubaNaM pattA // 794 // viNhukumaro payaIi visayavimuho aNAyaro rajje / tatto juvarAyapae Thavio piuNA mahApaumo // 795 // itto ya avaMtIe sirivammo nAma naravaI atthi / tassa ya maMtI namui ti nAmao pabalamicchatto // 796 // munisuiyajiNasIso suvayanAmA aha'NNayAssyario / bahusIsaparIvAro purIi vAhiM samosario // 797 // taNNamaNatthaM paure vaccaMte daddu nivaiNA puTTho / maMtI kime sa loo sabiTTIe kahiM jAi ? // 798 // sare bhaNai ke vi samaNA ihA''gayA atthi bAhirujjANe / tesiM pAse eso muddhajaNo 1 vikasanti / For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhajAi tumamehi tattha mAzaguruvihie bhaNaya mokuSNasu taM para sudaMsaNAgacchae deva! // 799 // bhaNai niyo vaJcissaM ahaM pi to jaMpai imaM mNtii| pahu! tuha kahemi dharma bhaNai nivo tattha || vijayakucariyammi gacchAmi // 800 // maMtI jaMpai tumahiM tattha majjhatthabhAvajuttehiM / ThAyacaM jeNa ahaM te sabe nijiNissAmi // 801 mArasarUvaIIte tattha gayA maMtI bhaNai imo jaM va taM va to moNe / guruvihie bhaNai imo kiM tumbhe muNaha goNaba? // 802 // to sUrI tU ppruuvg||56|| bhaNai tuhaM jai jIhA khajae tao bUhi / aha khuDDaeNa egeNa jaMpio kuNasu taM pakkhaM // 803 // so bhaNai taIvajjhAnAma aTTha tubbhe taha asuiNo tao amhaM / tubbhehi samaM juttaM vuttuM pi na keriso vAo? // 804 // khuDDo vi bhaNai tubha vaehi muddeso| dasatthehi mAhaNA amhe / jaha homo nikhaM pi husuiNo ya tahA nisAmeha // 805 // jao-satyaM brahma tapo brahma, brahma cendriyanigrahaH / sarvabhUtadayA brahma etadrAhmaNalakSaNam // 806 // tathA-paMcaitAni pavitrANi sarveSAM dharmacAriNAm / ahiMsA satyamasteyaM tyAgo maithunavarjanam // 807 // tathA-brahmacaryatapoyuktAH samaleSTukakAMcanAH / sarvabhUtadayAvanto brAhmaNAH sarvajAtiSu // 808 // kiMca-brahmacarya bhavenmUlaM sarveSAM dharmacAriNAm / brahmacaryasya bhaGgena vratAH sarve nirarthakAH // 809 // naiSThikaM brahmacarya tu ye caraMti sunizcitAH / devAnAmapi te pUjyAH pavitraM maGgalaM tathA // 810 // zIlAnAmuttamaM zIlaM batAnAmuttamaM 4 do tam / dhyanAnAmuttamaM dhyAnaM brahmacarya surakSitam // 811 // zucirbhUmigataM toyaM zucirnArI pativratA / zucirdharmaparo rAjA brahmacArI sadA zuciH // 812 // // 56 // brAhmaga-kSatriya-vaizyaititrayIvAdyAH zUdrA ityrthH| 2 svamaraNaparvata gurukulavAse uSitvA prApratapAlanam / CASSEMICALCRESCANCLC For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HTAN merournea kiMca-satyaM zaucaM tapaH zaucaM zaucamiMdriyanigrahaH / sarvabhUtadayA zaucaM jalazaucaM tu paMcamam / / 813 // kiMca-nodakaklinnagAtro'pi snAta ityabhidhIyate / sa snAto yo damasnAtaH sa bAhyAbhyaMtaraH shuciH||814|| iccA-1* ijuttijuttehiM sAravayaNehi stthbhnniphi| bahuvuhajaNapaJcakkhaM khuDDeNa niruttaro sa kao // 815 // so juttA'juttaviyAra-15 havajio lajio juo raNNA / gehe gao nisAe vahAya patto puNa muNINaM // 816 // so muNihaNaNappavaNo sAsaNadevIi thaMbhiDaM dhrio| diTTho pae jaNehiM to nivapamuho jaNo buddho // 817 // so puNa maMtI avamANadUmio hathiNAure ptto|| maMtI taheva vihio tattha mahApaumakumareNaM // 818 // itto paccaMtanivo sIhavalo nAma pvlduggvlo| kumarassa mahApaumassa kuNai dese avakkhaMdaM // 819 // tassuvari so maMtI ANato teNa tattha taM duggaM / bhaggaM so gahiUNaM samappio kumarapAyANaM // 820 // bhaNio ya teNa maMtI varasu varaM namuiNA vi puNa bhnniyN| acchau pahu! tuha pAse maggisa avasarammi imaM // 821 // aha jAlAdevIe karAvio jiNaraho prmrmmo| tIi savattIi puNo lacchIdevIi baMbharaho // 822 // lacchIi niyo bhaNio nayare paribhamau maha raho paDhamaM / jAlAi puNa bhaNiyaM jai evaM aNasaNaM to me // 823 // to raNNA majjhattheNa tANa duNhavi nisehiyA jttaa| mAuduheNaM rayaNIi niggao aha mahApaumo // 824 // soDaNegakhayaranaravaraka4ANNAo pariNio tahA bharahaM / sAhiya samaggarayaNo puNo vi hathiNauraM patto // 825 // paNao piUNa tANi vi saMjAyAI pahiDacittAI / aha tammi diNe subayanAmagurU tattha sNptto||826|| paumuttaro vi rAyA sapariyaNo gaMtu tattha taM spnnyaa| For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hai sudaMsaNAcariyammi // 57 // ABCNBCSAACHARLALGAON nimiuM / dhammaM souM patto gihammi aha viNhumAhUya // 827 // rajjammi ThavijaMto so bhaNai ahaM pi pbhssaami|to raNNAdA vijayakusappaNayaM raje Thavio mahApaumo // 828 // to kayanikkhamaNamaho rAyA saha teNa viNhukumareNa / paDivaNNo sAmaNNaM mArasaruvasuccayaguruNo samIvammi // 829 // tatto ya mahApaumeNa nivaiNA bhAmio pahiDeNa / jAlAdevIi raho saMgheNa samaNiNao8 pparUvaganayare // 830 // paumuttaro muNI vi hu viharaMto saha gurUhi kAleNa / gayakammamalo uppaNNakevalo nivvuI ptto||831||aatt nAma aTThaviNhukumAro vi muNI kammakhayakaMkhiro nibuiikkho| aitivaM tavai tavaM sayA vi AyAvaNAparamo // 832 // chaTTaTThama muddeso| dasamaduvAlasehiM mAsaddhamAsakhamaNehiM / chammAsakhamaNehi ya paiNNagaM kuNai tavacaraNaM // 833 // kaNagAvalirayaNAvalimuttAvalimAiyaM pi'NegavihaM / cittacamukkArakaraM kuNai vicittaM tavokammaM // 834 // aiuggeNaM teNaM tavasA vihiNA payattaci-16 |tteNaM / laddhIo jAyAo viNhukumArassa vhuyaao||835|| garuDuva vaccai nahe kAmiyarUvAiM kuNai amaruba meruva hoi tuMgo |cUrai cakaM pi jai kuvai // 836 // iccAiladdhijutto vi nimmamo nibbhao niraasNso| sabattha vi uvasaMto viharai guruNA18 samaM eso // 837 // aha so suvvayasUrI saparivAro vi hatthiNaurammi / vAsArattammi Thio uvassae kassa vi gihissa8 // 838 // viNhukumAro u muNI pucchiya sUri naheNa uppio| patto sumerusihare caumAsakaeNa cUlAe // 839 // aha teNa duddacitteNa namuiNA maggio varaM rAyA / bhUeNa va chalaniraeNa muNiya tatthaTThiyA muNiNo // 840 // raNNA bhaNiyaM kiM demi? teNa vuttaM diNe kaivi rajaM / maha desu niveNa tayaM rabhasavasA diNNameyassa // 841 // aMteurammi rAyA Thio u // 57 // namuI puNo kuNai raja / vaddhAvio ya eso AgaMtuM sabaliMgIhiM // 842 // muNiNo na AgayA iya kuvio gaMtuM uvassaya For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir duvAre / bhaNai imo loyaThiiM na kuNaha niMdaha mamaM ca tume // 843|| to bhaNai gurU amhaM atihINa na kappae imaM kAuM / niMdAmo na ya kiMcivi naranAha ! tumaM viseseNa // 844 || so bhaNai na me kajjaM tumehi to muyaha maha lahuM desaM / jai sattadiNANuvariM ThAhissaha to haNissAmi // 845 // aha bhaNai gurU muNiNo samatthi laddhIsamatthayA jassa / so saMpayaM pauMjai laddhINaM avasaro eso // 846 // muNiNo bhaNati chacarisasahasatavajAyaladdhisAmattho / bhayavaM ! viNhukumAro ikuciya samuccio ittha // 847 // guruNA bhaNiyaM ko taM ANissai ? to muNI bhaNai ego / gaMtuM samatthi sattI bhayavaM ! maha tattha nA''gaMtuM ||848|| to guruNA so bhaNio vaccha ! tumaM gaccha so tamANehI / to so khaNeNa patto uppaio merugirisihare // 849 // vi vi tayaM dahuM ciMtai naNu saMghakajjamAvaDiyaM / jaMpara imo vi ihaI mahAmuNI varisakAle vi // 850 // aha teNa baMdiUNaM viNDussa niveiyaM tayaM kajjaM / viNhu vi tayaM ghittuM khaNeNa patto gurusamIve // 851 // bhaNio gurUhiM so vaccha ! jaha tumaM muNasi taha imaM kuNasu / aha so sAhUhiM samaM patto nivamaMdire bihU ||852 // sAmaMtamaMtimAIhiM vaMdio so viNA ! | namuimikkaM / to tassa viNDumuNiNA mauyagirA sAhio dhammo // 853 // bhaNiyaM ca ime muNiNo tuha nayare saMThiyA u caumAse / tA cidvaMtu ihaM ciya viharittu na kappai jamihi // 854 // kiM ca ime puvanivehi pUiyA bharahasagaramAIhiM / jaM pAlito samaNe tavachaTThesaM lahai rAyA // 855 // jiyabAhulA iNheiM viharaMti na bhikkhavittiNo kiM ca / vitte varisAvatte sayamavi jAhiMti aNNattha // 856 // iya mahuraniuNavayaNehi viNhuNA pabhaNio vi so namuI / na muyai niyakuggAhaM | 1 bhara ityapi / 2 atIte / For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir sudaMsaNA- micchttchnnnnmipsro||857|| paDibhaNai pAvapuNNo tumheM puNNeNa majjha pjttN!| muMcaha lahu maha nayaraM / to viNhU bhaNai | vijayakucariyammi puNavi imaM // 858 // purabAhiM ujANe ciTThatu akiMcaNA ime munninno| jaM avasissai thevo kAlo vi hu dharasayAlassa // 859 // 3 // mArasaruva to bhaNai imaM namuI guMjAruNaloyaNo phrusvynno| kiM vahuNA bhaNieNaM? gaMdhaM pi sahemi na hu tumhaM // 860 // jai jIvi-dA ppruuvg||58|| eNa kajaM tA lahu nIharaha majjha desaao| aNNaha tumbhe save coraba dhuvaM haNissAmi ||861|nmuivynnaaiihiN phuraMtako- nAma aTThadIvAnalo vi bhaNai muNI / dehi aho maha ThAuM teNuttaM viyariyA tivaI // 862 // jai puNa tivaIi bahiM nIharaha tuma pitA81 muddeso| donaNu haNissaM / omiti jaMpamANo viNhurisI phuriygurukovo||86|| veudhiyaladdhIe viuviyaM kAumappaNo rUvaM / varamauDa kuMDaladharo vrmaalaa'lNkiysriiro||86|| phalagA'sikulisavaNukaliyakarayalo juNNapaNNamiva / khayare phAraphukkArehiM bhaMsaMto hAvaDara lggo||865|| paumiNipattaM va mahiM kaMpaMto pAyadaddarehi thaa| ucchAliMto ahiyaM jalanihiNo palayapavaNuba // 86 // guruseuvaMdhago iva sariyAu paIvagAu kuvaMto / joisacakkaM ca puro kakkaraniyaraM va vikiraMto // 867 // vammiyamaMDalaM piva girivarasiharAI dArayaMto y| vaDaMto merusamo suraasurabhayaMkaro jAo // 868 // dharaNIi khiviya namuiM bahurUvo tihuyaNaM pira khohNto| ciTThai ThaviuM pAe viNha puvAvarasamudde / / 869 // koveNa viNhumuNiNo tiloyamavi pikkhiuM khuhiymiNdo| tasso-6 vasamaNaheDaM paTThavai tahiM survhuuo||870|| ThAUNa kaNNamUle viNhukumArassa tAo mahurasaraM / gAyaMti suyarahassaM gaMdhAraggAmaabhirAmaM // 871 // koheNa jiyA DajhaMti taha ya mujhaMti appakajesu / ihayaM parattha narae vaccaMti aNaMtaduhabharie 1872 // // 58 // 1 pApapUNI nmuciH| 2 tripdii| 3 paadprhaarH| 4 kITavizeSakRtamRttikAstUpasamUhamityarthaH / mAyAmA SALMANDSAURISONGS For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NAGRALEKALASS kiMca-jaM ajjiyaM carittaM desUNAe vi puvakoDIe / taM pi kasAiyamito hArei naro muhutteNaM // 873 // paritAvakaro koho sabassuvegakArao tayaM / vairaparaMparajaNao bhave bhave dAruNavivAgo // 874 // tA kayasabavirohaM maharisi! eyaM paricayasu kohaM / uvasamasu khamasu amhaM khamAparA huMti jaM munninno||875|| taha ceva naccamANA vijAharaasurakiNNarIo vi| gAyaMti viNhupurao uvasamasArAi vayaNAI // 876 // rAyA vi mahApaumo bhayasaMbhaMto tahiM samAgaMtuM / namiuM khamAvai muNiM sireNa caraNe prinusNto||877|| bhayavaM! na mae nAo maNayaM pi hu dummaI imo nmuii| kuNamANo kUramaNo saMghassAF''sAyaNaM evaM // 878 // tA khamasu pasiya bhayavaM! avarAhaM majjha tivakayamevaM / jamahaM pi tumha bhicco kayaMjalI saraNamaMNupatto // 879 // sasurA'suraM pi bhuvaNaM bhayavaM! bhayabhiMbhalaM imaM dINaM / ciTThai pakaMpamANaM tA kohaM nAha ! saMharasu // 880 // hAiya tihuyaNaviNNattiM savaNAIyaM pi pAyaphariseNaM / viNhumuNI muNiUNaM saMghaM ca samAulaM daRs // 881 // tatto uvasaMtamaNo karuNArasakulaharaM mahAbhAgo / jAo sahajasarUvo pArAvAruba gayavelo // 882 // saMghA'Nurohao puNa namuI pAvaM pi muyai viNDamuNI / nibAsai visayAo cakkI vi tayaM mahApaumo // 883 // rayaNAyarapajaMtA jeNa mahI tihiM kamehi avaMtA / bhaNNai jayammi tatto tivikamo teNa viNhumuNI // 884 // so viNhukumAramuNI evaM jiNasAsaNuNNaI kAuM / AloiyapaDikaMto gurUhi saha viharai mahappA // 885 // ticatavacaraNanirao cirakAlaM pAliUNa sAmaNNaM / uppaNNavimalanANo saMpatto sAsayaM ThANaM // 886 // cakkI vi mahApaumo taNaM va caiUNa ckkvttttisiriN| pavaio . manAgamapi / RRCRACAUSAMSURES For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- muNisuvvayapahupAse sivapayaM patto // 887 // evaM tavamAhappaM sudaMsaNe! tuha mae samakkhAyaM / saMpai sabapahANaM suNasu tuma TU vijayakucariyammi bhAvaNAdhammaM // 888 // mArasaruvaikko ciya suhabhAvo hoi dhuvaM dANasIlatavaheU / jaM dhammo bhAvaviNA kassai kaiyA vina hu hoi // 889 // dANaM|81 pparUvaga| sIlaM ca tavo bhAveNa viNA ciraM pi aNuciNNaM / kAsakusumaM va vihalaM tamhA bhAvucciya pahANo // 890 // bhAvarahiyaM tu nAma aTThacaraNaM bahuM pi aNNANatavamiva asAraM / bhAvajuyaM puNa viyarai aMtamuhutteNa nivANaM // 891 // sAmaNNeNaM so puNa samatta muddeso| jiNavayaNasaddahaNarUvo / bhaNio visesao puNa bArasahAbhAvaNA'Nugao // 892 // tAo aNiccaasaraNaM saMsAro eMgaaNNeasuittaM / AsavasaMvaraNijaralogo' bohI gurudulaho // 893 // eyAo bhAvaNAo smttgnnipiddgsaarbhuuyaao| paMcavihA''yArarayassa sAhuNo huMti sayakAlaM // 894 // gihiNo vi hu~ti jaidhammakaMkhiNo aMtaraMtarA u khnnN| tassa vi bhavasa ysNciyasNkhkmmkhykraao||895|| to bhAvaNA avassaM bhavehiM bhavabhAvaNAsAraM / bhAveyavAo sayA bhavabhAvaviNAsaTANanimittaM // 896 // adhaNANa kao dANaM? na tavo sIlaM ca mNdsttaannN| sAhINA sosi tu bhAvaNA suddhahiyayANaM // 897 // jaM sammattaM mukkhassa kAraNaM taM pi muNaha bhAvamayaM / samae pasiddhameyaM suhapariNAmu tti sammattaM // 898 // 4aa kiM ca-takavihUNo vijjo lakkhaNahINo ya paMDio loe / bhAvavihUNo dhammo tiNNi vi garuI viDaMbaNayA // 899 // hai neraiyatiriyanarasuradukkhiyasuhiyANa aMdhabahirANa / savANaM sAmaNNo pAvaharo bhAvaNAdhammo // 900 // // 59 // avi ya-suhabhAvasahiyaniyameNa pAlieNa tume vi puvabhave / sAmaggI saMpattA esA sukulAiyA ihayaM // 901 // ACCESCARNGACASSOCCASICS AAAAAAA For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kiM bahuNA?-bhAvaNabhAviyacitto satto laMdhittu syldukkhaaii| dhamma suhaM ca sugaI ca lahai naravikkamanivuSa // 902 // tahAhi-iha bharahe kurudese bhUriharIbahusaIsahassajuyA / atthi jayaMtI amarAvaI pi nayarI jayaMti tti||903|| tattha ya rAyA riukaraDikaraDadalaNikapaccalo dhaNiyaM / guruyaparakkamabhavaNaM samatthi sIhuva narasIho // 904 // tassa ya duijacittaM va rAiNo paramapimmasabassaM / caMpayapallavahatthA caMpayamAlA mahAdevI // 905 // tIi samaM visayasuhaM nisevamANassa tassa naravaiNo / vaccai suheNa kAlo bahuo nayavikkamaparassa // 906 // aha aNNayA nisAe pacchimajAmammi suhavibuddhassa / keNA'vi mAgaheNaM gAhAjuyalaM imaM paDhiyaM // 907 // viddhiM vayaMtamasamaM guruvaMsaM khamapaiTThasuhamUlaM / kamaviddhaniddhaghaNapavapattasAhAsamAiNNaM // 908|| kajjabhare Aroviya puttaM purisassa sgunndhmmruii| jAva'ja vi na ya vattai tA katto nibuisuhAI? [juyalaM] // 909 // taM souM naranAho suyaciMtAgaruyasAyare pddio| picchasu mamaMtarAyassa vilasiyaM apaDIyAraM // 910 // jaM majjha aNegAsu vi visiThThalAyaNNarUvakaliyAsu / orohapaNaiNIsuM suyassa egassa vi na lAho // 11 // iya ciMtA saMtatto tatto kahamavi gamittu nisisesaM / lahu vihiyagosakicco rAyA atthANamuvaviTTho // 912 // AmaMtiya maMtiyaNaM suyaciMtAvaiyaraM kahiya tesiM / bhaNai nivo bho ! tumbhe kaheha kaha maha suo hohI? // 913 // to te bhaNaMti kammaM kattA taha vi hu uvaikkamo'vatthi / jaM paDai nahAu jalaM taha ceva ya bhUmikhAyAo // 914 // itthatthe kahavi jaNo puttasamuppattikAraNaM kuslo| devA-12 |''rAhaNaNhANAimUliyApANagAiyaM // 915 // eyammi kae kassai kaiyA vi hu hoi kjnissphttii| kassa vi ya puNo vihalaM 1 hriihii-ljjaa| 2 pala samartha / 3 prAptiprayatnopyasti / SACANCELCALCARBONESS For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 60 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pi hoi paDikUlakammavasA // 996 // tA deva ! duyaM kIrau patthuyakajjammi saMpai jtto| evaM pi jai na sijjhai kajjaM purisassa ko doso ? // 917 // paramamhamabhippAo iha saMpai pahu ! kuo vi saMpatto / niyaviNNANamahAguNavimhAviyasayalanayarijaNo // 928 // eso mahatpabhAvo ghorasivo nAmao mahAvaio / so pucchijjau patthuyapaoyaNe esa amha maI // 919|| to | raNNA ghorasivo sadAveUNa sAyaraM puTTho / bhayavaM ! katto tumme ihA''gayA patthiAya kahiM ? // 920 // sa bhaNai ihA''gao'haM saMpai siripavaghAu naranAha ! | gaMtavaM puNa jAlaMdharammi uttarapahe itto // 121 // puNaravi bhaNiyaM raNNA dasasu niyasattibilasiyaM kiMci / to teNa daMsiyAI thaMbhaNaAgiTTimAINi // 922 // rAyA bhaNai kimimehiM vAlakIlAvaNehiM kila amhaM / taM kuNasu kiM pi jeNaM suyalAbho hoi na bhayavaM ! // 923 // teNuttamimaM kittiyamittaM maha kiMtu maMtasiddhIe / hosu sahAo aha taM raNNA aMgIkayaM sahasA // 924 // to kinhacaudasidiNe khaggagahio kAvAlieNa niyo / patthuyakajjanimittaM patto bhIsaNamasANammi // 925 // Alihiya maMDalaM so sakalIkaraNaM vihANao kAuM / niyamataM ghora sivo thirAsaNo javiumAraddho / / 926 // bhaNioya niyo teNaM hatthasayAo pareNa ciTTha tumaM / karavAla karo mA esa sabahA taM avAhario // 927 // rAyA taheva rahio kAlavilaMbaM mahaMtamAkalio / saNiyaM tappiTThIe samAgao suNai se jAvaM // 928 // huMphuDusAhu tti huNAmi naravaI iya nisAmiDaM raNNA / so hakio durappA re re puriso havasu ihi // 929 // tatto sa kUracitto kAvAlI kovajalaNapajjalio / viSphuriyataralajamajIhasacchahaM kattiyaM kuDilaM // 930 // kAUNa dAhiNakare nivbhaMchai bhiuDibhImabhAlayalo / re re taM rAyA'hama ! kuNasu sudihaM maNuyaloyaM // 131 // tatto payaDaparakkamapadaMDa bhuyadaMDa paharaNarauddA / jujjheNa saMpalaggA te kAvAliyamahIvAlA For Private and Personal Use Only vijayakumArasarUva pparUvaga nAma aTTha muddeso / // 60 //
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir // 932 // duNNi vi vaggaMti ghaNaM duNNi vi paharaMti payaDiyapahAvA / duNNi vi rosA'ruNanayaNavayaNavikkhevaduppikkhA // 933 // hai aha so khaNaMtareNaM niddynrviphaarjjrio| mucchAnimIliyaccho paDio dharaNIi kAvAlI // 934 // itthaMtarammi vipphu-16 riyataNupahApaDalapayaDiyadiyaMtA / cavalataracaraNaruNaruNiraneurA''rAvaramaNIyA // 935 // vilasaMtavivihabhUsaNavibhUsiyA'sesa-17 diggahA'vayavA / ThAUNaM nivapurao bhaNiuM devI samADhattA // 936 // narasiMhanariMda! tae bhaI vihiyaM jamesa kAvalI / khattiyakulakhayakaro jiNio jagaDiajagajaNoho // 937 // to tuTThA tujjha ahaM mahappabhAveNa tuha suo hohii| vikkamasAro ThAvarakeusumiNasUhayaguNakarDappo // 138 // evaM hou tti bhaNitu bhaNai bhUvo vaI vi kiha esa / khattiyakhayasaMjaNao bhnnio| bhavaITa kahasu imaM? // 139 // tI uttamimo poaNapuresaro vIraseNanAmaniyo / raNamallariuniveNaM rajjAo bhaMsio naTTho| // 940 // puhaIparivbhamaMto pae pae paribhavaM lahaMto so| niyajIviyaniviNNo bhairavapaDaNaM samAraddho // 942 // kahavi mahAkAleNaM jogAyarieNa vArio mrnnaa| teNaM ceva ya diNNaM taha kAvAliyavayamimassa // 942 // tailukkavijayamaMto diNNo guruNA maraMtaeNa tahA / taha attaranaravaisaeNa jAvo samAiTTho // 943 // jahaNeNa kaliMgAisu bahuyA lakkhaNajuyA nivAI hnniyaa| devIi tIi savaM narasIhanivassa taha kahiyaM // 944 // iyakAvAliyavaiyaramAyaNNiya devayAi parikahiyaM / rAyA | suyalAbhapahimANaso aha gao sagihe // 945 // ArUDho jA sijaM caMpayamAlA ahA''gayA tattha / jaMpai sanammavayaNaMThA aho! hu suhio jaNo suyai // 946 // puDhe raNNA suMdari! visesao saMpayaM kimAgamaNaM / avaraM ca kiMpi hu pie! harisisudaMsa0 11 te , 'jhuNajhuNira' ityapi paatthH| 2 jagaDiya0 kdrthit| 3 kaDappa0 kaTapra-samUha iti / 4 vratI api / MOREGAOREGALSACREASURGEST For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNAcariyammi // 61 // SASHURSEENCE yahiyayava dIsihisi? // 947 // tAhe payaDiyaviNayA joDiyakarasaMpuDA bhaNai devI / AgamaNakajameyaM paha! avahiyamANaso vijayakusuNasu // 948 // aja mae rayaNIe samussio srlvNsvikkhaao| vilasaMtajayapaDAo klkiNkinnishsvnnsuho||949|| mArasarUva. sayalajaNANaMdayaro mhllsohilldsnnmhgyo|dhmmnihii paramadhao tumaM va sumiNammi saccavio // 950 // tAhe suhasumiNa-3 pparUvagasamunbhavaMtaromaMcakaMcuiyataNuNA / bhaNiyaM raNNA suMdari! suhajaNao sumiNao esa // 951 // amha kulakeubhUyaM puttaM pasavi-16 | nAma aduhisi suMdari! navaNhaM / mAsANamuvariajhuTThamANarAIdiyANaM ca // 952 // so vi caujalahipajaMtamahimahilAi nAyago hohii| muddeso| dubaarvirikrikuNbhdlnnkhrnhrpNcmuho||953|| sA vi hu souM piyavayaNamerisaM bhattuNo maNodaiyaM / harisA''UriyahiyayA 8 baMdhai vatthe sumiNagaMThiM // 954 // jaha naravaiNA taha suviNapADhaehi vi viyArie sumiNe / caMpayamAlA paritudvamANasA gabbhamubahai ||955||gbbhppbhiiidivsaao bahamANammi taiyamAsammi / ciMtai caMpayamAlA devI dohlygunnvso||156|| vivihehi payArehiM jai pUyaM AyarAmi devANaM / ANaMdiyamaNavittI karemi bhattiM guruyaNassa // 957 // viyarAmi vivihasuhabhakkhabhojavatthAiehi vatthUhiM / dINAINamahaM jai dANaM anivAriyappasaraM // 958 // savaNA'mayasarisAI pariNAmasuhAi nighuikraaii| nisuNemi gurusayAsammi jai ahaM dhammasatthAI // 959 // tatto maNorahanbhahiyavittaviyaraNaguNappayAreNaM / raNNA dohalae pUriyammi paDipuNNadiyahesu // 960 // paNayajaNamaNaviyappiyapasatyasaMpayasamappaNappavaNaM / kappamahIruhabhUmiba kappapAyavamaNappaguNaM // 961 // caMpayamAlA pasavai puttaM puNNappabhAvao rnno| niyataNukatikaDappappabhAvapajjoiyadiyaMtaM // 962 // // 61 // 1 tdaa| SASSASSAX*XALASANAYSA For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R-55-564-58 tatto harisavisaMThulagaivasaparisiDhilavasaNadhammillA / orohadAsaceDI vaddhAvai vasumaInAhaM // 963 // saMpai baddhAvijasi naranAha ! tuma jaeNa vijaeNa / jeNa pasUyA puttaM caMpayamAlA mahAdevI // 964 // to raNNA dAsittaM avaNe tIi daasceddiie| diNNaM ca pAriosiyadANaM suyajammatuTTeNaM // 965 // ANattA nAyarayA jahAvibhUIi nayarimajjhammi / kAravaha mahA|''NAe suyajammamahAmahaM sigdhaM // 966 // tehiM vi tahatti paDivajiUNa nissesanayarimajjhammi / veddhAvaNayaM vihiNA kAraviyaM taM ca erisayaM // 967 // viraijjamANatoraNavaMdaNamAlaM duvAradesesu / ThAvijamANacaMdaNacacciyamuhapuNNakalasajuyaM // 968 // ubbhIyamANanavaraMgavasaNaparihANajUvamusalasayaM / paDhamANacavalataracaTTabhaTTasUmAjhyAiNNaM // 969 // pavisaMta'kkhaya vattaM viddhAjaNakijjamANasuyarakkhaM / naccaMtavAravilayaM gijaMtasumaMgalaravarlDa // 970 // iya garuyavibhUIe vaddhAvaNayaM nariMdacaMdA deNa / ANaMdiyapaurajaNaM kAraviyaM puttajammammi // 971 // aha nAmakaraNadivasammi sohaNe tihimuhuttakaraNammi / bhoyAviUNa nIsesapariyaNaM bhoyaNavihIe // 972 // sammANiUNa varavattharayaNaasaNappayANao sammaM / puhaivaI sappaNayaM sarva pi hu 4ApurapahANajaNaM // 973 // kulaviddhanArinivaheNa matthae akkhayakhivaNapuvaM / naravikkamu tti nAmaM suyassa kAravai kAlaNNU // 974 // saMjAo ya kameNaM vahRto aTThavarisio kumro| suhasiyapaMcamIguruvArapussanakkhattakaraNesu // 975 // uvaNio lehAyariyassa pAyamUlammi guruvibhuuiie| sammANiya sasiNehaM kalAguruM gruybhttiie||976|| niyapaNNAiguNeNaM jaNayapayattAu tivmbhiyogaa| lehAyariyassa gao kalANa sabANa so pAraM // 977 // lehammi laddhalakkho ahiyaM priniddiodhnnue| cahA vidyaarthii| For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNAgaMdhacakalAkusalo pattacchijjammi pattaTTho // 978 // naranAriturayagayarahapuravaraparamatthalakkhaNavihiNNU / gaMdhagayajuttiniuNo| vijayakucariyammicauramaI cittakammammi // 979 // loyabavahAraviU maMtapaogesu nAyaparamattho / paracittagahaNadakkho visArao saddasatthesumArasarUva 18 // 980 // sA nasthi kalA taM natthi kouyaM taM ca natthi viNNANaM / jattha na so pattaTTho visesao mallajuddhammi // 981 // ahApU ppruuvg|| 62 // aNNayA ya pikkhaNayagIyavakkhittarAyaatthANe / nivapAsasuhAsINe suhae naravikamakumAre // 982 // karakaliyasuvaNNapa-18nAma attttraayNdddNddduddhrisbhaasursriiro| AgaMtUNaM viSNavai saviNayaM nivapaDIhAro // 983 // harisaurasAmiNo deva ! devaseNassA muddeso| dAradesammi / ciTThai dUo devassa desaNaM mahai kiM kajaM? // 984 // sigdhaM bhadda! pavesasu tamii niutte niveNa sa pvidro| kayasamuciyapaDivattI evaM viNNaviumADhatto // 985 // saMti pahu ! majjha pahuNo aisayabhUyANi duNi rayaNAI / niyarUvova-14 hasiyatiyasasuMdarI kaNNagA egA // 986 / / avaro ya rAyamallo paDibhaDakamalANa kAlamehuva / nAmeNa kamalameho viNiji-1 yA'sesamallagaNo // 987 // tattha'paNayA kayAI suhAsaNatthassa raayatthaanne| sabAlaMkAramaNoharaMgiyA niyyjnnnniie||988|| piupAyapaNamaNatthaM paTTaviyA puvavaNiyA kaNNA / ucchaMgammi niviTThA paloiyA tayaNu piunnaa'vi||989||vrciNtnntthmesaa maNNe paumAvaIi devIe / paTTaviyA maha pAse tA ko Nu imIi aNurUvo // 990 // hohii bhattA? bhuvaNe vi visarisANaM kae vi sNbNdhe| AjammaM gharavAso duhapAso hoi mihuNANaM // 991 // iya duhiyAvaraciMtaNajalahimahAvattasaMkaDe pddio| rAyA sabA'vatthAsa dahayarI hoi jeNa suyaa||19|| tatto raNgA sayameva pucchiyA tujha sIlamaha! vacche ! kerisagaNo kahijau // 22 // 1 kAMkSati / MSCRCRACARBOARCLEASEASEX SONG For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ruccA hiyayassa bhattAro? // 993 // kiM cAI ? kiM sUro? kiM vA viuso? kayaNNuo? suhao? | gaMdhabakalAkusalo? paro vayArI? dayAlU vA? // 994 // Isi ahomuhIe salajameII jaMpiyaM tAya ! / jo tuha royai to bhaNai bhUvaI na hu imaM bhavaM 15 // 995 // to bhaNai imA eso tuha mallo mahiyale apribhuuo| jippissai jeNa balI so maha bhattA kimavareNa ? // 996 // to nAyaM naravaiNA esA hu balANurAiNI bAlA / tA bhaI paramimiNA satve'vi parAjiyA valiNo // 997 // to taM visaNNa-15 cittaM daTTha bhaNiyaM pahANapurisehiM / ajavi deva! jayaMtIi asthi aparikkhio ego // 998 // narasIhasuo balaporisika-IN rasio rsaaynnpsiddho| naravikamavarakumaro so vi parikkhijjara nariMda! // 999 // sAmasthiUNa samma tayatthamahamittha pesio | sAmi! | to naravaiNA vayaNaM nirikkhiyaM niyayataNayassa // 1000 // teNA'vi paNamiUNaM bhaNiyaM devANubhAvo bhava / hohii sarva pesavaha tAya! maM tattha kiMbahuNA? // 1001 // to maMtiUNa sAmaMtamaMtinAyarajaNeNa saha raNNA / pesavio harisaure hido nrvikmkumaaro||1002|| ammogaiyAe niyamahattamo devaseNanaravaiNA / kumarassa pesio caDaMgareNa cauraMgabalakalio // 1003 // to garuyavibhUIe sohaNadivase pavesio nayare / naranAriniyaranayaNANa harisabharakArao kumaro // 1004 // sayaNAsaNavahuparivArasaMjuo dhavaladhayavaDasaNAho / kumarassa vAsaheuM samappio pavarapAsAo // 1005 // bIyammi diNe kumaro bhaNio raNNA maha'thi siilmii| nAmeNa kaNNagA sA pabhaNai jo kAlamehamimaM // 1006 // maha mallamapaDimalaM jiNissai hohii sa mamaM bhattA / saha kittijayapaDAyAhiM kumara! tA giNhasu tayaM ti // 1007 // aMgIkayammi kumareNa sajiyA 1ISat / 2 etayA / 3 ammo0 Azcarya-sUcako'vyayaH / 4 ADambareNa / sAmAnya For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir sudaMsaNA- nayaraparisare ramme / maMcAimaMcakaliyA vicchiNNA mallaraMgamahI // 1008 // sayalapuraloyasahie uvaviTTha devsennnrnaahe| siri-TU vijayakucariyammi kumara-kAlamehA ihamAgayA rNgbhuumiie||1009|| AvaddhaniviDakacchA sNjmiysinniddhkespbbhaaraa| duNNi vi nijuddhaniba-IN mArasarUva 15 DiyaporisA saahsikkrsaa||1010|| daddUNa kAlameho kumaraM saMhaNaNaduddharisadehaM / puNNakhayAo khippaM khuhio cittammi bali-15 ppruuvg||63|| o vi||101|| ciMtai ya esa raNo ballahajAmAuo mhoyssii| tA jayaparAjaesuM kuo vi maha natthi kAhANaM // 1012 // nAma aTThaiyabhayasaMbhamayasao phuTTa hiyayaM taDatti mallassa / kumarassa sAhuvAo saMjAo rNgmjjhmmi||1013|| tatto ya kalAnihiNo kaMThe| | muddeso| valasAliNo kumArassa / pakkhittA varamAlA kumarIe neharajjuba // 1014 // aNurUyo saMjogo vihiNA vihio samANameyANaM / jAo sAhukkAro aho ! sucariyaM ti jaNamajjhe // 1015 // tatto sohaNadivase pANiggahaNaM karAviyaM raNNA / maMgalagIyaraveNaM vajiravaratUranivaheNa // 1016 // paimaMgalameIe taha hayagayarahavarAiyaM diNNaM / raNNA jaha nayarajaNo sanco vidhuNAvio sIsaM // 1017 // aNNadiNe kumareNaM sapuraM pai patthio nivo bhaNai / vaccha! tae sIlamaIna dehachAyA va muttvaa||1018|| AmaMti bhaNiya kumaro cauraMgamahAbaleNa priyrio| sIlamaIi sameo viDheviyasasinimmalajasoho // 1019 // tatto piuNA dussahaviogatuTUMtanehapAseNa / sikkhaviyA sIlamaI sasurakulapatthiyA taiyA // 1020 // ammApiUNa vacche ! saguNe viguNe vi2 dhuvamavaJcammi / ko vi aubo neho teNa hiyatthaM bhaNAmi tumN||102shaanippNksuvnnnnsmujjlaa vi suisIlasorabhajuyA vi / keyaiphaDasaba suyA parovayArAya nimmaviyA // 1022 // tA vacche! tattha gayA suviNIyA hosu ssurvggss| aviNIo jalaNo // 3 // 1 dhnyvaadH| 2 viDhavi. arjita / MORECALCULARLS For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir SARAMCHANDRAKANNEL iva jaNai pavitto vi saMtAvaM // 1023 // niyanAmaaNusaraMtI sIlammi maI sayAvimA muyasu / sIlarayaNe viNaDhe na suMdaraM ubhahAyaloge vi // 1024 // niyabhattuNe karijjasu sayamAsaNaDhoyaNAiyaM kajaM / bhattAradevayAo nArIo jeNa esa suI // 1025 // paiNo'bhimae maNaNukUlakAriNI tassa puNa amittesu / vihiyA'vaNNA piyabhAsiNI ya sabammi parivAre // 1026 // sAsUsa surAINaM bhattA namirA naNaMdavaggammi / harisiyamaNA savattisu paibaMdhuyaNammi sasiNehA // 1027 // saMsAriyasukkhapivAsiyANa hAkulabAliyANa kila evaM / paiNo visae nicchiyamamaMtamUlaM vasIkaraNaM // 1828 // aNNaM ca-viNayabbhaMsasarUvaM gaI puNa sabahA pariccayasu / dhaNudaMDaM ciya viusA jeNaM sabaM psNsNti||1029|| rajasiripamuhesu vatthUsu bacche! taM mayaM pimA kuNasu / suyaNu! sasiba niruttaM jhijjhai samao suyaharo vi||1030||daannN pi jahAvisayaM sayA payahesu paNayavaggammi / gayasamayammi adANo kariva niMdijai jaNeNa // 1031 // iya sikkhaviUNa suyaM dUramaNuvaiya devaseNaniyo / balio vivaNNachAo sumaraMto tANa guNaniyaraM // 1032 // kumaro akhaMDapayANaehiM patto jyNtinyriie| dAnavajalayassa va sihiNo piuNo maggaM niyaMtassa // 1033 // jayakuMjaramArUDho sIlamaIe samaM sbhjaae| piuNo purIi sohaM dApicchaMto visai aha kumaro // 1034 // kumarassa daMsaNatthaM dosu vi pAsesu rAyamaggassa / haTTAlayadevaulabhavaNapAsAyasi haragao // 1035 // niyaniyakaje muttuM nisseso nyrnaarinrniyro| niccalacitto naranAhanaMdaNaM niyai nayaNasuhaM / / 1036 // jaMpai ya pahiTThamaNo saba pi hu hoi puNNavaMtANaM / jeNeso pattajaso sakalatto niyapuri patto // 1037 // iya paurapurajaNANaM bhitre| 2 nizcitam / 3 kSayati / For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijayaku sudaMsaNA- viyaDhavayaNANi vimhayakarANi / nisuNato naranArInayaNehiM tahA niijNto||1038|| vIijaMto vatthaMcalehiM naranAhamaMdiraM hai cariyammi18|visaha / ubbhiyatoraNamuttiyacaukkacayaciMcaiyameso // 1039 // paNao piuNo pAesu saviNayaM bhAriyAi saha kumro| mArasaruva dipiuNA vi paripAlasu rajadhuraM evamAiTTho // 1040 // mAyAe puNa paNao cirakAlaM jiyasu putta! iya bhaNio / sIlamaI pparUvaga puNa bhaNiyA akkhayavasthA bhavasu vacche! // 1041 // niyapAsAyasamIve pAsAyaM dei niyayakumarassa / bhogovanogaparivArasaM-18 nAma aDa4|juyaM saharisaM jaNao // 1042 // juvarajammi nivesai nAyarajaNasaMmaeNa taM kumaraM / iya so tattatthaviU niyajaNayapasAyadulla-15 muddeso| lio // 1043 // paMcavihe kAmaguNe bhuMjato bhAriyAi saha kumro| dogaMduguba devo gayaM pi kAlaM na yANei // 1044 // aha aNNayA ya naranivahabhUsaNaM kusumaseharakumAraM / pasavai pasatthadivase sIlamaI sumiNasuguNahUM // 1045 // vIyaM kameNa |sirivijayaseharaM vijayakArayaM piunno| taNayadurga pi hu piuNo niccaM pi piyAmahassa piyaM // 1046 // aha kaiyA vi hu mayasamayaparavaso bhggnibbhraa''laanno|paaddiymiNttho niddaliyaniviDanigaDo nyriimjjhe||1047||bhNjNto bhavaNavayaM moDato viyaDaviDavisaMghAyaM / pADito pAsAe mAraMto mANavasamUha // 1048 // nararAyapaTTahatthI paribhamai niraggalo apddiyaaro|taahe purIi majjhe jAyaM asamaMjasaM sahasA // 1049 // tatto bhaNiyaM raNNA karirayaNamimaM phaarmkrito| giNhau ko vi jassa'tthi porisaM suNiumiya suhaDA // 1050 // sace pi hu saNNaddhA paramego vi hu jamaM va taM hatithaM / na samattho kAu vase bahubuddhIsattijutto vi // 1051 // bhamireNa purIi tao katthavi gurugabbhabhAraasahaMgI / egA bAlA bAleNa teNa pattA plaayNtii||1052|| // 64 // viSaGga vidgdh-nipunn| 2 ubhiya0 azcita / 2 ciMcava0 maMDita / For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir Uneaasa L RAHABHARLAawiminaaman dahA bhAya! tAya! hA piya! hA puhaIrAya! raaycrmaannaa!| tAyaha tAyaha eyAo duTThakariNo jamAuba // 1053 // hA! hA! katthai kiM koi bIratilao imammi mahivalae / jo moyAvai maraNAra maMimAo mhaastto?||1054|| iya vilaviMti karuNassareNa bhayaveviraMgitaralaJchi / paJcAsaNNIya maraNamerisaM taM tao bAlaM // 1055 // pAsiumapArayaMto kumaro karuNAparuba so | sahasA / hakaMto karirAyaM duko kariNo samIvammi // 1056 // to vAriMtassa vi pariyaNassa nissesanAyarajaNassa / siddho va hatthikhaMdhe bhayarahio caDai cavalagaI // 1057 // tatto aMkuso aMkusu tti kumarassa vaahrNtss|maareuN pAraddho taM nAriM| / mattamAyaMgo // 1058 // tatto kumaro karuNAi tIi vimhriyraayaaeso| pahaNai kuMbhayaDe tikkhakhaggadheNUi karinAhaM| // 1059|| tAhe hatthI so tAriso vi gaaddhpphaarjjjrio| niggayaruhirapavAho taha ceva aceyaNuva tthio||1060|| dihro jaNeNa churiyappahArakuMbhayaDagaliyaruhirajalo / vijhU va galiyanijjharaNanIraparidhoyadhAuraso // 1061 // gayaNAbhoaba aNu-17 rittsNjhaannuraaysNvlio| rehai hatthI kumarappahArapagalaMtaruhiroho // 1062 // viSphuriyavijuvalayA'vaNaddhapaNavaNNasakakopAyaMDo / navajalaharuva rehai karirAo ruhirasaMchaNNo // 1063 // to uyariuM kumaro gaiMdakhaMdhAo suddhapariNAmo / ukkhivitraM jAtaM bAlaM muMcai niruvaddave ThANe // 1064 // aha kumrpuvbhvsnnnnibddhdaarunnkukmmbhrvso| pariperio nariMdo sahasA karivaiyaraM souM // 1065 // suyavacchalo vi guNalAlaso vi aiNehanibbharamaNo vi / dhaNiyaM kuddho duddharisabhiuDibhAsuriyabhAlayalo // 1066 // phuriyA'harabhayajaNao guMjA'ruNavayaNanayaNaduppiccho / ghayasittuba huyavaho kumaraM pai jaMpiuM laggo 1 khangadheNu0 hrii| 2 avaNaddha AcchAdita / AGALMCIENCROSSESCSCRICANCIES PASACRORECAUSCLASARSA For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 65 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1067 // re re kulaphaMsaNa ! pAvakamma ! guruvayaNalaMghaNa ! durappa ! avasara diTThapahAo maha jIviyamahakarikaryaMta ! // 1068 // iya dussaha piyaparibhavahuyavahajAlApalittasabaMgo / niyaniddhaloyavirahaM acayaMto ciMtiuM laggo // 1069 // kimahaM iheba ThAuM jaNayaM viNaNa aNuNae ahavA / guruvayaNalaMghaNeNaM na juttamiha majjha ThAuM pi // 1070 // to kAuM daDhacittaM egAgI nismarAmi gehAo / aNNaM ca paribhavamimaM soDhuM na vaemi jaM bhaNiyaM // 1071 || gayaNammi nirAlaMbaNamavi parisakaMti sAhasikkarasA / mANaMsiNo na maNayaM pi mANabhaMgaM parisahaMti // 1072 || bhIsaNamasANapajjaliya huyavahaM matthayammi sAhasiyA / muggala - bhAraM dhAriti mANabhaMgaM na mANadhaNA // 1073 || avi kAlakUDabhakkhaNamamuhaM suhamAyaraMti piyamANA / na uNo muyaMti maraNe vi mANamANikkadhaNamaNahaM // 1074 || avi samaramaraNamavi desagamaNamavi baMdhumuyaNamicchati / mANadhaNA na uNo niddhabaMdhujaNiyaM parAbhavaNaM // 1075 // iya ciMtiUNa kumaro pariyaNamAbhAsiUNa sappaNayaM / sammANiUNa samuciyamAbharaNAIhiM taM bhAi // 1076 // bho ! bho ! jaNayA''NAe gaMtavaM tA mae videsammi / samayammi puNo tumbhe puNaravi saMbhAlaissAmi // 1077 // te vi hu vioyapasariyavAhajalA''ullaloyaNA jAyA / piyavayaNapubamA bhAsiUNa dhIreNa dhIraviyA // 1078 // sIlamaI puNa bhaNiyA pie! tumaM jAhi jaNaya gehammi / tAyamaNuyattamANo gamissamahayaM videsammi // 1079 // taM soUNaM dussahaviogahabhArabhAriyasarIrA / bAhajalA''UriyanayaNasaMpuDA roiDaM laggA // 1080 // kiM ruyasi pie ! AvaMti AvayAo bhave vasaM tANaM / jIvANamao suMdari ! viveiNo huMti dhIramaNA // 1081|| tI uttaM maNavallaha ! dhIramaNA vi hu ruyAmi jamayaMDe / maM / // 65 // 1 phaMsaNa0 vidhvaMsaka / 2 mANika0 ranavizeSa | For Private and Personal Use Only | vijayaku mArasarUva pparUvaganAma aDDa muddeso /
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir muttuM vayasi tumaM taM maha gurudukkhamaNNaM ca // 1082 // sAmi! tumaM sikkhavio jai sumarasi tAyasaMtiyaM vayaNaM / ikkacciya maha dhUyA chAyaba tae na muttavA // 1083 // teNuttaM sabamahaM sarAmi suMdari! paraM tumaM mgge| kahamahiyAsasi suhalAliyA'si sIyAssyavAiduhaM // 1084 // sA bhaNai visamamaggo vi maha gharaM kANaNaM va kNtaarN| bhikkhA vi suhA sIyA''yavAi na duhakara majjha // 1085 // jattha tumaM maha pAse kiM maha jaNaeNa? kiM ca sasureNa? / maNanibuimeva suhaM sAmi! sayaNA pasaMsaMti // 1086 // jaha evaM samadukkhA tA pauNA hosu jeNa vccaamo| saMpayameva payANaM kijai kira kiM viyppennN?||1087|| evaM so sakalatto sisusuyajuyalo suhelidulllio| egAgI payacArI payatthio sAhasasahAo // 1088 // kattha tayaM sasurasuhaM ? jaNayapasAyAo kattha te bhogaa?| ikkaMpayacciya naTThA aho! hu vihivilasiyamapuvaM // 1089 // iya so mANikadhaNo duhamamuNaMto abhiNNamuharAo / vaccai visAyarahio pasaNNacitto ya bhaNiyaM ca // 1090 // vasaNe visAyarahiyA saMpattIe aNuttarA Na haMti / maraNe vi aNudhiggA sAhasasArA ya sppurisaa||109|| aha harirahiyava guhA surAyarahiyA ya rAyahANiva / cAyarahiyava lacchI muNimAlA pasamavilayaba // 1092 / / kumararahiyA jayaMtI na virAyai sesaguNasamaggA vi| ahavA'vaNIyapayAvA kaha sohaM lahai hAralayA? // 109 // paJcAgayapaDibaMdho pacchAyAvA'naleNa taviyataNU / rAyA visaNNavayaNo viNNattomaMtivaggeNa ||1094||dev! kimeyamayaMDammi vajadaMDappahArasamamasuhaM / taNumaNasaMtAvakaraM kumAraparibhavaNamAvaDiyaM? // 1095 // juttama'juttaM jANaMti devapAyA paraM vayaM bhaNimo / aviyANiyamamhehiM na saMgayaM sAmiNA vihiyaM // 1096 // tilatusamittaM pi hu 1 sukhakelidurlalitaH-AnandavyasanI ityrthH| 2 yugapadeva / For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- kajamaNNayA'Ne kahiMti nivpaayaa| maMdaragiriguruyaM pi hu eyaM nAyaM na amhehiM // 1097 // kahamavi karayalacaDio paDio vijayakucariyammi | ciMtAmaNI jahA dulaho / taha deva ! kumararayaNaM pAvissAmo kahamahaNNA? // 1098 // uddAliyanihirayaNA hiyasabassA paNaDha-181 mArasarUva paritANA / nibhaggaseharA sAmi! kiM karemo? kahiM jAmo? // 1099 / / iya dINamaMtivayaNeNa caliyasuyasallamallio raayaa| pparUvaga lallakkamukkapukko dhasatti paDio dharaNivIDhe // 1100 // sisirovayArakaraNeNa pAvio ceyaNaM pariyaNeNa / palavai rAyA sallaM nAma aTThadavAliMto sayalaloyassa // 1101 // hA vihiyaviNaya hA guruyapaNaya! hA diNNakaNaya! paNayANaM / hA vihavadhaNaya! hA niddhaja-18 muddeso| *Naya! hA jaNiyaraNaraNaya! // 1102 // vaccha! gayarAyacaDiyaM surakarimArUDhamamaranAhaM va / vibuhajaNANaMdayaraM taM dacchihAmi ka- bhaiyA'haM // 1103 // hA vaccha ! viusaguTThI vi tujjha virahamni jhUrai sudukkhaM / hA putta! tujjha virahe rAyatthANaM pi duhajaNayaM // 1104 // sarabhasamAgacchaMtaM picchissaM vaccha! kattha patthAve / maha pAyapaNamaNatthaM viyasiyamuhakamalanayaNajuyaM // 1105 // aMka- sammiya nivisissaM agyAissaM sirammi sNtuho| addhAsaNeNa kaiyA nivesaissAmi vaccha ! tumaM? // 1106 // hA vaccha! puravarIyaM | paramapamoyappayA vi peyavaNaM / tai pavasiyammi jAyA udheyakarI bhayaM jaNai // 1107 // evaM aparikkhiyakArayassa nibbuDiyassa dAmaha jIhA / sayakhaMDA kiM na gayA kumaraM kaDuyaM bhaNaMtassa // 1108 // caMpayamAlA vi tayA parisiDhiliyadehabaMdhaNA dhaNiyaM / suyasoavihuriyaMgI vilavai vivihappayAreNa // 1109 // hA! majjha maMdabhaggAi kaha Nu jIviyasamo vijaNaeNa / vihivasageNa // 66 // akamhA tumamii nibacchio vaccha !? // 1110 // tumamavi vacche ! sIlamai ! bAlasuyajuyalasaMjuA kahaNu / payacAreNaM 1 asmAkam / 2 llk-bhykr| 3 janitItsukya ! / For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir gacchasi kaiyA vi adiTThaduhalesA? // 1111 // iya asamaMjasavayaNANi palavamANANi tANi piyarANi / saMThAviyANi kaha kahamavi maMtivaggeNa mahuragirA // 1112 // so vihu kumaro vaccai sisusuyajuyakaliyasIlamaikalio / amarisavihuriyahiyao akhaMDiyapayapayANehiM // 111 // gacchaMto saMpatto koddiisrvnniysysmaainnnne| daMsaNapurammi velAulammi dhaNakaNa yapaurammi // 1114 // tattha paricayavirahAo kimavi gehAiyaM ayANato / pavisai pATalayA'bhihamAlAyArassa gehammi M // 1115 // soUNaM pADalao pagaibhaddao dutthie dayAlU y| saguNappio pasaMto parokyArikarasio ya // 1116 // bhaNiyaM hIca teNa ciTThasu maha gehe hoi kammavasagANaM / visamo dasAvibhAgo jiyANa ko vimhao bhadda ! ? // 1117 // 1 jao-caMdassa khao nahu tArayANa riddhI vi tassa na hu tANaM / guruyANa caDaNapaDaNaM iyarA puNa niccpddiytti||1118|| ciTuMti tattha maNayaM suheNa paramAsi daviNajAyaM jaM / AbharaNAI kAleNa bhakkhiyaM to visaNNAI // 1119 // pAilaeNaM bhaNiyaM vavasAyavivajjiyANa kiM divo| katto muhammi pADai ? tA kiM pi kareha vavasAyaM // 1120 // kumareNuttaM bho bhadda ! bhaNasu jaM kiM pi kiccamamhANaM / teNA'vi bhaNiyamucciNihi mjjhmlegdesaao||1122|| pupphANi kuNaha vikkayamevaM nibahaha nibiyappeNaM / juttamimaM ti kumAro kuNai tayaM ciMtiUNa imaM // 1122 // jaha jaha vAei vihI navanavabhaMgehi niTTharaM pddhN| dhIrA pasaNNavayaNA nacaMti tahA tahA ceva // 1123 // tappabhii kalAkusalattaNeNa kumaro vicittmaalaao| guMthai sIla amarisa. amrss-ashissnnutaa| 2 majhayA bhArAma / surdasa012 For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir SCREES sudaMsaNA-1 maI puNa tAo vikkiNai rAyapahe // 1124 // payaIi nidhiyArA jaNai viyAre jaNANa paramesA / sisiro vi sayaM tavaNo vijayakucariyammitiloyamavi tAvae sayayaM // 1125 // mArasarUvadrA bhaNiyaM ca-muddhANa nAma hiyayAI haraMti hata:, nevasthapatthaNaguNeNa niyaMviNIo / cheyA puNo payaicaMgimarAjaNija-17 ppruuvg||67|| dakkhAraso na mahurijai sakkarAe // 1126 // [vasaMtatilakA] aha aNNadiNe dIvaMtarAo patteNa poyavaNieNa / divA ya nAma aTThadehileNaM tao ya sA mayaNavasageNaM // 1127 // bhaNiyA tuha pupphANaM vicchittI kA vi suMdari ! auvA / tA maha imANi muddeso| savANi suyaNu! mulleNa deyANi // 1128 // aNNattha na gaMtavaM katthai so dei samahiyaM mulaM / sA vi hu dhaNalobheNaM paidiyaha dei tasseva // 1129 // aha aNNayA ya bhaNiyA sIlamaI teNa pAvakammeNa / mayaNAureNa sIlammi niccalA hariukAmeNa // 1130 // jai ehi jANavatte maha'ttaNae to bahUNa pupphANa / sigdhaM pi vikkao hoi sA'vi tastheva saMpattA // 1131 // hatIe suddhasahAvAi jANavatte muNAlavillahalA / pakkhittA bAhulayA pupphANa samappaNanimittaM // 1132 // aiduTThasahAveNaM caDhAviyA teNa jANavattammi / saMvariyA naMgarayA sahasA tADAvio ya siddho||1133|| cAleUNa aballAI pilliyaM pANimmi taM vahaNaM / AyaNNA''yaDiyacAvamukavANuggavegeNaM // 1134 // pattaM pabhUyajoyaNapamANamANammi jalahimajjhammi / itto ya gihe da kumaro piyAi maggaM ploei||1135|| jAva na pattA tAhe gavesiyA teNa tattha sbtth| aniyaMteNaM kahio mAlAgArassa vuttaMto // 1136 // teNa vi caukkacaccaraThANesu gavesiyA payatteNa / tatto ya nayarabAhiM nirUviyA jAva na hu diTThA // 1137 // tAhe| 1 svkiiye| 2 viDahala0 komala / 3 naukAkhepaneke upkrnnvishess| 4 AyaDiyA AkRSTa / CROSAGARLSALCASEASESAR For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAulaeNaM bhaNio kumaro naIi parakUle / bhadda ! gavesasu gaMtuM kaiyA vi hu hoi tattheva // 1138 // te vihu jaNaNIvirahe piupAsaM puttayA na muMcati / to tehiM sahio ciya gavesaNatthaM naIi gao // 1139 // saMThAviUNamegaM bIyaM ne naIi prkuule| jAvA''gacchai paDhamA''nayaNatthaM tAva asuhava sA // 1140 // sahasacciya nainIraM vahiM pattaM tao avasapAo / payapUreNa naIe kumaro buDi mAtto // 1141 || bhaviyadyayAi pattaM kiM pi hu kaTThAiyaM naimajjhe / taNNissAe patto kittiyamittammi bhUbhAge // 1142 // uttariUNa tahAvihataruchAyaM pAviDaM samuvaviTTho / ciMtai visaNNahiyao vihivilasiyamappaNo asuhaM // 1143 // piccha epaizciya maha vihiNo vAmayA hayA''sassa / jaM ciMtiuMna sakkA na yA vi kahiu~ na vA sahijaM // 1144 // bhaNiyaM ca - ciMtijjai jaM na maNe juttiviyAreNa jujjai na jaM ca / taM pi hayAso eso suhamasuhaM vA vihI kuNai // 2145 // tahA -- khaNadaMsiyasurasirivittharAI khaNasuNNaThANasarisAI / eyAI tAI kammiMdiyAliNo jIva ! laliyAI // 1146 // jaNayajaNaNIviogo piyAi biraho suyANa vicchoho / bhUyavalidha kuTuMbaM disodisiM liyaM vihiNA // 1147 // na tahA jaNaNIjaNayA na tahA maha bhAriyA dahai hiyayaM / jaha vAlA vaNamajjhe mukkA duhadAyagA ahiyaM // 1148 // tA kiM karemi saMpai ? kiM vA saraNaM jaNaM pavajjAmi ? / visamavisaMThulaciTThiya ? 'haM vihi ! vaccAmi bhaNa kattha ? || 1949 // ahavA garuyANaM pi hu jAyai vasaNaM vihimmi vivarIe / kiM ? kira amhArisANa viusA bhAMti jao // 1150 // alaGkAraH zaMkAkaranarakapAlaM parijano, vizIrNAgo bhRMgI vasu ca vRSa eko bahuvayAH / avastheyaM sthANorapi bhavati sarvA 1] asvAdhInapAdaH / 2 yugapadeva 3 kSiptam / For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi / / 68 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maragurorvidhau vatre mUrdhni sthitavati vayaM ke punaramI [ zikhariNI ] // 1151 // tA maha viveyakaliyassa juttametraM na soiuM NUNaM / iya jA saMThavai maNaM kAuM dhIrattaNaM kumaro // / 1152 // tA jayavadvaNanayarassa sAmio kittivammanaranAho / sUlAikayA''yaM keNamuvarao kevalamaputto // 1153 // tatto tappayasamuciyasavvattamapurisarayaNanANatthaM / ahivAsiyANi maMtIhi paMcadivANi vihiputraM // 11954 || hatthI turaMo caimarA kaleso chattaM ca tANi puramajjhe / bhamiDaM caukkacaccaratigAiThANesu savatto // 1155 // aNiyaMtANi purAo vAhiM nIhariya tANi pattANi / jatthaDacchara naravikamakumaro taruNo talammi Thio // 1156 // paDhamaM ciya girigaruyaM ghororukaraM kariM nievi imo / ciMtai vaNahatthI ko bi esa tA kuNau jamabhimayaM // 1157 // evaM na tAva karirAyamAgayaM saMpayaM damissAmi / sikkhAvio vi jamhA maraNaM maha virahiyassa varaM // 11958 // jao - virahAo varaM maraNaM viraho dUmai niraMtaraM dehaM / tA seyaM maraNaM ciya jeNa samappaMti dukkhAI // 1159 // maraNammi nicchiyamaI kumaro taM jAva niei gayarAyaM / saMtaM lIlAyaMtaM jaMbhAyaMtaM ca somamuhaM // 1160 // tA takkhaNeNa turayaM chattAiyaM ca pAsiuM kumaro / ciMtai maNammi kAraNamiha kiMpi na esa vaNahatthI // 1161 // suMDAdaMDaThieNaM nimmalajalabhariyapuNNakalaseNaM / amaeNa va so sitto gaeNa virahaggitattataNU // 1162 // tipayAhiNiya kumAraM galagajjiyajala hi gahiragajjIe / ukkhiviUNa kareNa sabaMdhamArovio kumaro // 1163 || kAuM payAhiNatiyaM turao romaMcakaMcuiyagatto / harisiyahiyao hiMsai pikkhato kumaramuhakamalaM ||1164|| harahAsahAradhavalaM kumarassa sirammi saMThiyaM chattaM / biMbaM va somayAe vijieNaM pesiyaM sasiNA | 1165 // sasisaMkhakuMdadhavalaM cAmarajuyalaM sayaMpi se DhaliyaM / jasakittipuMjajuyalaM va sahai pAsesu kumarassa For Private and Personal Use Only vijayaku mArasarUva pparUvaga nAma aTTha muddeso / // 68 //
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir F // 1166 // ahiNavajalaharasAmalasamuccakarirAyasaMThio kumro| sohai siMhakisoruva viNjhgirimtthyaaruuddho||1167|| maMcAi maMcakalie pure paviTTho imo vibhUIe / varavattharaiyaulloyaruiravicchittiramaNIe // 1168 // viraiyacaMdaNakalase maNaharatoraNavirAiyaduvAre / rAyabhavaNammi pavisai kayakouyamaMgalapavitto // 1169 // vilasiravAravilAsiNiviraiyamuttiyacaukkakamaNIe / siMhAsaNe nisIyai supasatthamuhuttasamayammi // 1170 // to samakAlapavajiranANAvihatUrabahiriyadiyaMtaM / puNaravi puraloeNaM vihio rajAbhiseo se // 1171 // maharivatthAlaMkArasArasobhaMtaviggahAvayavo / paNao asesasAmaMtamaMtinAyaragaNeNa imo // 1172 // paNayA paccaMtanivA sadhe vi hu tappayAvaguNavasao / aNukUlakammakalio puNaravi so saMpayAvario // 1173 // navaraM kiM pi na laggai citte se puttapiyayamAvirahe / salaMti tANi hiyae khaNe khaNe naTThasalaM va // 1174 // / jao-bhujau jaMvA taM vA parihijau suMdaraM va iyaraM vA / iTeNa jattha jogo taM ciya rajaM va saggo vA // 1175 // hA io ya-jiNasamayabhaNiyavihiNA viyaanniyaa'sessmysbbhaavo| chattIsasUriguNarayaNarohaNo ruddhmnnpsro||1176|| khaMtInivAsagehaM maMdavaguNabhaggamANabhaDavAo / ajavanijiyamAo muNttivlkhliylohkhlo||1177|| tavateyadittadeho sNjaimsNjmiykrnnypsro| saMcavasikayabhuvaNo soyasamujjalasamAyAro ||1178||aakiNcnnnnvibhuusiydeho baMbhavayaguhoNapavittataNU / suvisuddhdhmmdsbheyrynnsmlNkiysriiro||1179||dsnnmittenn vi bhviynivhnimmyicittsNtaavo| prmaa''lvnnsuhaarspvaahniveviyjnnhiyo||1180|| viharaMto saMpatto samaMtabhaddA'bhihANamuNivasaho / jayavaddhaNapurapari 1 mAlavaNa. saMbhASaNa-dezanA / 2 nimvaviya nirvApita / SALAAAAAAA For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijayaku sadasaNA-16sarabahirujjANe smosrio||1181|| soUNa tayA''gamaNaM bhattibharullasiyabahalaromaMcA / ke vi hu baMdaNavaDiyAi niggayA|8 cariyammi sUripAyANaM // 1182 // ke vi hu kouyavasao ke vi hu pattA parANuvittIe / saMsayavoccheyatthaM ca patthiyA tattha kei puNoda mArasarUva // 1183 // rAyA vi suNiya muNinAhavaiyaraM vihiypvrnevttho| piyaputtapiyAvuttaMtapucchaNatthaM samaNupatto // 1184 // namiU- ppruuvg||69|| Na nisaNNesuM uciyahANe visiTThaloesu / muNinAho navanIrayagajiyagaMbhIravANIe // 1185 / / pAraddho dhammakahaM kahilaM nAma aTThaH kAruNNapuNNamaNabhavaNo / bhaviyajaNabohaNatthaM suohinANA'isayakalio // 1186 // muddeso| taMjahA-khaNadiTThanaTThavihave khaNapariyaTTatavivihasuhadukkhe / khaNasaMjogavioge natthi suhaM kiM pi saMsAre // 1187 // jao-jIyaM jovaNalacchIpiyasaMjogAI jaMjiyANa piyaM / khaNabhaMgurassarUvaM saMsAre ittha taM satvaM // 1288 // kharapavaNapaNuNNakusaggalaggajalaviMdusaNNihaM jIyaM / taraNikarataviyatarukhuDiyakusumasarisaM ca tArupaNaM // 1189 // suraMrAyacAvalayasacchahAo lacchIo clsruuvaao| vijulayavilasiyasamA piyasaMjogA ya jIvANaM // 1190 // tamhA suranarasivasukkhakA rae sAsae jiNapaNIe / paramatthabaMdhave kuNaha ujjamaM suddhadhammammi // 1191 // iya muNivayaNaviNiggayavayaNaM soUNa amayakArasasarisaM / saMvegabhAviyamaNA jAyA save vi bhaviyajaNA // 1192 // rAyA vihu muNivaiNo nANAisayaM viyANiuM samma / | bhattibbharanivbharaMgo puNo vi taM namiya bhaNai imaM // 1193 // kahasu pasiUNa bhayavaM! puvabhave kiM mae kayaM dukayaM / jeNa imA maha jAyA virahAiviDaMbaNA bADhaM? // 1194 // bhaNai gurU suNasu nariMda! Isi kammaM pi dei kdduyphlN| vajjhai hasamA- // 69 // khuDiya0 khaMDita zruTita iti / 2 indradhanurlatAsamAnAH / CRECORRECECAURES RECORRESEASES For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir ECOMIC 4ANehiM chuTTijai na ruyamANehiM // 1195 // paradabaharaNaparadAraramaNappamuhAI gruypaavaaii| bhAveNa atibeNa vi kayAI tibaM phalaM diti // 1196 // tumae vi puSajamme aNAyareNaM pi mUDhahiyaeNaM / vihiyaM asuhaM kammaM jaha taha iNhiM nisAmeha // 1197 // | riucakkaakaMpAe caMpAe Asi somacaMdanivo / niyamaijiyasuramaMtI maisAro tassa varamaMtI // 1198 // sirisomacaM. 18daraNNo sImAlanivo vasaMtarAu tti / nihaNai desaM aitibalohapasaruva guNanivahaM // 1199 // avi taM niggahasatto kuo vi haitaM kAraNA na niggahai / to mahasamae maMtI nivajANAvaNathamiya bhaNai // 1200 // deva ! bahiM ujANe hayagayarahajoha juuhpriyrio| patto vasaMtarAo jaM jANasu kuNaha taM iNhiM ||1201||tN sou nivo sahasA samarabharullasiragaruyaucchAho / kaMpAviyariucakaM lahu tADAvei jayaDhakaM // 1202 // tassaddasavaNavasajhattimiliyaraNasajjapavalabalakalio / jA maMtijuo gayavaramArUDho naravaro calihI // 1203 // aivegAgamavasajAyapavalaussAsaruddhakaMTheNaM / egeNa pahANanareNa tAva baddhAvio maMtI // 1204 // cakkapurAhiva jayaseNarAyapAsammi rAyakajjeNaM / jo pahio kayakajjo so tuha putto ihaM ptto||1205|| vahutuvidANapurva pahANapurisaM visajiUNa tayaM / sucirA''gayavallahasuyamilaNatthaM pucchai nariMdaM ||1206||to tikkhaaNakkhakaDakkhieNa pabhaNio niveNa iya maMtI / raNajattAbhaMgakarassa tujha mA milau piyaputto // 1207 // arivijayaM kAuM lahu milasu suyassa tti bhaNiya so niio|rnnnnujaanne tattha ya vasaMtarAyaM na picchei ||1208||to kuvio Aha nivo vasaMtarAo kahiNNu bho maMti !? / so bhaNai deva ! vilasiraM vasaMtarAyaM puro niyaha // 1209 // 1 aNakkha. krodh| RECACANCER- R ORSCOREGANGANGA CARE For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie sudaMsaNA tathAhi-cUyagaiMdA gajati mattaparapuTThapuTusaddeNa / bahuvihatarukusumahayA hesaMte aliularaveNa // 1210 // kiMkillirahA rehati hai| vijykucriyaammdaapllvullsirstthsNdohaa| keyainiviDakuDaMgA johA mo(so)haMti snnnnddhaa||121|| iya maMtivayaNarayaNAiraMjio naravaI bhaNai31 mArasaruva sacivaM / sigdhaM suyassa miliya jiNiya ariM ija lahu ittha // 1212 // to tuTThamaNo maMtI puttassa milittu tattha gaMtUNaM / ppruuvg||70|| jiNi vasaMtarAyaM kameNa patto nie nayare // 1213 // aNNadiNe ujjANe gacchaMteNaM niveNa rUvavaI / nijUhaThiyA diTThA nAma aTThasulasA vasusiTThiNo bhajjA // 1214 // tIe ajjhuvavaNNo ujjANe kIliyaM khaNaM rAyA / kusumasarasabarasaravisarasalliyaMgo 31 muddeso| gihe patto // 1215 // to majjha riUhi samaM dANaggahaNAi asthi vavahAro / tuha iccAiasaccaM kiMci vi umbhAviuM dosaM // 1216 // giNhittu savasAraM vasusiDhipiyaM khavei orohe| siTTIdhaNanAsapiyAviraheNummattao jaao||1217||raayaa puNa sulasAe saddhiM saddhammakammavisuddhamaNo / paMcavihavisayasukkhaM mANai kAlaM kiyaMta pi // 1218 // aNNadiNe niyabhavaNe sattamabhUmIi mattavAraNae / jA ciTThai naranAho kIlaMto tIi sNjutto||1219|| tA dhUlidhUsaraMgo malamaliNataNU vimukkcihurbhro| daMDI khaMDanivasaNo trudlmaalaa''vilesriiro||1220|| gAyaMto naccaMto viNA nimittaM hsNtrovNto| asamaMjasavayaNAI kajamakaje vi jNpNto||1221||iy evaM puramajjhe hiMDato somcNdnrvinnaa| taha sulasAe sahasA diTTho ummattao ego // 1222 // bhaNiyaM ca tIi sAmiya! imamuvalakkhaha na va? tti to raNNA / vuttaM na muNemi tuma jai muNasi kahesu ko eso? // 122 // tIe bhaNiyaM tuTabhehi jassa hariyaM dhaNaM mae saddhiM / maha virahe vihavakhae so vasubhUI bhamai evaM // 1224 // // 7 // 1 parapura. parapuSTa-kokila / 2 kuiMga nikuJja / 3 Nitaha niyUha-gavAkSa / 4 adhyupapanna:-atyantAsakta ityarthaH / 5 Abila* vyApta / SROSCORESCOLORS-C46- For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CREDGESCREEKRICISCALEGALISALE iya souM tI uttaM tassa avatthaM ca picchiUga niyo| pacchANutAvatatto ciMtiumevaM samADhatto // 1225 / / sArayasasikaradha valaM kalaMkiyaM niyakulaM mae hddhii!| udbhUliyaM ca ghiddhI! akittidhUlIi bhuvaNayalaM // 1226 // diNNo hattho guNasaMcayassa sAmaliNIkayaM ca sayaNamuhaM / bhadaM dUreNa kayaM saNNihio vasaNasaMghAo // 1227 // pihiyaM sugaiduvAraM susajjio duggaIpurI maggo / NUNaM kuNaMtaeNaM paradhaNaparadAraharaNamiNaM ||1228||taa kassa muhaM daMsemi kassa sAhemi kiM ca kAhAmi ? / ubhayabhavakA viruddhakaro hohissaM kahamahamabhaggo // 1229 // iya ciMtiUNa rAyA palittagehaM va munu gihavAsaM / nikkhaMto lahu gaMtuM gunndhraa''yriypaasmmi||1230|| bhaviyavayAvaseNaM vijunivAeNa takkhaNeNa mo| uppaNNo sohamme tiyasavaro bhaavnnaavso||123|| bhuttUNa tattha suiraM uttamabhoe suraMgaNAhi samaM / cavio iha saMjAo tumaM si naravikkamanaresa! // 1232 // jaM puNa puci vihiyaM paradhaNaharaNAiyaM tae pAvaM / saMpai tassa phaleNaM jAyaM tuha erisaM dukkhaM // 1233 // iya souM puSabhave jAI sumarinu bhaNai naranAho / nAha! maha hohii kahaM erisakammANa khalu vigamo? // 1234 // bhaNai gurU bho naravara ! visesakammakkhae tavo heU / tattha vi vajjhatavAo abhiMtarao pahANatavo // 1235 // tattha vi ya pahANayaraM jhANaM ciya jiNavarehi niddiDha / ja teNa takkhaNeNaM khavai jio nikhilakammAI // 1236 // CI bhaNiyaM ca-kammamasaMkhijabhavaM khavei aNusamayameva aautto| aNNayaramma vijoge jhANammi puNo viseseNa // 1237 // taM puNa jiyassa jhANaM aNiJcayAIhi bhAvaNAhi bhve|taa Niva! vArasa vitumaMbhAvijasu bhAvaNAo syaa||1238|| kiMca tuha bhAvaNAbhAviyassa munnijnnsusevnnprss| aireNa samAogo puttakalattehi saha hohii // 1239 // iya souM so rAyA daMsaNamUlaM ARCHASEASONIKAL For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAriyammi // 71 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gihevi gihidhammaM / gurucaraNAya nameuM tuTTamaNo niyagihe patto // 1240 // tappabhiI tikkAlaM pUei nivo jiniMdapaDimAo / kuNai ya suDuvautto AvassayamubhayasaMjJaM pi // 1241 || dANaM dei jaharihaM pAlai pAeNa nimmalaM sIlaM / sattIe tabai tavaM sajjhAyaM kuNai suddhamaNo // 1242 // bahubahumANapavitto sevai vimalaM gurUNa payakamalaM / sAvajjakajjabhIrU pAlai rajaM pi nayasajjo // 1243 // pudhAvarattakAle jAgaramANo mamattaparicatto / dhammajjhANanimittaM iya bhAvai bhAvaNAo puNo // 1244 // mere jIva ! rUvajobaNadhaNasayaNasiNehaIsariyamAi / sabamaNiccaM sumiNovaladdha riddhiba jiyaloe || 1245 // piyamAyasAmimAI na koi saraNaM jiyassa maraNammi / dhammaM muttuM raNNe duddhayagahiyassa va migassa // 1246 // nivaraMkasadhananidhaNapa hukiMkarapamuhaviviharUvehiM / naccai suiraM jIvo raMgA''yario va raMgagao || 1247 // iko pAvai jammaM marai ya iko samajjiu kammaM / ikko pAveNa duhaM iko dhammeNa lahai suhaM // 1248 // ceyaNaguNajIvAo viguNattA jai sarIramavi aNNaM / tA kaha Nu muttu daMsaNanANe aNNaM Na aNNaMti // 1249 // navachiDDujharaMtamahaMta kalilamalapasarapUrie sayayaM / dehe gehe rogANa kuNai sumaI kaha suitaM ? // 1250 // jaha nehatuppiyaMgassa hoi rayasaMcao taha jiyassa / micchattapamuhabahuvihaAsavajuttassa kammacao // 1251 // pihiyA''sAviduvAre reNudha gihe jalaM va poyammi / saMvarapavare jIve pAvaM pavisai na kayA vi // 1252 // aNNANaparavasatte jio sahato khavei taNukammaM / savaso saNNANI uNa nijjarai khaNeNa vi anaMtaM // 1253 // caudasarajjupamANe loe vAlaggamittamavi natthi / jIveNa jaM na puDhaM anaMtaso janmamaraNehiM // 1254 // kaha kahamavi garuyagahIra jalahijalagaliyapavararayaNaM va / dulahaM lahiuM bohiM tattha pamAijja mA kaha vi // 1255 // guNamaNirohaNagiriNo pamAyavaNagahaNabhaMgavaraka For Private and Personal Use Only vijayakumArasarUva parUvaga nAma aTTha muddeso / // 71 //
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir riNo / sivasuhaphalavarataruNo labhaMti kahaM pi suhaguruNo // 1256 // iya bhAvaNApahANo paidiyahaM vaDDamANasaMvego gihidhamma suvisuddhaM naravikamanaravaI kuNai // 1257 / / itto ya naItIre tesiM duhaM pi rAyaputtANaM puNNehi naro ego katto vi samAgao tattha // 1258 // te daTuM saMbhaMto ciMtai naNu rAyanaMdaNA ee| nalakUbarava rUveNa sayalanivalakkhaNasameyA // 1259 // iya ciMtiUNa teNaM sappaNayaM goulammi te neuM / gouliyamayaharassa u samappiyA kahiya vuttNtN||1260|| teNa viya aputtaae| te diNNA niyapiyAi tuDeNaM / sA vi hu pAlai aMgubbhavaba paramaNNapANehiM // 1261 / / aNNadiNe so goulasAmI naravikkama nivaM dahra / jayavaddhaNammi nayare keNa vi kajjeNa saMcalio // 1262 // teNa ya saddhiM te dovi naMdaNA nayaradasaNanimittaM / caliyA rAyasamIve pattA so paNamio tehiM // 1263 // jA niyai nivo te dovi dArae aNimisAi diTThIe / tA nAyaM jaha | ee majjha suyA kahai maha hiyayaM // 1264 // puDheNa mayahareNaM vuttaMte sAhie jahA'vagae / to nehavasA duNNi vi ucchaMge ThAviyA puttA // 1265 // kimavi paruNo ya nivo glNtnynnNsudhoviykvolo| bhaNai suyA maha ee miliyA suguruppasAeNa // 1266 // bIyammi diNe guruNo kahio sabo vi puttvuttNto|bhnni gurU bho ! kittiyamittaM dhammassa phalameyaM // 1267 // ajjavi hohii tuha piyayamAi jogo vi thovadiyaehiM / aharIkayakappaDumamAhappo jeNa jiNadhammo // 1268 // harai duhaM kuNai suhaM jaNai samAhiM samIhiyaM dei / avaNei AvayAo jiNadhammo kAmagheNudha // 1269 // evaM rAyA saMjAyapaccao kuNai tivasaMvego / sAvagadhamma sammaM savattha vi bhAvaNArammaM // 1270 // sA puNa sIlamaI dehileNa jalahimmi daDhamaNajeNa / / 1 mayahara0 svaamii| 2 prruditH| SECRUSAIGALISAACHALCCRACRESS For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- 1nAuM harijamANaM appANaM nivaDiyA vahaNe // 1271 // mucchAnimIliyacchI vihiyasisirovayAragayamucchA / aidussahavi-| vijayakucariyammi rahabhArabhAriyA vilavilaM laggA // 1272 // hA jalahidevayAo! hA pavahaNadevayAo hA suyaNA! / iha asthi koi jo maM151mArasarUva rakkhai pAveNa hIraMtiM? // 1273 // hA tAya ! duhiyavacchala ! hA sasura! siNehasAra ! hA diy!| maha pANappiya !tAyasu hIraMti| ppruuvg||72|| saraNarahiyaM maM // 1274 // taM picchiUNa sahasatti dehilo vihiyaaMjalI paNao / bhaNai imaM mA royasu suMdari ! maha suNasu nAma aTThaviNNattiM // 1275 / / vIsatthA hosu khaNaM avadhArasu majjha vayaNaparamatthaM / ahameva tAyao suyaNu! kiMkaro pasiya pasayacchi ! muddeso| // 1276 // hosu maha viulagihavihavasAmiNI vahasu rohiNIsadaM / cayasu visAyaM taha Thavasu appayaM varasamAhIe // 1277 // nivavasu suyaNu! maMmayaNadahaNataviyaM sasaMgamajaleNa / iya viNNattiM maha kuNasu kariya karuNaM kurNgcchi!||1278|| taM souM kovA rattanayaNabhaDabhiuDibhIsaNaniDAlA / phuriyA'haruTThapuDayA apasaNNamuhA bhaNai pharusaM // 1279 // avasara didvipahAo nikkiva! nivbhaggasehara ! nihiinn!| niddhamma ! narAhama ! nidhiveya! niSphuTa ! nillajja ! // 1280 // mA bhaNasu puNo evaM mA 5 nivaDasu nirayaaMdhakUvammi / niviNNANa ! na yANasi parassa appassa ya visesaM // 1281 // evaM tIe nibhacchio u so dAdehilo ThiomoNaM / lobhAbhiyaM ca puNo appANaM nidai saI sA // 1282 // hA jIva ! tayA lobheNa vinaDio muNasi neva kavaDamimaM / ja maha kajjatthamimo samahiyamatthaM payacchaMto // 1283 // vAhiyai ahava jhuTTaNa lobhiyaloyajaMpiyaM sabaM / // 72 saMpai puNa kaha sIlaM pAleya ? ti to bhaNai // 1284 // jai asthi majjha sIlaM suddhaM to dANavo va devo vA / maha sIla / mRgaakssi!| 2 zuddha ! 3 binaTitaH vyAkulita iti / RECORICALCCASIORDSAUR sans For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ASHLEEARR pAlaNakae saNijhaM viyarau avassaM // 1285 / / iya sAviyammi sIle samAgayA jalahidevayA khippaM / paJcakkhI hoUNaM lAbhaNai tayaM dehilaM vaNiyaM ||1286||re mUDha ! dudRciTThiya! bhaiNisamaM picchiUNa jai eyaM / appasi paiNo tA tujjha jIviyaM aNNahA natthi // 1287 // iya devayAi vayaNaM AgAsagayAi dehilo souM / bhaiNiM va paNamai tayaM tahatti paDivajjiyaM vayaNaM // 1288 // tappabhiI bhayabhIo bhoyaNapANAiehiM bhaiNiM va / pAlito gaMtavaM saMpatto vaMchiyaM ThANaM // 1289 // viNiyahiUNa tatto viDhaviyadaviNo gihaM pai niyatto / pavaNavasA se vahaNaM pattaM jayavaddhaNapurammi // 1290 // uttAriUNa paNiyaM vnnio| kAttUiNa pAhuDaM pavaraM / vaccai nivassa pAse teNA'vi sagoravaM dittttho||1291|| dIvaMtaravattAkahaNavAvaDANaM parupparaM mahaI / velA| laggA jAvaM volINo jAmiNIpaharo // 1292 // to dehileNa bhaNiyaM bahudavaM deva! pavahaNaM majjha / tA muyaha mamaM puNaravi IN samAgamissaM pahAyammi // 1293 // bhaviyavayAniogeNa bhUvaI bhaNai bhadda ! bhavau ha / paccaiyaniyanarehiM rakkhAvissAmi taM vahaNaM // 1294 // taM puNa iheva ciTThasu evaM hou tti mannie vaNiNA / naravaiNA pesaviyA pahANapurisA pavahaNammi // 1295 / / aNukUlakammavasao kumarA kayakouyA jalahivahaNe / jaNayaM sappaNayaM viNNaveMti vAlaggahaggahiyA // 1296 // pavahaNamadi puvaM ti tAya ! taiMsaNatthamamhe vi / vaccAmu tti tao te vi pesiyA tehi saha raNNA // 1297 // rayaNIi te pasuttA tattheva jaya pavahaNammi sijjaae| jAe ya carime jAme paDibuddho bhaNai lhubhaayaa||1298||bhaauy! maha kahasu tuma accherakara kahAviNayaM kiM pi / vaccai suheNa rayaNI jeNesA taM suNaMtassa // 1299 // jiDeNa tao bhaNiyaM mahaMtamaccherayAvahamapuvaM / amhANa meva cariyaM suNasu tumaM kiM ca avareNa ? // 1300 // AmaMti teNa vutte jiTThobhAyA kahei vuttaMtaM / niyanayariniggamAo hariyA sudaMsa013 ING For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAriyammi // 73 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir keNA'vi jA jaNaNI // 130 1 || tIe gavesaNatthaM amha piyA niggao naItIre / naravikamo kumArI amhe muttuM naIkUle // 1302 // bUDho naipavAheNa puNNajogeNa naravaI jAo / amhe puNa saMpattA keNa vi gouliyapuriseNa || 1303 || teNa vi suheNa neuM samapiyA mayaharassa tassa gihe / viddhiM pattA puNNeNa joiyA jaNayapAyANaM || 1304 || saMpai jai amhANaM mAyA vi hu milai garuyapuNNehiM / devagurUNaM pAyappasAyao tA bhave laThThe ||1305 || aha guNalayaNImajjhe sayaNIyagayAi jAgaraMtIe / sIlamaIe sabaM nisAmiyaM niyayacariyamiNaM // 1306 // tatto nehaparavasahiyayA sabaMgajAyaromaMcA / surahiba niyayavacchagadaMsaNapaNhuiraura siruhA || 1307 || jAmi baliM tumha muhassa homi uyAraNaM niyasuyANaM / iya jaMpaMtI tuTTaMtakaMcuyA niggayA vAhiM // 1308 // esA alakkhaNA'haM tumhANa dukkhadAiyA mAyA / tA eha icciravirahiyAi Aruhaha maha aMke // 1309 // to te aMke kAraNa mukkapukkAi tIi taha ruNNaM / kumarehi samaM vahaNe ruAvio jaha jaNo sabo // 1310 // saMThAviyANi nivapariareNa tuTTeNa eva bhaNireNa / ANaMdakare'vasare pajjattaM devi ! kheeNa // 1311 // keNa vi gaMtuM sigdhaM niveio esa vaibaro raNNo / harisA''Uriyahiyao so vi hu aMge amAyaMto // 1312 || devIpavesaNakae nayarammi mahasavaM samAisai / vayaNANaMtaranivattiyAi varanayarisohAe || 1313 || maMgalagIyaraveNaM avaloyaMtI samaggapurisohaM / devI picchijaMtI naranArisahassavidehiM // 1314 // vIijjatI siyacAmarehiM knnypphaakrennugyaa| vijjuba virAyaMtI balAyajuyajalayamAlAe // 1315 // pavisai nariMdabhavaNe viddhAjaNavihiyamaMgala pavitte / nArIhiM saMlahiyaguNe AsIsadANamulahAhiM // 1316 // rAyAipuraloo 1 raSTau / 2 sundaram / 3 paNDui0 prastrotR jharanevAlA / 4] lAvitaguNe / For Private and Personal Use Only vijayaku mArasarUva pparUvaga nAma aDDa muso / // 73 //
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir milio sabo vi tammi samayammi / naccai gAyai vilasai harisiyahiyao tayA''gamaNe // 1317 // rAyAimANusANaM tesiM | miliyANa niruvamaM sukkhaM / jaM jAyaM taM tIrai kahiu~ na'NNassa kennaa'vi||1318||abhyppyaannpurv kahio devIi vaiyaro | vaNiNo / nivisao ANato to so raNNA sasabasso // 1319 // tappabhiI rajasukkhaM visayasuhaM maNNae suhaM rAyA / jaM | hiyayanibuIe viusA maNNaMti paramasuhaM // 1320 // vasaNe vi aNuviggA vihavaM pattA vi hu~ti na hu dhaddhA / na pahucaNe vi tucchA aho! hu guruyANa purimavayaM // 1321 // aha naravikamarAyA rAyasirIe varAi raayNto| sasaharakaradhavalajaso cira| kAlaM pAlae rajaM // 1322 // suhabhAvaNAsameo sAvagadhamma pi pAliUNa ciraM / gurupAse nikkhaMto virattacitto mhaadaastto||1323|| caraNakaraNaM visuddhaM sammaM ArAhiuM samAhiparo / mariUNa samuppaNNo devo mAhiMdakappammi // 1324 // tattha vi uttamabhoe puvabhabunbhavasubheNa bhAveNa / accanbhuyabhUeNaM bhuMjai so bhUriayarAiM // 1325 // tatto cuo videhe suku| luppattIi lahiya pavajaM / cariuM visuddhasaddho siddhiM patto dhuyakileso // 1326 // vijayakumAro pabhaNai sudasaNe! esa bhaavnnaadhmmo| saMkheveNa mahattho dhammANa siromaNI kahio // 1327 // tA kAyabo bhAvo sAsayasukkhANa kAraNaM bhnnio| sassuppattinimittaM gahiyavaM jaha jalaM hoi // 1328 // esa caubihadhammo sudaMsaNe! tuha mae smkkhaao| tA turiyaM kAyayo dulahA mnnuyaaisaamggii||1329|| aNNaM ca esa selo vimalagirI jlhiduggmjjhgo|sursiddhjkkhvijjaahraann kIlaNapaye darammaM // 1330 // tA dhammaviNoyamimANamitya muNisubayassa nAhassa / bhavaNaM jujai kAuM jamhA vittassa phalameyaM // 1332 // | suthiraM sunibuikaraM sAhINaM subahuyaM ca jai puNNaM / vivarIeNa dhaNeNaM labbhai tA kiM na pajattaM? // 1332 // iya souM muNivayaNaM AMASSACAACARELANCERCAM For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sadasaNA- sudaMsaNAe suNdsnnmnnaae| jiNabhavaNavihANatthaM AiTTho juttahAravaro // 133 // vivivararUvatoraNamuhamaMDavapicchamaMDava-18 16 gurudaMsasAsurammaM / maNirayaNasAlabhaMjiyasaMjuyabahukaNayamayakhaMbhaM // 1334 // uttuMgadhavalasiharaM sumerunAmaM lasaMtadhavaladhayaM / maNikaNa-10 NaparUvagayarayaNaghaDiyaM jiNabhavaNaM teNa nimmaviyaM // 1335 / / varatoraNasovANacauvArA vimalasalilasaMpuNNA / vAvI jinniNdmNdirduvaa||74|| nAma navaradesammi taha vihiyaa||1336|| iya sigdhaM kAraviDaM sudaMsaNA maNaharaM jiNaharaM to| ThAvai tattha visiTuM sirimunisukhayajiNa-IN | muddeso| ppaDimaM // 1337 // bhattibharaninbharaMgA sabiDDIe imA sprivaaraa| pahaviUNa pUiUNa vaMdai muNisubbayajiNiMdaM // 1338 // dAsIlavaIi sameyA vijayakumAraM ca vaMdiya muNiMdaM / caDhiUNa jANavattaM caliyA bharuyacchapurasamuhaM // 1339 // so puNa vijayakumAro kameNa kAUNa kammariuvijayaM / uppaNNavimalanANo nihANapayaM samaNupatto // 1340 // iya sudarisaNa51 kahAe viveyavararayaNarohaNadharAe / vijayakumArasaruvapparUvago aTThamuddeso // 134 // [ii aTThamuddeso] aha nvmuddeso|| sA Aha kiNNarI tuha kahio iha vijykumrvuttNto| muNicaMDavegakahio aha bhAuya! suNasu mUlakahaM // 1 // tAra 4aa vahiUNA'vigdhaM esA aireNa nammayaduvAraM / gIyatthadha bhavohaM tarevi jalahiM gayA tIraM // 2 // chattadhayaciMdhacAmaraphuraMtamaNidArayaNakiMkiNiravaDDo / apphAliyajayatUro gheDAdaMDo taDe patto // 3 / / sabo vi nayaraloo suNevi jayatUrasaddanigyosaM / bhIo muNei iha kiMtu Agao siMhalAhibaI // 4 // suNiUNa tUrasadaM bhaNiyaM jiyasatturAiNA re!2! / eso siMhalarAyA samAgao // 74 // 1susmyktvmnsH| EmmanuaDAARLAMUKHINE AMOCRACANCER For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 majjha kiM uviriM? ||5||taa pakkhareha turayA guDaha gaiMdA bhaDA vi saNNahaha / apphAlaha raNatUre satthAI kareha pauNAI // 6 // iya hayagayarahabhaDaohaparigao saNNahevi jiyasattU / velAulammi patto raNarahasucchaliyahalebolo // 7 // taM saNNaddhaM dardU nivasuyA bhaNai siddhi! kiM eyaM / dIsai hayagayarahabhaDasamAulaM uyhitiirmmi?||8||to bhaNai usamadatto sudaMsaNe! esa lADadesapahU / dIsai jiyasattunivo jiNadhammadhuraMdharo dhIro // 9 // karuNAmayarasakhIrodahiva saMvegacittabhittiba / suviveyarayaNasunihitva pasamatarusisiracchAyava // 10 // tikkhakaravAladAriyariugayakuMbhatthalucchalaMtehiM / muttAhalehiM hAro jeNa kao surajuvANINaM // 1 // hai| aviya-paraparivAyavimukko paradosA''yaNNaNe vi bahiruva / jammaMdho paramahilA'valoyaNe jo khalu mahappA // 12 // eso jiyasattuniyo tuha piuNo caMdauttarAyassa / nivasai sayA sasaMko jANai kiM esa saMpatto ? // 13 // teNeso tuha jayatUragahiraghosaM suNevi snnnnddho| dIsai iha saMpatto rnnrsiybhddohpriyrio||14|| tavayaNamuNiyakajAi jaMpiyaM siddhisaMmuhaM tIe / sAhasu taM gaMtUNa vuttamimaM ti nivassa lahuM // 15 // laddhA''eso siTThI egammi kharakuyammi caDiUNaM / appANaM paya to patto jiyasattupayamUle // 16 // dUrAu kayapaNAmo sAhai AgamaNakAraNaM jAva / rAyasuyAe siTTI tA patto pavahaNasamUho // 17 // to nijAmayavayaNeNaM ko viniyapavaNaM paDikhalai / aNNo khaMcei sidaM aNNo saMvarai hariNIo // 18 // aNNo uNa lohamayaM ahomuhaM khivai naMgaraM jhatti / ahavA Nu lohamaio garuo vi ahomuhaM paDai // 19 // kijaMtamaMgala 1 rahasa0 rabhasa-autsukya / 2 harUbola0 kolAhala / 3 surayuvatInAm / 4 laghunIkAyAm / For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurudaMsaNaparUvaganAma nvmuddeso| sudaMsaNA- IMseyA uttariyA pavahaNAo raaysuyaa| sIlavaIe sahiyA ArUDhA naravimANammi // 20 // dUrAu cciya tIe viNNAyA''ga-16 cariyammi maNakAraNo rAyA / pariosavasavisaTuMtaloyaNo karai sammANaM // 2 // taM ca cirvirhsNjnniydukkhniddhnnjaayprio||75|| dUso / sIlavaI bhagiNisuyaM saMbhAsai sAyaraM rAyA // 22 // viNNavai usabhadatto nariMda! tuha caMdauttarAeNa / jaM saMdiTuM| |nisuNeha sAyaraM taM smaahiNto||23|| | saMjahA-je huMti puhaivaiNo nimmlkulsiiljaaigunnkliyaa| paricattasattavasaNA aNujuyA kunayamaggesuM // 24 // guruFdhammabhAradhuradharaNadhIradhavalA visuddhasammattA / te huti tilayabhUyA dharAi purisuttamA viralA // 25 // paDhamovayAranirayA dayA varA huMti sabajIvesu / vihaluddharaNasamatthA te purisA kupurisA iyare // 26 // paribhAviUNa eyaM vayaNamaNagdhaM ca majjha soUNa / abbhatthio mae niva ! puNo puNo taM si sappaNayaM // 27 // esA ya majjha dhUyA sudarisaNA jIviyassa abbhahiyA / puSabhavamuNiyadukkhA bhIyA saMsAravAsassa // 28 // paricattavisayasukkhA saMvegaparAyaNA paramasaddhA / tuha nayaraM saMpattA dhammatthe kuNasu jaM juttaM // 29 // AyaNNiUNa evaM jiyasattU bhaNai puNa dhnnnaah!| uvayarie uvayAraM kuNaMti je te na sappurisA 8/ // 30 // niravikkhayAi paDhamaM uvayAraM je kuNaMti te virlaa| uvayarie uvayAraM ucchiNNaM dei sabo vi // 31 // tA mo dhaNavai / rAyA siMghaladIvAhivo mhaastto| jeNesA sIlavaI samappiyA majjha kusaleNa // 32 // tA'haM siMghalavaiNo sukayassa karemi ittha kiM sukyN?| paramesA rAyasirI sAhINA tassa sabA vi // 33 // aNNaM ca egadivaseNa mahiyalaM kamai jattiyaM turo| 1 visaiMta0 vikasamAna / 2 anRjukaH / -CARICANSALAMSALMANGALA // 75 // For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taha pavaNagaigaIdo uvabhuMjara tattiyaM vAlA // 34 // evaM bhaNiUNa narAhiveNa putreNa pesio turao / dAhiNa disAi hatthI sUratthamaNaMtaraM jAva // 35 // jattha turao visaNNo ghoDAgaMdhaM turayapuraM jAyaM / jattha ya mattagaiMdo hatthiuraM nAma taM nayaraM // 36 // aNNaM ca - belAulAI aTTha u aTThasae taha samiddhagAmANaM / diNNAI nivasuyAe jiyasa tuniveNa tuTTheNa // 37 // evaM | kayasammANA sudaMsaNA kaiyaNehi thubaMtI / jiyasantuniveNa samaM nagarAbhimuhaM tao caliyA // 38 // avi ya - jattha jaNo dANaruI parovayAjjao vi aNavarayaM / dutthiyajaNamalahaMto visUrae subahuniya hiyae // 39 // suvi| suddhavimaladasavihasammattapabhUyadhaNasamiddho vi / kuggahaparUDhamicchattariddhiAjammadArido ||40|| dujjayakasAyamahamalajiNANa paNo vi uvasamapahANo / dAruNadukkha nibaMdhaNapamAyabhayabhIruo sayayaM // 41|| devaguruviNayakaraNujao vi AlamasattumahaNo vi / duggaigamaNakAraNavisayasukkhamaMdujjao nicaM // 42 // vavagayasaMsArasuhA'NurAyaniddaliyagaruyamoho vi / saMvegaraMgavasao sAsayasuhavihiyagurumoho ||43|| avi ya maNirayaNadhavalahara viuladeulasohiyapaesaM / avaloyaMtI caliyA sudaM saNA sAhupAsamma ||44 // aNNaM ca - jiNanavakArapabhAvA esA kira sabaliya tti rAyasuyA / erisariddhI surasuMdaridha loehi thuvaMtI // 45 // salahijjatI mAgahagaNehi vibuhehi saMdhuNijjaMtI / paNamijaMtI bhaviehi guNasamUhehi gajaMtI // 46 // kiMca-paDatI va sucariyaM paDivohaMtI va bhUribhaviyagaNaM / saMsaMtI va mahaMtaM jiNanavakArappabhAvaphalaM // 47 // paccakkhaM niyamaphalaM payAsayaMtI va riddhinivaheNaM / muNijaNaparamuvayAraM jaNANa jANAvayaMtI va // 48 // taha suviveyajaNANaM paNA - For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- yaMtI va niviDamicchattaM / daMsaMtI va sumaggaM jiyANa ummangalaggANaM // 49 // taha dhammAbhimuhANaM nidaMsayaMtI va dhammamAhappaM / gurudaMsacariyammi 8 iya sA gaMtuM laggA puvuddiSTuM tamujANaM ||50||jaa vaccai thovapahaM sapariyaNA saha niveNa sA bAlA / tA nammayAi tIre picchai5 nnpruuvg||76|| koriMdamujANaM // 51 // tattha vahusauNavAso nihiyajaDatto supttprivaaro| gahiro bahalacchAo suTTa thiro uttamapahuva // 52 // nAma navapuvabhavakayanivAso pabhUyapahakhiNNapahiyakayatoso / ruddharavikiraNapasaro vAlAe so vaDo diTTho // 53 // daTTaNa baDaM ciMtA muddeso| sacaM eso duraMtasaMsAro / kammakayacittarUvA bhamaMti saMsAriNo jattha // 54 // evaM sA ciMtaMtI jA vaccai smvsrnnbhuumiie| dAtA picchai saTThANaM jattha purA pAviyaM maraNaM // 55 // evaM saMvegaparA sudaMsaNA munijaNociyapaese / samavasariyA sAhU aha pikkhai laddhasuhalakkhA // 56 // ke vi hu vIrAsaNiyA paumAsaNiyA nisijjaAsaNiyA / godohiyaukkaDiyA daMDAsaNiNo munI ke vi // 57 // ke vi hu ekapayaThiyA uddhabhuyA ke vi ke vi ravidaMsI / ke vi hu uttANasayA ke viThiyA uddhacaraNehiM // 58 // iccAiAsaNehiM caurAsIIhi vihiyaussaggA / AyAvaNabhUmIe AyAvaMtA samagasIhA // 59 // ege cautthachaTTaTThama dasamaduvAlasaddhamAsehiM / khamaNehi khavaMti taNuM sududrukammaTTagaMThiM va // 60 // avare AyaMviliyA saMkhAdattI ya vigayavajjI draya / appegasitthabhoI ujjhiyadhammAiyA anne // 6 // ke vi suyaM vAyaMtA saMsayaThANAi ke vi pucchaMtA / ke vi hu pariyahatA aNupehaMtA puNo ke vi // 62 // jiyakohA jiyamANA jiyalohA jiyaparIsahA dhIrA / jiyaniddA jiyamAyA jiiMdiyA hai sAvi jiyamohabalA // 6 // egaasaMjamarahiyA duvihehi baMdhaNehiM parimukA / iccAijAvatittIsaThANajuttA jahAjuggaM // 6 // kiMca-kaMse saMkhe jIve gayaNe vAU ya sArae salile / pukkharapatte kumme vihage khagge ya bhAruDe // 65 // kuMjaravasahe sIhe SPISESSUPOS ACCORRECCALCA REK For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nagarAyA ceva sAgaraakhobhe caMde sUre kaNage vasuMdharA ceva suhuyahue || 66 // samae jaha nihiDA iccAinidaMsaNehi munivasahA / vaccaMtI rAyasuyA taha te picchai mahAbhAge // 67 // te dahUNaM ciMtai caMdaudahiva ulasaMtI sA / eecciva sukayatthA dhaNNA taha puNNavaMtA ya // 68 // jao - viNNAyabhavasarUvA niNNAsiya sayalakammasaMghAyA / visayA'hilAsapiyasuhapariyANiya dAruNavivAgA // 69 // uvasamasIyalasalilappavAhavijjhaviyakovajalaNA vi / gADhapparUDhabhavaviyaDaviDaviniddahaNavaNadahaNA // 70 // nimmahiyakammasaMtANasosiyA'se saniyataNubalA vi / mohamahapAyava ummUlaNikkavaramatta kariNuva // 71 // nIsesajaMtusaM tANapAlaNe phuriyaguruyakaruNA vi | dAriyadujjayakaMdaSpamatta kariviyaDakuMbhayaDA // 72 // sAvajjajogapasaraM taruddha maNavAyakAyapasarA vi / nidhANanayapahagamaNadaccha karaNattaeNa juyA // 73 // paricattu ttuMga payoharA'lasA'se sajuvaisaMgA vi / nimmalata lacchivaraMgaNAi AliMgiyA gADhaM // 74 // || pagamaMtA'maragaMdhabajakkhasiramauDaghaTTacalaNA vi / duvihe vi sabajIve appasame taha vi maNNaMti // 75 // nijjiyamayaNA vi pasiddha siddhivahusaMgasukkha ta licchA / paricatta sabasaMgA vi sudaDhasaMgahiyacaraNadhaNA // 76 // jAikularUvabalasuyatavalAbhissariyanANavaMtA vi / aTThamayamattavAraNamayavAraNaharikisoruva // 77 // aNNaM ca - gayagaMDayanaulaphaNiMdamUsamajjAraharimayA suiyA / uvasaMtaverabhAvA jesiM pAsesu nivasati // 78 // eyArisA tabassI samatiNamaNiliGkukaMcaNA muNiNo / samasuhaduhabhavamukkhA rAyasuA vaMdae maNasA // 79 // purao vaJcaMtIe devasamUhehi devarAuba | caMdau va tAraehiM cakkI va nariMdarvidehiM // 80 // pariyariyA munivasahehi sUriNo nANabhANunAmANo / For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- dhammakahaM kuNamANA sudaMsaNAe gurU divA // 81 // iya sudarisaNakahAe vuhajaNamaNajaNiya uvasamarasAe / bharuacche rayaNattayacariyammigurudaMsaNaparUvago navamauddeso // 82 // [ii navamuddeso] ssaruvappa | rUvaga nAma // 77 // aha dsmuddeso| hai dsmuddeso| te guNaguruNo guruNo bahubahumANullasaMtaromaMcA / aMsujalulliyanayaNA paloiDaM sAyaraM sahasA // 1 // dharaNiyalanihiyajANU karayalabhAlayalamiliyabhUmiyalA / bhattinbharaninbharaMgA sudaMsaNA paNamae paDhamaM // 2 // saha pariyaNeNa puNaravi dAuM tipayAhiNaM paNamiUNaM / payapaMkayaM gurUNaM thuNei gAhAcaukkeNa // 3 // taMjahA-bhayavaM! caugaisaMsAra dukkhabhIyANa bhavasattANaM / saraNaM paraM tumaM ciya saraNavihINANa dINANaM // 4 // varakallAbANanihANaM tumha pasAeNa huMti sbjiyaa| ahvA havaMti garuyA aNimittasubaMdhavA NUNaM // 5 // bhAvaMti je kayasthA daMsaNa-1 rahiyA vi daMsaNaM tumheM / bhavadukkhaharaM pAviti daMsaNaM te jiNiMdassa // 6 // ajja kayattho jammo aja kayatthaM ca jIviyaM majjha / jaM tujjha daMsaNAmayaraseNa sittAI NayaNAI // 7 // evaM jA rAyasuyA karei guNakittaNaM muNiMdANaM / tA te vi ohi-| hoNANeNa jANiuM tIi puvabhavaM // 8 // bhavadukkhadalaNamaMtaM va amaranarasukkhapaDibhUnibhaM ca / sivasuhasaccaMkAraM va dhammalAbhaM piyacchati // 9 // to rAyasuyA save vi sAhuNo vaMdiuM sabahumANaM / varasAvayasAvINaM vaMdaM vaMdaM ti bhaNiUNaM // 10 // uciyapa esammi ThiyA pasatthamaNavayaNakAyavAvArA / gurucalaNanihiyanayaNA guruvayaNe sAvahANamaNA // 11 // aha bhaNai gurU bhade!12 CAUSEKESHLESRECESS // 77 // For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taM putraM savaliyA vi hoUNaM / navakAra niyamasahiyA mariDaM jAyA nariMdasuyA ||12|| jaM dukkaratavasajyaM pAvijai kaha vi muNivarehiM pi / taM tuha jAIsaraNaM jAyaM niyamappabhAveNa // 13 // kiMca - niyamarahio u jIvo tavaM caraNaM ca kuNai jai tibaM / taM taM na dei vuddhiM daviNaM va kelaMtaravihINaM // 14 // | acchau tA maNuyANaM tiriyANa vi bohikAraNaM niyamo / dIsaMti je guNaDDA te vi hu niyamappabhAveNa // 15 // je a puNa rayaNidiyahaM vayaniyamavivajjiyA asNtutttthaa| amuNiyasaMtosamuhA bhamaMti te narayatiriesu // 16 // tA kAyako niyamo paDhamaM dhammatthiyANa dhammaMgaM / niyamarahio gaNijjai pasuba puriso ahammaparo // 17 // jaM jAiruvakulabalasamiddhisahiaM sumANusattamiNaM / pattaM bohinimittaM taM navakArappabhaveNaM // 18 // tA navakAro suramaNuyasiddhisokkhANa kAraNaM paDhamaM / bhavajalahinimajjaMtANa pANiNaM jANavataM va // 19 // avi - duhiyANa dutthiyANaM AvaipaDiyANa baMdagahiyANaM / gaharikkhapIDiyANaM pisAyaveyAlagasiyANaM // 20 // gayasaMDasIhavarAharicchaca upAsaruddadesAnaM navakAro paritANaM tANaM bhavabhIyasattANaM // 21 // jaM vAlatte vi tae jAINANeNa pAviyA bohI / NANINa munivarANaM aNuTThiyaM taM tae vayaNaM // 22 // tA muNasu tumaM bhadde ! | NANaM taha daMsaNaM carittaM ca / rayaNattayaM ca evaM eso ya paho sivapurassa // 23 // tattha ya paDhamaM NANaM paMcaviyappaM jiNehi paNNattaM / maisuyaohImaNa kevalANi NANANi paMca ime ||24|| aTThAvIsaibheyaM mainANaM tattha uggahAIyA / cauro bheyA tahiyaM avaggaho hoi puNa duviho 1 kalaMtara 'vyAja' iti bhASAyAm / For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi 1162 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rUbaga nAma | // 25 // tattha maNaNayaNavajjiyakaraNANaM vaMjaNuggaho cauhA / tANaM apattakArittaNeNa puggalagahA'bhAvA // 26 // atthapariccheyaparu tti hoi atthuggaho tahi vi chaddhA / IhAavAyadhAraNapatteyaM chabihA evaM ||27|| kAlamasaMkhaM saMkhaM ca dhAraNA atthauggaho samao / sesA aMtamuhuttaM ukkosajahaNNao ceva ||28|| taha bahubahuvihakhippA nissiya nicchiMyadhu veyarahaehiM / tehiM aDavIsehiM tiNNisayA huMti chattIsA // 29 // maiNANukosaThiI chAvaTThIayara ahiyaigajIve / evaikAlapamANaM suyaNANaM taM tu dasamuddeso / caudasahA ||30|| akkharasaNNI sammaM sAIyaM khalu sapajjaivasiyaM ca / gamiyaM aMgapaMviGkaM satta vi ee sapaDivakkhA // 31 // sammattapariggahiyaM sammasuyaM loiyaM tu micchattaM / Asajja u soyAraM loiyalouttare bhayaNA ||32|| ohINANaM duvihaM bhavapaJcaiyaM ca guNanimittaM ca / bhavapaJcaiyaM duvihaM neraiyANaM ca devANaM // 33 // ukkosaM tittIsaM udahI iyaraM tu dasasamasahassA / aNugAni apaDivAI AjammamavaTThiyamavaMjhaM ||34|| guNapacaiyaM duviyaM tiriyANaM taha ya hoi maNuyANaM / jahaNNeNikko samao chAvaDI ayara ahiyayaraM ||35|| do vAre vijayAisu taM tiNNi ya accuegajIyasya / narabhava ahiyaM NANattae vi evaM ThiI jiTThA ||36|| ohINANassa puNo aNugAmiyamAiyA bahubheyA / nicchayao paJcakkhaM taM rUvidavavisayaM ca // 37 // eyAI tiNi jiyassa sammaddiTThissa huMti NANAI / maisuyanANA jugavaM ohI jugavaM ca pacchA vA // 38 // ee tiSNi viNANe paNidipajjattasaNNiNo huMti / saNiapajjatte vi hu parabhaviyaM hoi NANatiyaM // 39 // ee caiva ya NANA micchadiTThissa huMti aNNANA / NANaphalA'bhAvAo vivarIyaM aNNANao ceva ||40|| paramohI aMtamuha logahio vihu sayA apaDivAI | maNarajjavaNANaM puNa apanattajaissa uppajje // 41 // maNavisayaM taM tu duhA ujumaI aDDAiaMgule hUNaM / samaya For Private and Personal Use Only rayaNattayassarUvappa // 78 //
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyarmandir + SAMACARALLECT kkhittaM pikkhai vipulamaI puNa samaggaM pi // 42 // jahaNNeNaMtamuhuttaM desUNapuvakoDiukosaM / jiNavajaM ohiviNA vi kassa veyaM bhavijA vi // 43 // suyakevaliAhAragaujumaiuvasaMtagA vi hu pmaayaa| hiMDaMti bhavamaNataM tayaNatarameva caugaiyA // 44 // kevalaNANaM puNa sabadavapajjAyagoyaramaNaMtaM / sAsayamasahAyaMtaM bhavatthaabhavatthaduhabheyaM // 45 // aMtamuhuttajahaNNaM paDhama desUNapubakoDiyaraM / sAIapajjavasiyaM abhavatthaM kevalaM NANaM // 46 // savesiM NANANaM suyaNANaM ceva uttama jamhA / saparappayAsagaM dIvauva mUyANi sesANi // 47 // jaM kevalI vi bhAsai taM khalu vAyAi taM ca suyaNANaM / jANato vi hujaM mUyakevalI tarai na kaheuM // 48 // cirakAlabbhattheNaM suyaNANeNa sarittu pubabhave / sijaMso iva jIvo saparesiM vi bohao hoi // 49 // | tathAhi-nayarIha viNIyAe marudevInAbhiNaMdaNo risaho / paDhamaNivo paDhamajiNo rajaM caiUNa pabahao // 50 // moNavayaM pavaNNo parIsahe dussahe vi sahamANo / viharai mahiM mahappA niravikkho NiyasarIre vi // 51 // na vi tAva jaNo jANai kA bhikkhA kerisA vi bhikkhayarA / gihamAgayassa pahuNo iya bhikkhaM koi na hu deha // 52 // kiMtu bahubhattijutto vatthA''bharaNA''saNAi knnnnaao| sayaNIyajANavAhaNapamuhAI Dhoyae muuddho||53|| iya evaM viharaMto pANA'saNavirahio adINamaNo / varisaMte saMpatto sAmI sAyaM gayapurammi // 54 // puravAhiM ujANe nisAi paDimaM Thio ushsaamii| tammi pure somapaho bAhubalisuo kuNai rajaM // 55 // tassa suo seyaMso kumaro tIe nisAi sayaNagao / pacchimajAme picchai sumiNamiNaM ullasiraseo // 56 // jaha merugirI sAmalavaNNo daDe milAyamANapaho / amayakalaseNa sitto mae tao sohiu~ laggo // 57 // somappaho u pikkhai jaha sUro paDiyarassio jaao| seyaMseNaM rassIhi joio to sa dippei // 58 // *****SAISISTA surdasa010 For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- purasiTThI niyai puNo jaha suhaDo riubaleNa jujhNto| sijaMsasahijeNaM suheNa vijayaM samaNupatto // 59 // tatto pahAya-harayaNattayacariyammi| samae NivaasthANe kahaMti te sumiNe / bujhaMti na paramatthaM bhaNaMti sabe vi kiM tu imaM // 60 // seyaMsakumArassa u abbhu- ssaruvappa. dao ko vi hohii aja / iya vuttuM NivapamuhA majjhaNhe niyagihesu gayA // 6 // aha bhayavaM viharaMto nIuccagihesu gaya- rUvaga nAma // 79 // purssNto| seyaMsagihe patto jaM se puNNodao patto // 62 // pAsAyatalagaeNaM piyAmaho tijayajaMtutANakhamo / seyaMsaku- dsmuddeso| hamAreNaM diTTho sAmI sagihamiMto // 6 // taM dardu pariciMtai erisarUvo mae kahiM kaiyA / kiM vA vi diTThapubo na va? tti dAsamma na sumarAmi // 64 // evaM UhApohaM tassa karaMtassa maisuyA''varaNA / khaovasamamuvagayA pucabhavabbhAsajogeNaM // 65 // bahubhavajAIsaraNaM uppaNNaM tassa lahuyakammassa / to teNa imaM NAyaM jaha eso paDhamatitthayaro // 66 // gahiyavao chaumattho saMvaccharamaNasio vihrmaanno| bhikkhaTThA maha gehe saMpatto majjha sukaehiM // 67 // to sahasA uttariuM uvaritalAo jiNaMtie gaMtuM / tipayAhiNI kareuM vaMdai bhUmiliyapaMcaMgo // 68 // niyakesakalAveNaM pahupAyapamajaNaM kuNai hittttho| bhattibbharaninbharaMgo niyakammarayaM avaNayaMto // 69 // ANaMdaMsupavAheNa pAyasoyaM pahussa payaDato / pakkhAlai pAvamalaM aNegabhavasaMciyaM niyayaM // 70 // udvittu puro ThAuM pikkhai muhapaMkayaM tijayaguruNo / aNimisanayaNo amaruva harisapIUsapANaparo // 71 // kimahaM pahuNo ahuNA dalAmi iya tassa ciMtayaMtassa / kosallakae purisehiM ANiyA ikkhurasakuMbhA // 72 // pahuNo pANitalauDe paluTTae pukkhaleNa bhAveNa / aipukkhalo vi pahupANipallave puNa raso mAi // 73 // acchiddapANiladdhIi na galae // 79 // kosalla. praabhRt| ASALASARMA NAACANCARECENERARG For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECRUGRAHEBARMER vahue sihA kiMtu / AcaMdamaMDalaM pi aciMtasattissa jagaguruNo // 74 // pahuNo paDhame pAraNagavAsare vAsavA tahiM save / harihai savasA saMpattA sabiDDIe saparivArA // 75 // gaMdhodagaM ca vuTuM vuTThAI dasaddhavaNNakusumAiM / tuDhehi suravarehiM celukkhevo kao tattha // 76 // pahayAu duMduhIo gNbhiiruddaammhursddaao| ghuTuM ca nahayalammi ahosudANaM sudANaM ti // 77 // addhaterasakoDI paDiyA gayaNAo tattha vasuhArA / iya pAunbhUyAI paMcadivAI tammi khaNe // 7 // ___ avi ya-bhavaNaM dhaNeNa bhuvaNaM jaseNa bhayavaM raseNa paMDihattho / appA niruvamasukkhe supattadANaM mahagghaviyaM // 79 // | addissA''hAravihI bhayavaM niccaM pi maMsacakkhUNaM / pArittA tattha tao jahAsuhaM viharai mahIe // 80 // milio ya tattha sayalo nayarajaNo Agao ya somapaho / te save seyaMsaM bahu bahumANeNa pucchati // 81 // seyaMsakumAra! kahaM amhANa | adiTThamasuyapubamimaM / pahupAraNagavihANaM tumae nAyaM ti kahasu phuDaM? // 82 // sijaMso bhaNai ahaM pahuNA saha hiMDio bhave atttth| te ajja jAisaraNeNa sumariyA to mae nAyaM // 83 // puNaravi bhaNaMti loyA kahasu tuma appaNo bhave sadhe / jaha pahuNo saha bhamio to bhaNai imo muNaha tubbhe // 84 // | dhAyaisaMDe dIve puvavidehesu atthi varavijao / nAmeNa maMgalAvaI NaMdiggAmo tahiM rammo // 85 // tattha ya dAriddakule chaNhaM dhUyANa uvari sattamiyA / dhUA jAyA tIe nAma pi kayaM na piyarehiM // 86 // niNNAmiya tti loehi jaMpiyA jIviyA ya avasavasA / aha kammi vi pabadine sA daTuM inbhaDiMbhAI // 87 // varakhajabhujajuttAI to lahu sA gihammi . puurnnH| 2 apasvavazA-parAdhInA iti / RECACANCLOCACANCHAR For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- gaMtaNaM / aMpai jaNaNaM majjhavi kijau bhujeNa ajja chaNo // 88 // sA chaNiyA bhaNai are! karissae tujjha taNucchaNorayaNattayacariyammi 131paave|| bhoyaNamittaM pi gihe egadiNassa vi na jaM atthi // 89 // aMbaratilae gaMtuM phalANi khAesu marasu vA sigcha / iya21 sAtADiya tajiya gihAo nissAriyA tiie||90|| to ruyamANI sA dINamANasA diinnvynnvigyaa''saa| niggaMtUNa[rUvaga nAma // 8 // nihAo aMbaratilae girimmi gayA // 9 // loeNa samaM tatthA''ruhiuM chuhavAhiyA varaphalAI / bhuMjai mahAdumesu paDiyAI dsmheso| supakkasurasAI // 12 // dhammaM vAgaramANA ciTuMti tahiM jugNdhraa''yriyaa| caudasapubI cauNANasaMgayA suranarasahAe // 9 // to saddaNusAreNaM jaNeNa sahiyA ya sA vi tattha gayA / da8 guruNo tuTTA te NamiUNaM suNai dhammaM // 14 // patthAvaM lahiUNaM paNamittA puNa vi sUriNo tIe / viNNattA jaM bhayavaM! maha sariso asthi koi duhI? // 95 // to sAyarehi bhaNiyaM karuNA rasasAyarehi sUrIhiM / katto tuha asthi duhaM ciMtasu NipaNAmie ! sammaM? // 96 // bhadde ! bhaddA'bhaddA sadA taM suNasi soa(visygyaa| pAsasi rUvAI tahA suhAI asuhAI vivihAI // 97 // evaM gaMdhA phAsA rasA ya mANesi ke vi kaiyA vi| caMdAiJcagahAI vi nisiloyappayAsagarA // 98 // / kiMca-asthi ya te paDiyAro sIuNhachuhAtisAidukkhANaM / saraNAi gihe tuha atthi tamasi joippagAso vi // 9 // lApiyasi jalaM sicchAe phalAI jemesi vasasi chAyAe / nidAe suyasi na paravasA'si dukkhaM kao tujha? // 10 // saMpai puNa suNasu duhaM appaDiyAraM jiyANa bahuyANaM / nisuNaMtANa vi hiyayaM kaMpai jaM sahiayajaNANaM // 11 // 1 utsvH| 2 sahRdayajanAnAm / For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RAN ka G AMKAMSGAOCAL tahAhi-sattasu naraesu sayA khittasahAveNa nArayA duhiyA / sIuNhachuhAtaNhA itto jaM tesi'NaMtaguNA // 102 // niccaMdhayAratamasaM asuha cciya tesi paMca vi visayA / nimisaM pi nei niddA bhayasaMbhaMtaM maNaM sayayaM // 10 // jA chaTThanirayapuDhavI aNNuNNudIriyaM pi tattha duhaM / tIsu AimAsu tivihaM paramAhammiyasurakayaM pi // 10 // ___ avi ya-acchinimIliyamittaM natthi suhaM dukkhameva aNubaddhaM / narae neraiyANaM ahonisiM paccamANANaM // 105 // iya nirayaduhaM dusaha sahamANA kammaparavasA jIvA / kAlaM niti asaMkhaM attANA asaraNA dINA // 106 // tiriyA puNa paJcakkha pikkhaha tikkhAI dukkhalakkhAI / sIuNhataNhachuhavaMdhabhAravahaNAI visahati // 107 // riddhiM ceva niyaMtI taM puNa maNuyANa attaNo ahiyaM / duhiyaM maNNasi appaM na muNasi duhiyA bahU maNuyA // 108 // kA tahAhi-mAyaMgamayasobAgamicchajAIsu ke vi uppaNNA / chicchikkArijaMtA loehi bahuM sahati duhaM // 109 // dukkhA vi dra ke vikANA kuTThImUyaMdhabahirakuMTAI / karacaraNaNAsachiNNA ya narayasarisaM sahati duhaM // 110 // ke viha pAvudaeNaM dosahai madose vi rAyapurisehiM / sarvagaM saMjamiGa kArAgAre khivinaMti // 11 // vhbNdhchiNdbhiNdnnullNbnnhddinniyNtnnaaiio| vivi hAo dussahAo viDaMbaNAo sahatege // 112 // iTTaviyogA'NiTuppaogadAsattaNAidukkhattA / jalajalaNAisu paDiuM maraMti kei suNiviNNA // 113 // iya pAyaM puhavIe bahuyA dIsaMti dukkhiyA maNuyA / NigNAmie ! tumaM puNa emeva'ppaM gaNasi hai duhiyaM // 114 // aNNaM ca kuNasu dharma jeNa tumaM iha parattha vi duhANaM / sArIramANasANaM na hosi khalu bhAyaNaM bhadde ! mebha0 meda-anAryamanuSyajAti / 2 kuMTa0 kuA / For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandit cariyammi sudNsnnaa||81|| 8 // 115 // iya guruvayaNaM souM bhaNiyaM tIe pahiTThacittAe / dhammassa jassa juggA ahayaM kahayaMtu taM pujjA // 116 // to guruNA rayaNattaya| vAgariyA jahAvihiM tIiDaNubayA paMca / aha sA tAI pavajjai sammaM sammattamUlAI // 117 // loeNa samaM baMdiya guruNo ssaruvappa esA gayA saThANammi / pAlai niyayavayAI visayapivAsaM vimuttUNaM // 118 // taha tibaM tavai tavaM cautthachaTThaTThamAiNegavihaMdrarUvaganAma dApaDhai surya bahubhattiM ca kuNai suyaNANavuDDANaM // 119 // saMtosaparA evaM cirakAlaM pAliUNa gihidhammaM / pajate paDivaNNA dsmuddeso| | samAhiNA aNasaNaM esA // 120 // ___ aha usahaNAhajIvo puSi paMcamabhavammi IsANe / laliyaMgasuro taiyA sayaMpahA se cuyA devI // 12 // soyaparaM |taM japai puSasayaMbuddhamaMtimittasuro / daMsasu riddhiM niNNAmiyAi sA tuha piyA hohI // 122 // evaM ca teNa vihie mariuMTa | niNNAmiyA samAhIe / laliyaMgassa ya jAyA NAmeNa sayaMpabhA devI // 123 // bhuttUNa tattha bhoe kAleNa cuyAI tAI do vi kmaa| iha puSavidehesu purIi puMDaragiNIe u // 124 // hoUNa vayarajaMgho rAyA devI ya sirimaI tatto / uttarakuru| mihuNao tatto sohamme surA do vi||125|| to puSavidehesu pabhaMkarAe puriii'bhyghoso| vijjo mittaM iyaro aNNe cauro, ya se jAyA // 126 // te sAhucigicchAe iMdasamA chappi accue jAyA / tatto cavittu te iha purIi puMDaragiNIe u // 127 // 5 | sirivairaseNapahuNo paMca suyA vajanAhapamuhAo / cakkissa bajaNAbhassa sArahI chaTThao jAo // 128 // pahupAse pavaiyA | 3 // 81 // |sabe suyakevalI tahiM jAo / sirivajanAhasUrI sesA ikArasaMgadharA // 129 // so puNa sArahisAhU jahaviriyamahijjiyaM| suyaM teNa / nisuyaM ca tahiM taiyA pahuNA iyavAgarijaMtaM // 130 // jaha esa vairanAho iha bharahe hohii jiNo pddhmo| For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmeNa usahaNAho erisaliMgo maha sariccho // 131|| te sadhe sAmaNNaM pAlittA caudasapubalakkhAo / sabaTThe chappi jaNA devA houM cuyA tatto // 132 // so laliyaMgayajIvo saMjAo usahaNAhatitthayaro / iyare bharaho vaMbhI bAhubalI suMdarI kamaso // 133 // niNNAmiyAjio puNa seyaMso nAma so ahaM jAo / ajja pahudaMsaNAo jAIsaraNaM mahaM | jAyaM // 134 // pucabhava suyabaleNaM tao mae avagayaM imaM savaM / tA bho ! tubbhe vi jaNA dijjaha dANaM ao evaM // 135 // to te bhAMti loyA nivapamuhA suTTa bohiyA amhe / seyaMsakumAra ! tara aNNANaMdhA pasugaNava // 136 // puNaravi bhaNati rAyappamuhA tinhaM pi tesi sumiNANaM / saMpai sayamavi buddho paramattho pAyaDo jamhA // 137 // pahupAyapaumaThANaM evaM mA koi akkamau tahiyaM / seyaMsakumAreNaM nimmaviaM rayaNamayapeDhaM // 138 // bhoyaNakAle niccaM accei tayaM jaNo bhaNai evaM / kimiyaM ti AikaramaMDalaM ti so Aha seyaMso // 139 // logo vi tao niyaniyagihesu pahupAyapaumaThANammi / kArai taM ca kameNaM bhaNNai AicamaMDalayaM // 140 // seyaMsakumAreNa aha pahuNo kevalammi uppaNNe / desaviraI pavaNNA paDhamaM pahupAyamUlammi // 141 // taM sammaM pAlittA kayAi paDivajjiUNa pabajjaM / paMcapamAyavimukkA cirakAlaM pAliUNa tayaM // 142 // maisuyaNANaguNaDo suhaleso khavagaseDhimAruhiuM / ghaNaghAikammamuko uppADai kevalaM gANaM // 143 // kevalapariyAeNaM viharaMto bohiUNa bhavajie / nissesakammarahio seyaMsamuNI gao siddhiM // 144 // jao-maisuyaNANe apparivaDie jIvANa nUNa savesiM / varakevalAilAbho hujjA sattaTThabhavamajjhe // 145 // evaM suyaNA| NeNaM jAIsaraNeNa putrabhavieNaM / siriseyaMsakumAro saparesiM pi bohao jAo // 146 // For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- kiMca-muyanANassa samaggassa sAramAI ca hoi sAmaiyaM / tassa vi AIi imo u vaNNio pNcnvkaaro||147|| tamhA cariyammi duvAlasaMgassa sArabhUo imo u nvkaaro| jaM sAsara tti gijjai sabattha vi sabayA vi imo // 148 // je ke vi gayA ssarUvappa hai mukkhaM je vA gacchaMti je gamissaMti / te sadhe eyajuyA eyavihUNA na u kayA vi||149|| eso paramo maMto eyaM tattaM jayattaya-hai rUvaganAma // 82 // pavittaM / suyakevalI vi aMte sesaM muttuM sarai eyaM // 150 // jiNasAsaNassa sAro caudasapuvANa jo smuddhaaro| jassa maNe dsmuddeso| navakAro saMsAro tassa kiM kuNai? // 15 // eso ya paMcamaMgalamahasuyakhaMdho mahappabhAvo y| eyaM ciya varaNANaM sudaMsaNe! te'NubhUyaphalaM // 152 / / NANeNa puNNapAvAI jANiuM tANa kAraNAI ca / jIvo kuNai pavittiM puNNe pAve uNa nivittiM // 153 // puNNe pavattamANe pAyai saggA'pavaggasukkhAI / nArayatiriyaduhANa ya muccai pAvAo viNiyatto // 154 // tA NANaM nivA-| Nassa kAraNaM vAraNaM ca kugaINaM / sumuNI vi nANarahio na kayA vi hu pAyae mukkhaM // 155 // saMviggapakkhio vi hu haijaha nANI dharai sudiDhasammattaM / NANavihUNo na tahA tivatavacaraNanirao vi // 156 // ladrUNa vi jiNadikkhaM jayaNA'jayaNaM phuDaM ayaannNto| pavayaNamaNavikkhaMtA bhamaMti saMsArakaMtAre // 157 // aNNANI tibatavaM kuNamANo vi hu viveyprihiinno| aMdhuba dhAvamANo bhavAvaDe paDai kiM cujaM? // 158 // bhavasayasahassadulahaM labbhai jiNadaMsaNaM pi NANeNa / narasuraNibANa-18 hai suhaM sAhINaM jeNa hoi dhuvaM // 159 // NANaM mohamahaMdhayAralaharIsaMhArasUruggamo, NANaM ditttthadivittttghddnnaasNkppkppddumo| NANaM dujayakammakuMjaraghaDApaMcattapaMcANaNo, NANaM jIvaajIvavatthuvisarassA''loyaNe loyaNaM // 160 // [ sahalavikkIDiaM] l 82 // tANANaM ditANaM giNhatANaM ca mukkhapuradAraM / kevalisirI sayaM ciya NarANa vacchatthale kuNai // 16 // SALAMACASSAGA SCARICAREA For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tahA - je sayalajayaM muttAhalaM va karayalagayaM nirikkhati / gaharikkhacaMdasUrAiyANa jANaMti parimANaM // 162 // dhAuvAyarasAyaNaaMjaNasiddhIo sayalariddhIo / joisanimitta gAruDapisAyasAiNipamuhamaMte // 163 // kammANa pariNaIo jIvANa gaIo kAlasaMkhA ya / NagapuDha viuyahinaidahavimANasurasiddhiparimANaM // 164 // sarise vi maNuyajamme eyaM sayalaM pi keha kayaraNNA / jaM jANaMti jae taM suNANadANappabhAveNa // 165 // tA jo paDhai apuDhaM sayA vi so lahai jiNavariMdapayaM / jo puNa paDhAvai paraM sammasuyaM tassa kiM bhaNimo 1 // 166 // jo uNa sAhijjaM bhattapANavaravatthaputthayAIhiM / kuNai paDhaMtANaM so vi NANadANaM payaTTei // 167 // kiMca - jaivi hu divaseNa payaM dhareha pakkheNa vA silogaddhaM / ujjogaM mA muMcaha jai icchaha sikkhiuM NANaM // 168 // aNNANI vi hu pANI bahubahumANeNa mAsatusauba / nANammi ujjamaMto lahai lahuM kevalaM gANaM // 169 // NANarayaNassaruvaM | evaM saMkkhevao samakkhAyaM / vIyaM daMsaNarayaNaM sudaMsaNe ! saMpayaM suNasu // 170 // daMsaNamiha sammataM taM puNa tattatthasaddahaNarUvaM / igaduticaupaNadasavihamahava tihA kAragAIhiM // 171 // egavihaM tattaruI | nisagguvaesao ya taM duvihaM / khaiyaM khaovasamiaM uvasamiaM ca tti tivihaM tu // 172 // micchattassa khaeNaM khAiyasamma tu khavagaDhI / turiyA icaUsu guNaThANagesu tIe ya paTTavao // 173 // tatthaMtamuhutteNaM khavai aNaMtANubaMdhiNo jugavaM / jai puSaM baddhAU to koi vi ThAi ittheva // 174 // micchattassa ca udae baMdhai 'NaMtANubaMdhiNo puNa vi / iya esiM ucalaNA ukkosaM aTTabArAo // 175 // baddhAugo vi ko vi hu kuNamANo khaMDaseNimakhaMDaM / to micchattaM mIsaM sammaM ca khavei suddhamaI For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- di||176|| jai marai aNaMtakhae baddhAU jAi to sa devesu |khvie micche bIyA'bhAvAna ciNai puNa annNte||177|| sattagakhae| rayaNattayacariyammi vi evaM aha na marai jAi caugaIo vi / tANamaittA sijjhai so taiyabhave cautthe vA // 178 // taie suranaraehiM turiyabhavessa rUvappa juyaliehi aNtrio| sijjhai khAigadiTThItaM puNa jiNakAliyanarANaM // 179 // iyaro tahaDiu cciya aTTha napuMsisthiveyachakkaM ca / // 83 // rUvaga nAma pumaveyaM ca khavei kohAie u saMjalaNe // 180 // daMsaNanANAvaraNaMtarAyamohakkhayammi so'vassaM / ghaNaghAikammamukko uppADai dismuddeso| | kevalaM NANaM // 18 // iya khaiyaM sammattaM sAiapajjavasiyaM samakkhAyaM / nisuNaha khaovasamiyaM sammattaM sabakAlabhavaM // 18 // | micchattammi uiNNe khINe taha aNudiyammi uvasaMte / mIsIbhAvapariNayaM veijjataM khaovasamaM // 183 // jai puvamabaddhAU vimANavajana baMdhae AuM / chAvaTThIayarameyaM ukkosajahaNNamaMtamuhU // 184 // aha uvasamiyaM sammaM taM puNa evaM lamija bhavajio / abavahAre bhamio aNaMtapuggalaparaTTAI // 185 // bhaviyavayAniogeNa kammapariNaivaseNa Agamma / vavahAre taha | egidiesu vasiuM ciraM kAlaM // 186 // suiraM tasesu bhamiuM pAyaM carimammi puggalaparaTTe / saNNipaNiMdipajjattauvavardRtapariNAmo // 187 // AuviNA kammANaM abhiMtarao u koDikoDIe / kAUNa sAgarANaM pallAsaMkhaMsaUNaThiI // 188 // girisariuvalaniheNaM jIvo u ahApavittikaraNeNaM / aNabhogavattieNaM AgacchaigaMThidesammi // 189 // gaMThi tti sudubbheo kakkhaDaghaNarUDhagUDhagaMThicha / jIvassa kammajaNio ghaNarAgaddosapariNAmo // 190 // ittha ya aNaMtakhutto AgaMtuM abhaviyA vi pAveMti / davasuyaM na u samma puNaravi baMdhati jiTThaThiI // 191 // bhavajio puNa gaMThiM bhiMdittu tayaM apuvakaraNeNaM / pariNAmasarUveNaM| apattapuveNa suNaM // 192 // aNiyaTTIkaraNeNaM to aniyaTTImahAsarUveNaM / micchaTTiijugalarUvaM aMtarakaraNaM kuNai jIvo NAGARIGANGA For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SASAASASSASAGASUS // 193 // hiTThAi Thio micchI to aMtarakaraNapaDhamasamae vi / vaTuMto lahai jio evaM sammattamuvasamiyaM // 19 // micchatta-18 puggale so vivAgao vA paesao vA vi / jeNa na veyai teNaM bhaNNai eyaM apuggaliyaM // 195 // | bhaNiyaM ca-UsaradesaM daDDillayaM ca vijjhAi vaNadavo pappa / iya micchassa aNudae uvasamasammaM lahai jIvo // 19 // jApariNAmaviseseNaM paogao mayaNakuddavANaM ca / micchovarimaThiIe tatto puMjattayaM kuNai // 197 // suddho addhavisuddho avi suddho tattha paDhamapujammi / vaTuMtakhaovasamI bIe missIyaro micchI // 198 // micchamavaDhe puggalaparaTTamaMtomuhuttamuvasamiyaM / mIsaM ca khaovasamaM tu ayarachAvadvimukkosaM // 199 // jahaNNeNaMtamuhuttaM savANi vi AbhavaM tu egajie / paNaveluvasamasammaM asaMkhavArA u iyarANi // 200 // caubeluvasamaseDhIi tattha uvasAmiyaM tu sammattaM / tIe puNa paTThavao apamattajaI va iyaro vA // 201 // aNadaMsaNapuMsisthiveyachakkaM ca purisaveyaM ca / do do egaMtarie sarise sarisaM uvasamei // 202 // uvasa|miyaM sammattaM khAovasammaM ca vaNiyaM evaM / kammaggaMthamaeNaM siddhaMtamaeNa puNa evaM // 20 // ko vi hu aNAimicchI pubutta| kameNa bhiMdiuM gNtthiN| uvasamasammamapatto vi kuNai micchassa puMjatiyaM // 204 // tatto ya suddhapuMja veyaMto so khovsmsmmii| iyare puNa veyaMto kameNa missI ya micchI y||205|| koi puNa puSavihiNA gaMThiM bhiMdittu avihiytipuNjo| aMtarakaraNakameNaM, pAvai uvasamiyasammattaM // 206 // aMtamuhuttammi gae, jahaNNao samayasesae kss| ukkosaM chAvalie, udayaMti aNaM upazamazreNisthApanA ceyaM-anantA0 4 darzana. 3 napuMstrI .hAsyAdi0 6 puru0 ma0pra0 ko 2 saM0 ko 10 pra0 mAna0 2 saM. mAna010pra0 mAyA0 2 saM0 mAyA0 a0pra0 lobha02 saM0 lobh01| RASSESSORACAIAUSIOS For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 84 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tabaMdhIo // 207 // to parivaDaMtasammo, micchamapatto sa hoi sAsANo / to hoi micchadiTThI puMjAbhAvA na uNa missI // 208 // bhaNiyaM kappabhArase - AlaMbaNamalahaMtI jaha saTThANaM na muMcae iliyA / evaM akayatipuMjo micchaM ciya uvasamI ei // 209 // tahA micchattA saMkaMtI aviruddhA hoi dosu puMjesu / mIsAo vA dosu sammA micchaM na uNa mIsaM // 210 // khAovasamovasamiyasammANaM bhaNNae aha viseso / uvasamago no veyai paesao vA vi micchattaM // 111 // uvasaMtaM jaM kammaM na tao kaDhai na dei udae vi / na ya gamai ya parapagaI na ceva ukaDDae taM tu // 212|| kalusa va khaovasamI, pasaMtasalilaM va uvasamiyasammI / khAiyasammadiTThI nAyabo vimalasalilaM va // 213 // kammaggaMthamaeNaM tivihaM pihu takkhaNeNa sammantaM / lahiya varanANacaraNA marudevIsAmiNI siddhA // 214 // tahAhi -- atthittha jaMbUdIve avaravidehe'parAiyA nayarI / nayarIi niuNaloyA parehi na parAiyA kaiyA // 215 // tattha ya samatthi rAyA, rAyA iva suynnkumuykyhriso| IsANacaMdanAmo nAmiyanIsesapaDivakkho // 216 // taha tattha asthi tuMgo sIlasugaMdho suvittasacchAo / caMdaNadAso siTThI susIyalo caMdaNadummu // 217 // tassa suo ujusIlo piyavao dANaviNayasIlaDo | garuyANa mANaNijo sAragacaMdu tti nAmeNa // 218 // so aNNadiNe keNa vi kajjeNa gao nivassa atthANe / teNa vi ya gauraveNaM nivesio niyasamIvammi // 219 // aha viSNatto rAyA namiDaM ujjANapAlaeNevaM / saMpai pahu ! vaNalacchI 1 caMdra iva / For Private and Personal Use Only rayaNattayassarUvapparUvaga nAma dasamuddeso / 11 28 11
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir 6 visesao vilasai vasaMto // 220 // tA kAUNa pasAyaM, mANasu naMdaNavaNaM mahiMduva / kusumakaraMDajANaM virAyamANaM mahusirIe TU 22zA IsANacaMdaraNNA tatto ghosAviyaM pure sayale / vaccara sabo vi jaNo sabiDDIe tamujANaM // 222 // sAgaracaMda! tuma pi hu ijja tahiM iya bhaNittu naraNAho / sapariyaNo saMpatto kusumakaraMDammi ujANe // 223 // sidvisuo vi pahiDo gaMtuM niyamaMdire samAhUya / niyamittassa pasAhai asogadattassa nivavuttaM // 224 // to do vi tattha pattA vasaMtamalayAniluba samameva / logo vi tattha pagao kusumuccayamAikIlAo // 225 // aha AsaNNaniguMjAo uDio eriso juvaisaho / rakkhaha rakkhaha souM ti sAgaro lahu tahiM patto // 226 // siTThissa puNNabhaddassa tattha piyadasaNaM niyai dhUyaM / baMdIhi dharijatiM vigehi hariNiM va taralaJchi // 227 // egassa baMdiNo moDiUNa hatthAo giNhae churiyaM / sAgaracaMdo gIvaM bhaMjina maNiM va uragAo // 228 // iya tassa vikkama picchiUNa te baMdiNo bhaubhaMtA / naTThA khaNeNa sabe vagghA iva pajaliyajalaNaM // 229 // ko esa purisatilao parovayArikkakaraNapavaNamaNo / diTThIi ihaM patto AgiTTho majjha bhAgehiM? // 230 // rUvaviNi[jiyamayaNo esucciya majjha hohii bhattA / evaM viciMtayaMtI pattA piyadaMsaNA sagihaM // 23 // hiyayammi ca huhUM piva sAgaracaMdo vi taM ciya saraMto patto sagihe sahio asogadatteNa mitteNaM // 232 // eso paraMpareNaM vuttaMto takkhaNeNa nikhilo vi| caMdaNadAseNa suo acchai kiM tArisaM chaNNaM ? // 233 // so ciMtai juttamiNaM imassa jaM tIi uvari annuraago| sasirIi jaha alajjaM naliNIe rAyahaMsassa // 234 // kiMtu na juttaM jaM porisassa puNa erisassa pAyaDaNaM / vaNiyANaM uvasaMtA SHARMACEURS sudaMsa015 For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Si Kailassagarsur Gyanmandir 'sudaMsaNAcariyammi dassarUvaSya // 85 // ThiI sayA na uNa iya dittA // 235 // aNNaM vi imassa saMgo asogadatteNa kuDilacitteNa / bayarIdumeNa kayalItaruNo va rayaNattayana suMdaro kaiyA // 236 // iya ciMtiUNa siTThI sAgaracaMdaM rahammi AhUya / bhaddagayaM va nisAI sAmeNa'NusAsiuM laggo 237 // jaivi hu vavahAraviU samaggasatthatthajANago'si sayaM / taha vi hu vacchallavasA vaccha ! tuma vuccase kiM pi // 238 // svaganAma 5 amhe vaNiyA sayayaM vaNiyakalAkosaleNa jIvAmo / naMdijAmo na kayA aunbhaDAyAravesajuyA // 239 // amhANa sirI vidsmuddeso| sayA kIlAdANAigUDhameva sayA / sohai itthINaM piva saittasaMgoviyaM va taNU // 240 // to niyajAikulANaM na sohae aNuciyaM vihijtN| karahassa jahA caraNe baddhaM maNikaNayahiMjIraM // 241 // to niyakuloiehiM vikkamavavahAramAiehi syaa| pattha-15 |guNANaM paharo dAyabo saMpayANaM va // 242 // muttabo taha saMgo samaM asaMtehi kuDilacittehiM / sola~kkavisaM va dhuvaM vaccai kAleNa vikiriyaM // 243 // eso asogadatto taNuNo sittaM va NUNa tuha mittaM / laddhappasaro pacchA pacchAyAvappao hohI // 244 // jamimassa maNe aNNaM vayaNe aNNaM kiyAe taha aNNaM / mAyAparassa mA vIsasijja vesAjaNasseva // 245 // iya sAyaramuvaisiuM sivimmi Thie imo vi piupAe / paNamittA sappaNayaM jaMpai sarva pi saccamiNaM // 246 // kiMtu tayA tAya ! mae karuNArasapillieNa mUDheNa / sA bAlA vilavaMtI soUNaM tAiyA rabhasA // 247 // eso asogadatto sahavAsAIhi saMgao suirN| mittI bahivittIe kiM kAhii majjha teNa samaM? // 248 // iya sAgareNa vutto siddhI paDibhaNai evamatthu tti|kiNtu tae bhaviyavaM savattha vi sAvahANeNaM // 249 // tatto caMdaNadAso bhAvaNNU sAgarassa aTThAe / gaMtUNa puNNabhadaM maggai piyadasaNaM dhUyaM | // 85 // 1 atyutbhttaacaaryessyutaaH| 2 khl| 3 alarkazvAnaviSam / vilavaMtI sAmattA sappaNayaM pAsa mA vIsasija pacchA pacchAya *SASAASAASAS For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 250 // agge vi saMgayamiNaM saMpai esovayArakIya tti / vuttUNa teNa diNNA sAgaracaMdassa sA kaNNA // 252 // to sohaNammi | divase duNha vi tANaM mahAvibhUIe / ammApiUhi vihio pahiTThacittehi vIvAho // 252 // to teNa vivAheNa pamuiyacittAI tAI jAyAI / akkhehiM ramaMtAI va ciMtiyadAyassa paDaNeNa // 253 // tappabhiI tANa duNha vi samANamaNasANa sabakAlaM pi / vaTTai paramA pII parupparaM sArasANaM va // 254 // sAgaracaMdeNa piyA sohai piyadaMsaNA piyamaNeNa / sahaudayavaI somA caMdeNa va caMdiyA ahiyaM // 255 // saralANa susIlANaM tANa surUvANa NaNu imo jogo / aNurUvo saMjAo vihiNo suiraM ghaDaMtassa // 256 // tANa na kayAvi jAyai parupparaM pacayA avIsAso / saralattaNeNa saMkaMti tANi na kahiM pi vivarIyaM | // 257 // aha aNNayA kayAI sAgaracaMdassa kattha vi gayassa / taggehe saMpatto asogadatto kuDilacitto // 258 // piyadaMsaNaM payaMpai rahammi dhaNadattasidvimuNhAe / tujjha pio aNuratto tA bhayasu mamaM tumaM suyaNu ! // 259 // soUNa imaM sahasA kuviyA paDibhaNai taM pai imaM sA / pAviTTha ! duTThaciTThiya ! kahameyaM ciMtiyaM tumae ? // 260 // ahavA vi jaMpiyaM kaha lajjAmajAyavajjieNa tae ? / re pAva ! mittamisao NUNamamitto'si amhANaM // 262 // paradAresu pavittiM maha paiNo jaM ca jaMpasi hayAsa ! / taM khalu appasaricchaM dhiddhI ! picchesi savaM pi // 262 // tuha daMsaNeNa pAvaM tA lahu nIharasu pAva ! maha gehA / iya AkuTTho tIe coruba sa niggao sigdhaM // 263 // eso niggacchaMto gohaccAkAraucca maliNamuho / iMteNa sAgareNaM diTTho puTTho duhanimittaM // 264 // so kUDakavaDakhANI muMcaMto dIhaohanIsAse / kUrNato oTThauDa jaMpara kaTTheNa duTTappA // 265 // baMdhava ! ja duNNimittaM va ja duppUriyaM himaddivAsINa / kiM pucchasi duhaheDaM saMsAre dukkhabhaMDAre ? // 266 // taha vi kahemi For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 86 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir visesaM tuha hiyaheDaM ti akahaNijjaM pi / jaNNAyata karehiM cippasi nahi sAvahANamaNo // 267 // keNA'vi hu kajjeNa jayA jayA emi tumha gehammi / tumha piyA egaMtaM nAuM patthai mamaM taiyA // 268 // jANAmi ahaM esA sayameva niyattihI akajAo / udheyakaraM jamhA paradosa payAsaNamajuttaM || 269|| saMpai puNa pAvAe accatthaM patthio ahaM tIe / tatto kaha kaha vi miuba vAgurAo ahaM mukkI // 270 // iya souM saMbhaMto sAgaracaMdo vi bhaNai saralamaNo / na visAo kAyabo vayaMsa! tumae maNAgaM pi // 272 // varamitta ! niyayakammehiM jArisI tArisI imA hou / mA hoja puNo kaiyA amhANaM cittavisseso // 272 // iya aNuNIo so teNa harisio takkhaNeNa saMjAo / sakArayaMti appaM kayA'varAhA vi jaM kuDilA // 273 // tappabhii puNo tIe taduvari niNNehamANaso vi imo / suyaNattaNeNa puDhaM va navari vaTTai samaM tIe // 274 // uvasamaparAi piyadasaNAi so'sogdttvRttNto| nakkhAo niyapaiNo mA hoi imesi maNabheo || 275 || kArAgAraM va puNo saMsAraM sAgaroM viciMtato / vittaM udAracitto dINAisu viyarai viratto // 276 // sAgaracaMdo piyadaMsaNAi majjhimaguNAi kAleNa / taha so asogadatto tiSNi vi pattAI paMcattaM // 277 // aha ittha jaMbUdI dAhiNabharahaddhamajjhime khaMDe / osappiNIimIe bahuvolINe taiyaarae // 278 // paliyaTThamaMsasese sAgaracaMdassa tappiyAe ya / jIvo juyalatteNaM uppaNNo puNNasuhapuNNo // 279 // navadhaNusayAi tesiM uccatteNaM sarIraparimANaM / paliovamadasamaMso AU duNhaM pi tammi bhave // 280 // duhaM pihu saMghayaNaM paDhamaM paDhamaM ca tesi saMThANaM / jugaliNaro kaNayapaho piyaMguvaNNA ya se bhajjA // 281 // tattheva ya bhUmIe mAyAvasao asogadattajio / jAo daMtI For Private and Personal Use Only rayaNattayassarUvappa rUvaga nAma dasamuddeso / // 86 //
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir seo caudaMto tiyasadaMtI va // 282 // aha jobaNapatteNaM iotao teNa paribhamaMteNaM / niyapucajammamitto sa jugaladhammI naro diTTho // 283 // dimmi tammi taduvari tassa siNeho aiva saMjAo / sihiNo harisappasaro navajalaharadarisaNeNeva // 284 // to teNa hatthiNA so hattheNuSpADiUNa jugalinaro / Arovio pahiDeNa'NicchamANo vi niyakhaMdhe // 285 // aNNuNNadaMsaNAo paNNApAganbhao ya lahu tesiM / jAIsaraNaM jAyaM vissariyatthassa saraNaM va // 286 // saMkhaMkakuMdadhavalaM gayamArUDhaM tayaM jaNA daGkaM / jaMpati vimalavAhaNagao imo sohae ahiyaM // 287 // iya tassa tehi nAmaM atthajuyaM vimalavANu tti kayaM / caMdajasa tti piyAe tarasa ya caMdujjalajasAe // 288 // kAlANubhAvao puNa kappatarUNaM dasaNha vi kameNaM / jAo maMdapabhAvo carittabhaTThANa va jaINaM // 289 // taha mihuNANa vi pudhi appamamattANa kapparukkhesu / jAo mamattabhAvo saMgAvayavesu va jiyANaM // 290 // to pavalalobhavasao aNNeNaMgIkayammi kappadume / aNNasya tassa purao Tiyassa jAyai garuyadukkhaM // 299 // to vimalavAhaNassa u jAIsaraNeNa nIiNiuNassa / gaMtUNa vaiyaraM taM kahaMti mihuNaganarA aNNe || 292|| so vimalavAhaNo naravaica sadhesi tesi mihuNANaM / viyarai viriMciUNaM kappadume kalaharakkhaTThA // 293 // majjAyabhaMjagANaM ThAvai hakkAradaMDanIiM ca / taiyA taddaMDeNaM gaNai jaNo garuyamavamANaM // 294 // hakkArabhayA loyA pAyaM bhaMjati taM na majjAyaM / maNNaMti varaM ghAo hakkAro na uNa amhANaM // 295 // evaM kulamajjAyAkaraNAo kulagaru tti so paDhamo / niyaAuM paripAlai saha caMdajasAi'Nuviggo // 296 // chammAsasesara Auyammi kAlANubhAvao tattha / vararUvalakkhaNadharaM caMdajasA pasavae juyalaM // 297 // nAmaM ca piUhi kayaM cakkhukhamaM taha ya caMdakaMtA se / aTTha For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA-1 sayadhaNuhauccaM vaNNeNa piyaMguvaNNaM taM ||298||paaleuN chammAse uppaNNo vimalavAhaNo mriuN| kaNagakumAresu suro caMdajasArayaNattayacariyammi nAgakumaresu // 299 // mariUNa samuppaNNo nAgakumAresu so vi gyraao| pAvaMti mihuNagAI kAlasahAveNa amarattaM ssarUvappa | // 30 // hakkAranIinirao cakkhukhamaM tIi caMdakaMtAe / saha kuNai kulagarattaM saMkhAiyAI pubAI // 30 // jaNi mihuNaM rUvaga nAma | sAmaM jasamasurUva tti dhaNuyasayasaguccaM / tappiyaro mariUNaM jAyAiM suvnnnnnaagesu||302||jsmN pi kulagarattaM pAlai didsmuddeso| hkaarniiisNjutto| makkAranIikattA asaMkhapuvAI uunnaaii||303|| tattha ya lahue dose hakkAraM majjhimammi mkkaarN| garue duNNi| vi juMjai agayaM bhisauba jaharoyaM // 30 // jaNiuM taheva mihuNaM vaNNeNaM seyasAmayaM kmso| abhicaMdo paDirUva tti saDadhaNusayachauttuMgaM // 305 // mariUNa samuppaNNo udahikumAresu kulagaro jasamaM / sA vi surUvA mari nagakumAresu uvavaNNA // 306 // nIidugasaMjuo so abhicaMdo pAliGa kulagarattaM / paDirUvAi sameo UNayarA'saMkhapubAI // 307 // tANi vi jaNiuM juyalaM paseNaIcakkhukaMtamasiipahaM / chasayadhaNuM tappiyaro jAyAI udahinAgesu // 308 // kAuM paseNaI so taiyaM dhikkAranAmiyaM nIiM / pAlei kulagarattaM uunntmaa'sNkhpuvaaiN||309|| tANi marudevasirikaMtakaNayanIlappahaM jaNi mihuNaM / | saDapaNadhaNusauccaM jAyAI dIvanAgesu // 310 // marudevo vi hu tatto nIittayasaMjuo kulagarattaM / pAlei asaMkhAI UNatama|tamAI pubAI // 31 // aha ittha koi jIvo loe'vavahArarAsimajjhammi / lahukammo appabhavaThiI sayA thAvarattagao // 312 // pubamapattatasatto kayAi bhaviyavayAniogeNaM / babbUliyAsamIvammi akkakaMvattaNe jAo // 313 // dAruNasIyA''yavapharusapabalagarayappayAvaphariseNa / naratiriyaghaTTaNeNa ya veyaMto veyaNaM bahuso // 314 // sUlAhi ya vijjhaMto pavaNeNa paNulliyAi COMSEXKAHNICAUCLICADO OSOS SAUGAUSO // 87 // For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GALSCRIGANGANA LONDSAURUSSAX dUkaMbAe / nijjarai bahukammaM akAmao vi huciraM kAlaM // 315 // aha aNNo vi hu jIvo tahAviho koi kammi vi bhavammi / |pariNAmeNaM keNa vi suhodayaM baMdhae kammaM // 316 // tatto taiyA mariuM eso taha akkakaMbajIvo so / acaMtathAvaro vi hu acchemArakaro tihuyaNassa // 317 // marudevakulagarassa u sirikatAe piyAi uyarammi / uppaNNAI juyalattaNeNa suhakammaudaeNaM // 318 // paDipuNNadiNehi tao lakkhaNavaMjaNaguNaNiyaM esA / pasavai pasatthajuyalaM pasatthadiyahammi supasatthA // 31 // harisabharanibbharehiM nAmaM ca kayaM imesi piyarehiM / nAbhI guNANa nAbhi tti devirUvi tti marudevI // 320 // paMcayadhaNuhasayAI paNavIsahiyAI dehamANeNaM / nAbhI suvaNNavaNNo piyaMguvaNNA ya marudevI // 321 // marudevakulagaro puNa mariuM dIvesu suravaro jaao| sirikatA puNa mari nAgakumAresu uppaNNA // 322 // eyammi kAlacakke arae taiyammi ceva vadRte / sUsamadUsamanAme bahuvolINe aNukkamaso // 323 // culasIipubalakkhesu taha ya egaNanavaipakkhesu / osappiNIimIse avasesesu tayA kAle // 324 // sabaDhavimANAo caviuM so vairanAhacakkijio / sirinAbhikulagarassa u marudevipiyAi kucchiMsi // 325 // vimalattasisirasuhavittayAi muttAmANiba suttIe / ganbhammi samuppaNNo AsADhe bahulacautthIe // 326 // vasahagayamAiehiM caudasasumiNehi munniyjinnbhaavaa| tuTThA suhaMsuheNaM marudevI vahai taMgabhaM // 327 // cittabahulaTThamIe nisIhasamayammi pasavae esA / teyasamiddhaM puttaM viDUrabhUmiva vararayaNaM // 328 // vihiyammi sUikamme chappaNNAhiM disikumaariihiN| causadvisuriMdehiM Nhavio merummi paDhamajiNo // 329 // sumiNesu paDhamamusaho pahuNo UrUsu laMchaNaM vasaho / teNa usaho 1 vaiDUryaratnabhUmiriva / GAROGRAMCHOCORE For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir sudaMsaNA- tti nAma kayaM jiNiMdassa jaNaehiM // 330 // niyaaMguTThapaese suravaisaMcAriyA'mayaraseNa / vahui surapariyario aNUvadese rayaNattaya. cariyammi 18 varadumuva // 33 // asiyasirao sunayaNo biMbuTTho dhavaladaMtapaMtI a| varapaumagabhagoro phulluppalagaMdhanIsAso // 332 // jAssaruvappa tAjAIsaro ya bhavayaM apparivaDiehiM tihi NANehiM / kaMtIi ya buddhIi ya anbhahio tehi maNuehiM // 333 // ikkhAguvaMsaTha-da // 88 // rUvaga nAma kavaNA varisapamANasta nimmiyA hrinnaa| kAsavaguttaM ca pahussa pubayA jeNa taM pIyA // 334 // jayamajjAyakae saha devIhiM sumaM- dsmuddeso| sAlAsuNaMdAhiM / hariNA kao vivAho pahussa tAruNNapattassa // 335 // chappubasayasahassA purvi jAyassa jinnvriNdss| to bhara habaMbhisuMdaribAhubalI ceva jAyAI // 336 // devI sunaMgalAe bharaho baMbhI ya mihuNayaM jAyaM / devIi suNaMdAe bAhubalI suMdarI ceva // 337 // auNApaNNaM juyale puttANa sumaMgalA puNo pasave / nIINa aikamaNe niveyaNaM usabhasAmissa // 338 // rAyA karei daMDa siTe te viti amha vi sa hou| maggaha ya kulagaraM so u bei usamoya rAyA // 339 // AbhoeuM sakko uvAgao kuNai tassa ahiseyaM / volINesu jammAo vIsaIpubalakkhesu // 340 // bhisiNIpattehiyare udayaM ghinuM chuhaMti pAesu / sAhuviNIyA purisA viNIyanayarI aha niviTThA // 34 // AsA hatthI gAvo gahiyAI rajasaMgahanimittaM / cittUNa evamAI caupihaM saMgahaM kuNai // 342 // uggA bhogA rAipaNakhattiyA saMgaho bhave cuhaa| ArakkhiguruvayaMsA sesA je ra khattiyA te u // 34 // appatthiyasivasuhadAyagammi risahe audhkppdume| oiNNe kappatarU taiyA hitthA iva pautthA // 344 // to risahajiNo payaDai jaNANa karuNAi jIyakappaM ti / sippasayaM kammANi ya kalAo uNa bharahamAINaM // 345 // // 88 // jl-bhulvaane| 2 jitaaH| 3 propitA:-pravAsameM gye| HOMASAMMONSORRORESAX HEARSONALISAGAR For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lehaM livIvihANaM jiNeNa yaMbhIi dAhiNakareNaM / gaNiyaM saMkhANaM suMdarIi vAmeNa uvai8 // 346 // iya pAliUNa rajaM tevaTThipubasayasahassAI / sAmI carittasamayaM ohINANeNa muNai sayaM // 347 // sArassayamAIccA vaiNhIvaruNA ya gaddetoyA y| tusiyA aMbAbAhA aggiccA ceva riTThA ya // 348 // ee devanikAyA bhayavaM bohiMti jiNavariMdaM tu / sabajagajIvahiyayaM bhayavaM! titthaM pavattehi // 349 // saMvacchareNa hohI abhinikkhamaNaM tu jiNavariMdarasa / to atthasaMpayANaM pavattae purvasUrammi // 50 // saMghADagatiyaca ukkacaJcaracaumuhamahApahapahesu / dAresu puravarANaM ratthAmuhamajjhayAresu // 35 // varavariyA ghosijai kimicchiyaM dijai bahuvihIyaM / suraasuradevadANavanariMdamahiyassa nikkhamaNe // 352 // egA hiraNNakoDI advaiva aNUNagA sayasahassA / sUrodayamAIyaM dijai jA pAyarAsAo // 353 // tiNNeva ya koDisayA aTThAsIyaM ca huMti koddiio| asIyaM ca sayasahassA evaM saMvacchare diNNaM // 354 // paMcasayadhaNuJcataNU sAmI ThaviuM guNehi jagaucco / puttasayaM rajaesae uttrkurusiviymaaruuddho||355||bhvnnvivaannmNtrjoisvaasii vimANavAsI ya / saviDDIi saparisA caubihA AgayA devA // 356 // puciM ukkhittA mANusehi sA haTTharomakUvehiM / pacchA vahaMti siviyaM asuriMdasuriMdanAgiMdA // 357 // kusumANi paMcavaNNANi muyaMtA duMduhIu tADitA / devagaNA ya pahiTThA samaMtao ucchayaM gayaNaM // 358 // vaNasaMDo va kusumio paumadUsaro vA jahA sarayakAle / sohai kusumabhareNaM iya gayaNayalaM suragaNehiM // 359 // siddhatthavaNaM va jahA asaNavaNaM saNavaNaM prthmphre| 2 varavarikA-abhiSTa vastu mAMganekelie kI jAtI ghossnnaa| 3 kimicchkm-icchaanusaardaanm| 4 prAtarAzAt-prAtaHkAlake bhojntk| 5 sarpapavanam / 6 bIjaka-nAmakavRkSavanam / USISASIS ASSISOISSOCG For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- asoyavaNaM / cUyavaNaM va kusumiyaM iya gayaNatalaM suragaNehiM // 360 // atasivaNaM va kusumiyaM kaNNiyAravaNaM va caMpayavaNaM va / / rayaNattayacariyammitilayavaNaM va kusumiyaM iya gayaNatalaM suragaNehiM // 36 // varapaDahabherijhallariduMduhisaMkhasahiehi tUrehiM / dharaNiyale gayaNa- ssruuvpp||89|| |tale tUraniNAo paramarammo // 362 // iya suranarapariyario viNIyanayarIi majjhamajjheNaM / niggaMtuM risahajiNo siddhatthava-| kArUvaga nAma Nammi sNptto||36|| ThaviUNa asoyatale sIyaM tatto pahU samuttariuM / AbharaNAINi sayaM muMcai paribhogaummoyaM // 364 // kAchaTTeNaM bhatteNaM apANaeNaM tavo viseseNaM / kasiNaTThamIi cittassa porisIe cautthIe // 365 // uttarasADhArikkhe kuNai 8 sayaM cAumuTThiyaM loyaM / haMsapaDasADaeNaM sakko sa paDicchae kese // 366 // jiNavaramaNuNNacittA aNjnnghnnruygvimlsNkaasaa|| kesA khaNeNa nIyA khIrasarisanAmayaM udahiM // 367 // divo maNussaghoso tUraniNAo ya sakkavayaNeNaM / khippAmeva niluko jIjAhe paDivajai carittaM // 368 // siddhe namaMsiUNaM khaMdhegaM devadUsamAdAya / jAvajIvaM sAmI paccakkhai savasAvajaM // 369 // naraloyasamassiyasaNNijIvamaNadavagoyaraM phunno| caraNapaDivattikAle cautthaNANaM samuppaNNaM // 370 // moNeNa vihariyavaM saNNAi vivajieNa tAva mae / jAva na kevalaNANaM ti giNhae'bhiggahaM sAmI // 37 // taha nivasahassacauro pabaiyA appaNA vihiyaloyA / je esa jahA kAhI taM taha amhe vi kAhAmo // 372 // aha tehiM pariyario gayakalahehiM samaM gaIduva / vAuba apaDibaddho viharai sAmI vigayamoho // 37 // navi tAva jaNo jANai kA bhikkhA kerisA ca bhikkhayarA / te bhikkhamalabhamANA vaNamajjhe tAvasA jAyA // 37 // namivinamINa jIeNa nAgiMdo vijjadANaveyaDDhe / uttaradAhiNaseDhIsaTThI NAGAR 1 yaacnen| For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LOCALCCANSACREGAR paNNAsanayarAI // 375 // bhayavaM adINamaNaso saMvaccharamaNasio viharamANo / kaNNAhi nimaMtijai vatthAbharaNAsaNehiM ca // 376 // evaM avicalacitto bAvIsAe parisahehi pahU / viharaMto saMpatto gayauranayarammi varisaMte ||377||sompphraaysuenn tattha seyaMsanAmakumareNa / pArAvio vareNaM ikkhuraseNaM risahasAmI // 378 // tatto ya Ariesu aNAriesu pi bhUridesesu / vAsasahassaM viharai risahajiNiMdo niruvasaggaM // 379 // bahalIaMDabaillAjoNagavisao suvaNNabhUmI ya / AhiMDiyA bhagavayA usabheNa tavaM caraMteNaM // 380 // vahalIyajoNagA palhagA ya je bhagavayA samaNusaTTA / aNNe ya micchajAI te taiyA bhaddayA jAyA // 38 // aha evaM jagaguruNo vihAracariyaM tavaM ca duraNucaraM / bahujaNaparaMpareNaM marudevIsAmiNI souM | // 382 // tabbhavasiddhigamA vi hu sahAvasaralA vi puttapimmaparA / ciMtai egaggamaNA atucchavacchallapaDihatthA // 38 // majjha suo sayakAlaM sIyA''yavavAsakhuppivAsabhavaM / egAgI vaNavajjhe sahai duhaM iyaralouca // 384 // keNa vi samaMna jaMpai na suyai nimisaM pi kiM pi jhAyaMto / navanavaAsaNanirao ciTThai rattiM pi diyahaM pi // 385 // pahakhiNNo vina vAhaNamAruhai na NhAi gADhagimhe vi / aNuvAhaNo ya hiMDai kakkarakaMTailamagge vi // 386 // tailoyapUyaNijaM tihuyaNacUDAmaNi tijayanAhaM / jIvaMtI pikkhissaM puNo vi kaiyAvi risahajiNaM // 387 // iya jhUratI marudevisAmiNI aMsusaliladhArAhiM / sAmamuhA mahivIDhaM siMcai navajalaharasiriva // 388 // iya tIi ruyaMtIe nIlIe chAiyAI nayaNAI / varisaMteNa ghaNeNaM ghaNAghaNeNaM va bhavaNAI // 389 // bharaho ya jayA rAyA Agacchai mAyapAyanamaNatthaM / pAesu taM paDataM sA bhaNai karehi pharisaMtI // 390 // suraloyarajasarisaM vaccha ! tuma mANase sayaM rajaM / maha putto puNa dukkhaM pikkhaha taM tArisaM sahai // 391 // tAva OSAGARRAROSLARARIOUS! For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- 1 maha esa aMgubbhavu tti jAyai mamattamittakae / jaNayattaNeNa tuha puNa NUNamimo duSpaDiyAro // 39 // tA kiM atthasirayaNattayacariyammiraje apatthatucchammi mucchio vaccha ! / tiyaloyabaMdhavassa vi na kuNasi vattA vi puNa piugo // 393 // evaM piyaamhiie| ssarUvappa mahApabaMdheNuvAlahito / sappaNayaM viNayaparosa bharaho paDibhaNai vayaNamiNaM // 394 // aMba! tae AiTuM tahatti taM kiMtu rUvaga nAma // 9 // suNasu paramatthaM / riddhI sukkhaM ca jahA pahuNo na tahA parassa jao // 395 // rayaNattayassa ammo ! kiM vuccai samudiyassa| dsmuddeso| jagaguruNo / ikkikkarasa vi agyo na hoi jaM tihuyaNeNA'vi // 396 // navi atthi rAyarAyassa devarAyassa taM suhaM natthi / jaM ihayaM ciya sukkhaM muNiNo gayarAgadosassa // 397 // tA mA ammo! kheyaM kuNasu maNAgaM pi iya pavuttA vi / na muyai maNe visAyaM saddhAmuddhattaNeNa imA // 398 // aha varisasahassaMte uvanayare purimatAlanAmammi / viharaMto sagaDamuhe ujjANe Agao bhayavaM // 399 // tattha ya naggohatale aTThamabhatteNa phagguNe pahuNo / bahulikkArasidivase uppaNNaM kevalaM nANaM // 40 // devehi takkhaNeNaM jahavihiM viraie samovasaraNe / pavisai puveNa tahiM uvavisai caummuho bhayavaM // 40 // aha AgaMtuM ujANaAuhAgArapAlaehi lahuM / viNNatto bharahanivo viNNatto jamagasamageNaM // 402 // jamago jaMpai saMpai risahajiNiMdassa tumha ujjANe / loyAloyapayAsaM kevalaNANaM samuppaNNaM // 403 // samago vi bhaNai AuhasAlAe jakkhasahasasaMkiNaM / riucakkacUraNakhamaM uppaNNaM cArayaNaM ti // 404 // iya souM bharahanivo ciMtai paDhamaM kimittha pUemi? / garuyANa vi ahaha !! kahaM maimohakarI visayataNhA? // 405 // lahukammayA vi puNaravi ullasie lahu vivegavaradIve / aNNANaMdhayAre naDhe ciMtai | // 9 // mUlyam / For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir imo evaM // 406 // tAyammi pUie cakapUiyaM pUyaNA'riho tAo / ihaloiyaM tu cakaM paraloyasuhAvaho tAo // 407 // iya dAciMtiUNa gaMtuM marudeviM sAmiNi bhaNai iNhiM / daMsemi tumha puttassa niruvama iDDisakAraM // 408 // iya vuttUrNa jayakuMjarassa khiMdhammi Thaviya marudekhi / pacchAsaNe sayaM puNa upaviTTho bharahanaraNAho // 40 // pahupAyapaNamaNatvaM sabiDDIe samaM purajaNeNa / 81 niyaparivArajuo taha turiyaM saMpaDhio tatto // 410 // rayaNattayassarUvaM mAUi puro viyAramaNNaM pi / sAhaMto saMpatto AsaNaM GsamavasaraNassa // 41 // bhaNai ya ee tiyasA samiti ammo! samaMtao gayaNe / kiMkiNiravamuhalavimANavaragayA jayaguru samIve // 412 // esoya summai saro pahussa saddesaNaM kuNaMtassa / vANIe joyaNagAmiNIe amayAo mahurataro // 413 // bhayavaM ca sAhai tayA sabo jIo mamattadoseNa / baMdhei mohaNIyaM kammaM to bhamai bhavamabhiyaM // 41 // sammattasaMjuo puNa jai muyai mamattamakhilabhAvesu / to muyai jahaNNapae aMtamuhutteNa bhavabhAvaM // 415 // iya souM marudevI ajassamaMsUNi muyai hrisvsaa| vAsammi uvarae taNagihaM va gurubiMduNo suiraM // 416 // tehiM paDatehi lahu tIe nayaNANa puNNajogeNa / / savA vi gayA nIlI sahasA siddhaMjaNeNaM va // 417 // tosA duhA vi nimmalanayaNehiM bharahasaMsiyaM savaM / paccakkhaM pahuriddhi tA harisijjai pikkhiUNa ghaNaM // 418 // ciMtai ya esa logassa maMgalaM uttamo ya saraNaM ca / paramappA paramagurU paramaM tattaM imo ceva // 419 // iya ciMtaMtI saMkAidosarahiyA smaaigunnkliyaa| tivihaM pi daMsaNaM sA pattA pubuttajuttIe // 420 // ullasi yajIvaviriyA khAiyasammattacaraNasaMjuttA / ghaNaghAikammamukkA saMpattA kevalAloyaM // 422 // vihariya aMtamuhuttaM joganirosadasa016 heNa sesakammakhayaM / kAuM karikhaMdhagayA marudevIsAmiNI siddhA // 422 // iya esa paDhamasiddha tti tIi dehaM surehi puuittaa| LOCALOROGRICORRCRARRECRECA For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- upADiUNa khittaM khaNeNa khIrodahijalammi // 423 // aha harisavisAyajuo bharaho chAyA''yaveNa sarauba / pavisittu dArayaNattayacariyammiAsamosaraNaM vihipuvaM vaMdai jiNiMdaM // 42 // to bhaNai bhuvaNanAho bho bho bhavA! imammi bhavabhavaNe / mohanisAe aNNA- ssaruvappa dANaNiddasuttammi jiyaloe // 425 // sabatto vipalitte pamAyajalaNe kasAyakharapavaNe / DajhaMte rayaNatie attahiyaM suNaha egaggA // 91 // rUvaga nAma ||426||nnaannenn jaggiUNaM amamattadiNodayaM laheUNa / uvasamajaleNa siMcaha saMjamajogujjayA appaM // 427 // vijjhAvi- dismuddeso| UNa evaM saMsArapalIvaNaM aNuviggA / pAveha sAsayasuhaM sivamayalamaNuttaraM sigdhaM // 428 // iya pahukahiyaM souM bharahasuo usahaseNaabhihANo / puMDariyabIyanAmo pahupAse giNhae dikkhaM // // 429 // paMca ya puttasayAI bharahassa sattanattuya-18 |sayAI / seyarAhaM pabaiA tammi kumArA samosaraNe // 430 // culasIi taha gaNaharA baMbhIpamuhA ya taha ya smnniio| bhaharappamuhA saDDhA suMdarIpamuhAo sddddiio||4311|| iya paDhamasamosaraNe paDhamajiNiMdassa paDhamao saMgho / uppaNNo tattha tao viharai mahimaMDalaM sAmI // 432 // viharittu pubalakkhaM vAsasahassUNayaM vivohittA / culasIisamaNasahasA tiNNi u lakkhAu samaNINaM // 433 // paNasahasa tiNi lakkhA saDDANaM sAviyANa paNalakkhA / caupaNNaM ca sahassA aha aTThAvayaNage patto // 434 // saMpaliyaMkanisaNNo tattha paDa saahudsshssjuo| mAhassa bahulaterasidiNammi cauddasamabhatteNaM // 435 // pAovagamanisaNNo caMdeNa abhIirikkhajutteNaM / kammakalaMkavimukko risahajiNiMdo gao siddhiM // 436 // bharaho puNa pUittA cakaM cakkANugo bharahakhittaM / saTThIi vAsasahasehi sAhiuM sagihamaNupatto // 437 // varacakavaTTibhoe bhuttUNaM 1 nattubha0 pautrH| 2 zItram / SAGAUNSALEELSRAELORES // 21 // For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paMcapubalakkhAI / AyaMsagihe pAvai kevalalacchi vigayarAgo // 438 // viharitu pubalakkhaM bharaho bharahassa majjhime khNdde| sittuMjaselasihare saMpatto sAsayaM ThANaM // 439 // ittha ya pasaMgapatto kahio risahAivaiyaro eso / marudevisAmiNIe pagayaM puNa risahajaNaNIe // 440 // bhuvaNaccherayabhUyA jamimA takkhaNavisuddhasammattA / pubamapattasivapahA aJcaMta thAvarA siddhA // 441 // tivihe vi hu sammatte marudevIsAmiNIi didruto| bhuvaNaccherayabhUo kahio aha patthuyaM suNasu // 442 // iya tivihaMdU sammattaM khaiyAivibheyao sadidrutaM / kahiyaM saMpai bhadde ! bhee caurAie suNasu // 443 // khaiyAi sAsaNajuyaM cauhA veyaga18| juyaM tu paMcavihaM / taM hoi carimapuggalaveyaNao dasavihaM tu imaM // 444 // nisaMgguvaMesaruI ANAruI suttabIyaruI meva / abhi gamavitthAraruI kiriyAsaMkhevaidhammaruI // 445 // sakkiriyaM kAragamiha tattaruI royagaM tu sammattaM / micchaTTiI tattaM tu dIvae TU zAdIvayaM taM tu||446||nicchyo sammattaM visuddhacaraNassa aviryssiarN| ahavA vi davabhAvAibheyao bahuvihaM sammaM // 44 // 18|savAI jiNesarabhAsiyAI vayaNAI na'NNahA hu~ti / iya vuddhI jassa maNe sammattaM niccalaM tassa // 448 // sammattammi u laddhe | dipaliyapahutteNa sAvao hujA / caraNovasamakhayANaM sAgarasaMkhaMtarA hu~ti // 449 // iya aparivaDiyasamme suramaNue igabhave ca savANi / igaseNivajjiyAI sivaM va sattaTThabhavamajjhe // 450 // sammattarayaNamamalaM jAyai jIvassa suddhahiyayassa / micchatta18 pariccAeNa saMpayaM taM tao suNasu // 451 // AbhiggahiyamaNAbhiggahaM ca taha abhinivesiyaM ceva / saMsaiyamaNAbhoga micchattaM dApaMcahA hoi // 452 // ahavA duvihaM loiyamicchaM devagayaM gurugayaM muNeyacaM / louttaraM pi duvihaM devagayaM gurugayaM ceva // 453 // caubheyaM micchattaM tivihaM tiviheNa jo vivajei / akalaMkaM sammattaM hoi phuDa tassa jIvassa // 454 // kuNamANo vi hu kiriyaM RESSSSSS SEISISAARIGASHIANGSAUSIS For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ San Mahav Jan Acadhe www.kobatirth.org Acharya Sri Kailassagarsuri Gyanmandir sudaMsaNA- pariccayaMto vi sayaNadhaNabhoe / dito vi hu hassauraM micchaddiTThI na sijjhai u // 455 // micchattavisapasattA sattA pAveMtihArayaNattayacariyammiIPIdukkhariMcholiM / te ceva caiyamicchA suhAI narasuMdaranivuva // 456 // Issaruvappa181 tahAhi-iha kaMcInayarIe ahA''si narasuMdaro mahInAho / micchattamohiyamaI nAhiyavAI kilitttthmnno||457|| miccha-18vaga nAma 192 // ttihamadaMtI jinnpbhnniystttttgybhNtii| sumai tti tassa maMtI niyamainijiNiyasuramaMtI // 458 // itto cNddpurmmilaadsmuddsaa| sAmaMto caMDaseNaabhihANo / aNNadiNe narasuMdaranariMdasevAi niviNNo // 459 // niyabAlamittamikaM jogiM bahumaMtataMtakusalamaI / bhaNai maha hiyayasalaM nihaNasu narasuMdaramariMdaM // 460 // jaMpai jogI evaM karemi to tassa caMDaseNanivo / hiTTho viyarai savaM niyaMgalaggaM alaMkAraM // 461 // sayaNu sa patto kaMciM purimuttiNNo maDhammi egattha / maMtakuheDayamAIhi raMjae sayalapuriloyaM // 462 // patto paraM pasiddhiM to raNNA kougeNa teDeuM / uciyAsaNe nivesiya so puTTho saviNayaM evaM // 46 // katto jogiMda ! tuma ihA''gao? so bhaNai tuha bhattiM / jogijaNe suNiya ihaM patto siripazcayAu ahaM // 464 // kiM kA vi divasattI tujjha avaMjhapphalA phuDaM asthi / evaM NiveNa bhaNie jogI vajjarai vADhaM ti // 465 // / tahAhi-rattIe vi diNaM diNe vi rayANaM daMsemi sele'khile, uppADemi nahaMgaNe gahagaNaM pADemi bhuumiiyle| pArAvAramahaM taremi jalaNaM thaMbhemi ruMbhemi vA, duvAraM paracakkamasthi na jae taM majjha jaM dukaraM // 466 // [saddUlavikkIDiaM] aha bhaNai nammasacivo gurugalagaja karesi jogiMda! / kiM pADiehiM uppADiehiM gahaselamAIhiM ? // 467 // kiMtu maha rUsiUNaM vippI // 92 // naastikvaadii| 2 mnntntraadibhiH| 3 bhArIgalekI garjanA / MUSLIMMUSALMALA GRASSHRESS For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandit UCAUSEOCOCALCCAMERCURRORISA gAmammi kammi vi ptthaa| jIi viNA me bhavaNaM na kevalaM bhuvaNamavi tuNNaM // 468 // jai taM ANesi lahuM to haM te saha-18 hai hemi sarva pi / AgiTThimaMtasaraNeNa jogiNA jhatti aha tattha // 469 // saMmiyAvilittahatthA kuNamANI maMDae smaanniiyaa| hA sA mAhaNI pahije paNabio nammasacivo to // 47 // vimhayavivaseNa niveNa jaMpiyaM kAlavaMcaNovAyaM / kiM kamavi muNasi jogiMda!? Aha so jANimo bADhaM // 47 // giNhasu dikkhaM jeNaM tayaM pi demo tao nivo mUDho / tappAse taM | giNhai uvai8 jogiNA evaM // 472 // niyadehe vArasa aMgulAI nIharai pavisai daseva / pavaNo tavivarIyaM jo kuNai sa vaMcae hAkAlaM // 473 // iya kUDabbhamamohiyamaNassa micchattatimiracchaNNassa / jIvavahapamuhaAsavaparassa paraloyavimuhassa // 474|| 5 vissaMbhagayassa nivassa tassa kaiyA vi bhattamajjhammi / visamavisaM dAu lahuM naTTho duTTho sayaM jogI // 475 // teNuggaviseNa nivo vi pIDio naDhaceyaNo jaao| hAhAravamuhalamuhA sabai miliyA purapahANA // 476 // hakAriyA aNNehi sapaccayA maMtavAiNo vahave / visaniggahovayAro sabapayatteNa tehi kao // 477 // navari sa jAo vihalo taruNikaDakkhuba vIyarAgammi / AdaNNo maMtijaNo bhisaM visaNNo purIloo // 48 // akaMdasaddamuhalaM sayalaM aMteuraM tahiM pattaM / kAuM mau tti nIo siviyaM Aroviya msaanne||479|| Thavio caMdaNadAruyaniciyAi ciyAi jAva tA sahasA / ummIliyanayaNajuo tkkaaluppnnnnceynnnno||480||ci ciyaM kimeyaM ti pabhaNio naravaI tao sumii|bhnni tuha deva! dAuM visamavisaM jogio naTTho // 48 // vihiyA bahUvayArA na ya ceyaNNaM kahaM pi me jAyaM / teNa paraM jaM kIrai taM kAumiNaM samAraddhaM // 482 // vaNa propitA-pravAsameM gai huI / 2 samiA0 samitA-gohUM kA ATA / 3 AkulaH / SGMCALCAMERCENGALORCARECORDCRk For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- IpavaNeNa vi kiha saMpayaM vayaM niSisA ihaM jAyA ? / iya nivapuDhe sumaI bhaNei diyo biyANAi // 48 // kiMtu tappuNNavi-pArayaNattayacariyammi | siTThaladdhimuNiaMgalaggapavaNeNaM / avi jaMtUNa jhijjati AmayA visaviyArA ya // 484 // eyaM me suyapurva ti maMtivutte nivossa ruuvssp||93|| bhaNai suhddaa!| uvarimabhAe picchaha kiMcaNanikiMcaNaM samaNaM // 485 // te vi gavesittu lahuM kahaMti raNNo jahA ihaM deva||rUvaga nAma pupphakaraMDujjANe suraasuranariMdanamiyakamo // 486 // nimmalakevalakalio bahusamaNajuo aNegaladdhinihI / ajeva samo- dsmuddeso| sario sasippaho nAma Ayario // 487 // rAyA''ha tappabhAvaM evaM saMbhAvaemi jaM ittha / jAo'mhi niviso'haM tA tappAsammi gacchAmi // 488 // to so saparIvAro gao namittA puro smuvvittttho| duMduhiuddAmasaraM tayaNu muNI kahai iya8 dhamma // 489 // dulahaM lahiya narabhavaM bhaviyA ! bhaviyavayAniogeNaM / ihaparaloyahiyakaraM jahasattIe kuNaha dhammaM // 49 // 8/iya muNiya jaMpai nivo parabhavagAmI ghaDei kaha jiivo| jaM paMcabhUyamittaM dIsai nahu tadahiyaM kiM pi? // 491 // bhaNai gurU | jaDapaNabhUyasamahio jai jio niva! na hujA / to suhaduhAI ko muNai ? ko va ahayaM ti ullavai ? // 492 // / kiMca-nisuyaM dilai jiMghiyamAsAiyapuTThaciMtiyAi mae / iya igakattArakayA ime vigappA vi kaha hujjA? // 493 // iccAijuttijuttaM saMsayarayaharaNapavaNapaDirUvaM / guruNo vayaNaM souM buddho rAyA imaM bhaNai // 494 // iccarakAlaM micchattavisamavisa-10 ghArieNa muNiNAha ! / ke ke jiyA na haNiyA kiM kiM aliyaM na me bhnniyN?||495|| kiM kiM na parassa dhaNaM gahiyaM kiM kiM na mailiyaM sIlaM / kiM kiM atucchamucchAvaseNa navi mIliyaM daviNaM? // 496 // kiM kiM nahu nisibhuttaM kiM kiM mahupisiya-12 5 // 9 // mAi nahu asiyaM / kiM bahuNA asthi jae taM pAvaM jaM na me vihiye ? // 497 // iNhi micchattavisaM pahuvayaNA'mayaraseNa maha: BAAmannamon CAMEREOGRESENGALORER -2-56 For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir naTuM / navaraM nAhiyavAyaM kamAgayaM kiha caemi imaM? // 498 // bhaNai murNido naravara ! eyaM nahu kiM pi sai vivegammi / *vAhI dAridaM vA kamAgayaM muccae kiM na? // 499 // ____ tathAhi-kei bhamaMtA vaNiNo dhaNatthiNo'NukkameNa daTTaNaM / lohataoruppakaNae puSaggahie pamuttUNa // 500 // ghittUNa pavararayaNe ege sirisukkhabhAyaNaM jAyA / aNNe tahA akAUNa dutthiyA soyamaNupattA // 501 // evaM tumaM pi niva! kula kamAgayaM kuggahaM amuMcaMto / mA purva pi hu iNhiM pi dusahaduhabhAramaNuvahasu // 502 // Aha nariMdo kaha pahu ! dussahaduhabharakAmahaM sahiyapuvo ? / bhaNai gurU Niva ! NisuNasu navagAmo asthi varagAmo // 503 // tatthA''si kulaputto daDhamicchatto adha|mmakayacitto / kayakuggahapaMkajalammi majaNo ajuNo nAma // 504 // viNNAyasattatatto daDhasammatto pliinnmicchtto| jiNamuNisevaNasatto suhaMkaro nAma se mitto||505|| pattA suhammaguruNo bahuAgamasaMgayA kayA vi tahiM / bhaNio suhaM15 kareNaM mahuragirA ajuNo evaM // 506 // bhadda ! vayAmo gurusaNNihiM suNimo ya AgamarahassaM / AlassamAiehiM AgamisavaNaM jao dulahaM // 507 // NI tathAhi-Alassamoha'vaNNA thaMbhA kohA paimAyakiMviNattA / bhayasogaaNNANA vaikkhevakuUhalA remaNA // 508 // eehiM kAraNehiM ladbhUNa sudullahaM pi maNuyattaM / na lahai suI hiyakariM saMsAruttAriNiM jIvo // 509 // ___ yataH-aMhaHsaMhatibhUdhare kulizati krodhAnale nIrati, sphUrjajADyatamobhare mihirati zreyodrume meghati / mithyAtvona- bhujaMgabhaMjanavidhau viSNudhvajatyanvahaM, zrIjainAgamazuddhasAravacanasyA''karNanaM dehinAm // 510 // [ sahUla vikIDiyaM] aha ********ASSAASTICAS:9% For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 94 // sudaMsaNA- ajuNo payaMpai nAyaM me mitta ! AgamasarUvaM / dhuttehi kayA kathA kAleNa ya AgamA jAyA // 511 // to NAUNa ajuggaM 8 rayaNattayacariyammiti ajuNaM pajuNaM va caiUNa / patto suhaMkaro suhagurupAse suNiya dhammakahaM // 512 // guruveraggaparigao kuDuvabhAraM Thavittu / ssarUvappa jitttthsue| paraja paDivajiya sugaIe bhAyaNaM jAo // 513 // AgamahIlAmUlaM ajjuNao ajiGa asuhakammaM / kAlakka-18 rUvaga nAma meNa mari chagalo tattheva uvavaNNo // 51 // aNNadine taNaeNaM mulleNa kiNiya piyarakajammi / mahayAduheNa hnniodsmuddeso| 51kuMbhAraghare kharo jAo // 515 // sIuNhakhuppivAsAvAsAisu tikkhadukkhariMcholiM / so sahamANo sayayaM bahukAlaM dutthio dagamai // 516 // kaiyA vi gurubhAreNa paDio bhaggesu sayalabhaMDesu / kuvieNa kulAleNaM lauDeNa hao gao nihaNaM // 517 // viTThAbhakkhaNanirao to gaDDAsuyaro samuppaNNo / AheDayasuNaehiM viNAsio karahao jAoM // 51 // gurubhAravahaNakAkhiNNo naidattaDipaDaNadaliyasabaMgo / aivirasamArasaMto dussahapIDAi mariUNa // 519 // guvaragAme jAo godhaNavaNi-| hAyassa naMdaNo muuo| aviveyajaNehi bhisaM viNaDijaMto bahupayAraM // 520 // niyajIviyaniviNNo paDittu kUvammi maraNamaNu ptto| naMdiggAme jAo Thakuragehammi dAsasuo // 521 / / kaiyA vi majjamatto paramappaM tadubhayaM ca amuNaMto / puNarutaM 6akkosai asambhavayaNehi niyasAmi // 522 // kuvieNa ThakureNaM dAsassa imasta chiMdiyA jIhA / pIDAbharavihuraMgo vira saMto kaNNakaDuyAI // 523 // kevalakaruNAThANaM taM bhUmiyale luDhaMtayaM daRs / aisayaNANI sAhU mahuragirAe imaM bhaNai // 524 // kiM bhadda ! kuNasi evaM kheyaM aidushduhbhrkNto| jamhA kayaM taicciya jaM kammaM tassa phalameyaM // 525 // // 94 // 1 ga shuukrH| 2 bhAkheTakazvAnaH / -CROCOCCASIOGRESSAGARMA SACS For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tathAhi-ajuNajammaviNijjiya AgamaniNdAphaleNa jAo'si / chagalo kharo varAho taha karaho mUyago dAso // 526 // kiMca-micchattamohamUDho bhamirotaM tattha tattha bhvghnne| cheyaNabheyaNapamuhaM kiM kiM dukkhaM na patto'si ? // 527 // iya soDa sariya jAI so bhattIe namei muNiNAhaM / pacchAyAvaparigao appANaM subhuniNdNto||528|| mariUNa esa jAo tumamiha nrsuNhaidromhiinaaho| puvabhavabbhAsAo nAhiyavAyammi tuhrNgo||529|| soumiya nivo jAiM sariya jaMpai kahesu gihidhammaM / samma IsaNamUlaM to evaM kahai sAha vi||530|| tihuynnjnnnigurdmnnpvnnraagaarihnnnnbhaavenn| arihaMtucciya devo suranarakiNNahAravihiyasevo // 53 // mukkhapahasAhagaNANacaraNaguNadhAriNo susAhU guruu| kevalakaruNArammo dhammo iya hoi sammattaM // 532 // __kiMca-jIvAinavapayatthe jo jANai tassa hoi sammattaM / bhAveNa saddahato ayANamANe vi sammattaM // 533 // aMtomuhutta. XmittaM pi phAsiyaM jehi daMsaNaM eyaM / tesiM avaDapuggalapariyaTTo ceva saMsAro // 534 // jassa maNagayaNamagge phurei IsaNadiNe saro ditto / na kumayajoisacakaM tammi payAsaM pi pAuNai // 535 // micchattapabalahuyavahajalasarisamimaM dharaMti je samma / alliyai pANikamale tesi dhuvaM mukkhasukkhasirI // 536 // iya soUNa nariMdo daMsaNamUlaM gahei gihidhammaM / to guruNA gurukaruNApareNa evaM samaNusiTTho // 537 // naraNAha ! tuDivaseNaM kaha vi imaM lahiya daMsaNaM vimalaM / sagasaTThibheyakaliyaM sayA 6. vi pAlijja jatteNaM // 538 // | tathAhi-cau~saddahaNatiliMgaM desaviNayatisuddhipaMcageyadosa / adupaibhAvaNabhUsaMNalakkhaNapaMcavihasaMjuttaM // 539 // chabihajayaNA''gAraM chabhAvaNabhAviyaM ca chaTThANaM / iya sattasaTThidaMsaNabheyavisuddhaM tu sammattaM // 540 // SANSACRORICS For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 95 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tadvivaraNagAthA - jANaMtassa vi AgamavabhAso gIyaMjaijaNa nisevA / vAvaNNakuMdaMsaNavajjaNA ya mammattasahahaNA // 541 // liMgatiyaM surasUsA suyasta chuhiyassa jaha ghayapUricchA / tahaNuANe jiNaMguruveyAvaccujjamo rammaM // 542 // jiNaMsiddhapaMDimasuyedhammasaMgha guru ujjha sAhu sammatte / viNao'vaNNA''sAyaNanAso taha bhattibahumANo // 543 // meNaveyartaNumuddhIo dosA saMkAya kakhavitigicchA / paratitthiyappasaMsA tehi samaM saMthavo taha ya // 544 || pAvayaNI dhammakahI bAI nemittio tavaissI ya | vijI siddho ya kaI aTTheva pabhAvagA bhaNiyA // 545 // bhUSaNAni - parvayaNathijjapabhAvaNabhattI ko saeNlatitthasevA ya / lakSaNAni - uvasamasaMvego vi ya niveya'NukaMpaasthikaM // 546 // jayaNA vaMdeNanamaNaM dANA'NuSyANabhAsasabhAsaM / paratitthadevayANaM na kare taggahiyapaDimANaM // 547 // rAyagaNa baila surakkama guruM niggahavittI chacca AgArA / bhASaNa mUlaM dAraM paTTha AhAra bhANaniMhI // 548 // asthi jio taha nico kattA bhuttAya puNNapAvANaM / asthi siMdhaM taduvAo NANAI iya chaThANAI || 549 // [ anyatra liGgacatuSTayamudhyate] savattha uMciyakaraNaM guNANurAo reI ya jiNavayaNe / aguNesu ya maijjhatthaM sammaddiTThista liMgAI || 550 // iya sattasaTThidaMsaNabheyavisuddhaM dharaMti je sammaM / pAunbhavaMti tesiM sacatto sabasukkhAI // 551 // jaNago jaNaNI attho baMdhU sayaNo subhsNghaao| kAuM aNNa samatthA jaM sammattaM darda ciNaM // 552|| Isi savisAyaloyaNaAloyaNahinamiranivacakaM / cakkitaM pi hu sulahaM dulahaM sammattarayaNaM tu // 553 // ciMtANaMtara samakAlasaMmilaMtA'NukUlasayalatthaM / amarattaM pi hu lagbhai 1 gItArthayati janasevA / For Private and Personal Use Only rayaNattaya rasarUvappa rUvaga nAma dasa mudde so | / / 95 / /
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1562-6 na dasaNaM kaha vi jIvehiM // 554 // tihuyaNasaraparisarakumuyagambhavibhamaphuraMtajasapasaraM / vAsavapayaM pi pAveMti pANiNo 5 na uNa sammattaM // 555 // dhaNNA lahaMti eyaM dhaNNA pAlaMti niraiyAramiNaM / uvasaggasaMkaDe vihu dhaNNA pAraM nayaMti ima // 556 // tA nijiyakappaDumaciMtArayaNaM sudaMsaNaM lahiuM / tumae sayA vi ihayaM nicalacitteNa hoyavaM // 557 // icchAmi samaprANusaddhiM ti bhaNiya namiuM ca sugurukamakamalaM / patto nivo saThANaM gurU vi aNNattha viharitthA // 558 // rAyA paDhei NANaM karei nANINuvaggahaM sayayaM / sattasu khittesu dhaNaM viyarai uddharai dINajaNaM // 559 // ghosAvei amAriM niyadese dharai samu ciyaM sIlaM / sattIi tavei tavaM bhAvai suhabhAvaNA sumnno||560|| aNNadiNe narasuMdararaNNo ujjANapAlaganarehiM / AgaMtuM prAviNNattaM sasippahA''yariyaAgamaNaM // 56 // to tesi pIidANaM dAUNaM bhattipulaio raayaa| bahuparivAraparivuDo patto gurucaraNaNamaNatthaM // 562 // bhattIi Namiya uciyaTThANAsINe nivammi kahai gurU / maMthijjamANajalanihiuddAmasareNa dhammakahaM // 56 // iya jarajammaNasalilaM bahumaccharamacchakacchabhA''iNNaM / ullasirakovavaDavAhuyavahajAloliduppicchaM // 56 // mANagiriduggamataraM mAyAvallIviyANaatiguvilaM / akkhohalohapAyAlaparigayaM mohaAvattaM // 565 // aNNANapavaNapilliyasaMjogaviogaraMgirataraMga / jai bhavajalanihimeyaM tariuM iccheha bhaviyajaNA! // 566 // tA saIsaNadaDhagADhavaMdhaNaM suddhabhAvaguruphalahaM / uddharasaMvarasaMruddhasayalachidaM aiaNagdhaM // 567 // veraggamaggalaggaM duttavatavapavaNajaNiyaguruvegaM / saNNANa-11 kaNNadhAraM sareha cArittavarapoyaM // 568 // iya muNiya nivo niravajacaraNagahaNujjao bhaNai sUri / kAUNa rajjasutthaM pahu! hai tuha pAse gahemi vayaM // 569 // mA paDibaMdhaM khaNamavi kAhI naraNAha ! iya muNiMdeNa / vuttammi naraNAho pamuiyahiyao gao AAAAAAAAAAAAA For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- sagihaM // 570 // nIsesamaMtisAmaMtamaMDalaM pucchiUNa sacchamaI / siriamaraseNakumaraM raje ahisiMcae tuTTho // 571 // to rayaNattayacariyammi 18 narasuMdararAyA kivysaamNtmNtimaaijuo| vihiNA giNhai dikkhaM sasippahA''yariyapayamUle // 572 // jayaM care jayaM 81 ssruuvpp196|| 16 ciTThe jayamAse jayaM sae / jayaM bhuMjato bhAsaMto pAvakammaM na baMdhai // 573 // iya AgamuttavihiNA so kuNamANo u sayala- rUvaga nAma kiriyaao| gurubAlavuDasehAiyANa kajje payahato // 574 // kamaso guruppasAyA suyapArAvArapArago jaao| guruNA guNa- dsmuddeso| dragaNakaliu tti jANi niyapae tthvio||575|| micchattatimiramaMDalasaMharaNaparAyaNo diNamaNiba / avirairayaNivivakkho paDibohai bhaviyakamalAI // 576 // niphAiUNa sIse varasIsaM niyapayammi ThaviUNaM / aMte kAumaNasaNaM patto sabaTTasiddhammi // 577 // tatto caviya videhe narajammaM lahiya suddhacaraNaM ca / narasuMdaranivajIvo dhuyakammo pAvihI mukkhaM // 578 // evaM micchattaphalaM aNNayavairegao samakkhAyaM / bhadde ! tassa sarUvaM avasesaM saMpayaM suNasu // 579 // micchattamabhavANaM aNAiaNaMtayaM muNeyavaM / bhavANaM pi aNAIsapajjavasiyaM ca sammatte // 580 // paMcANuttaratitthayaraturiyaguNaThANagAi muttu jie| vavahAra'vavahArANa hoi savesi micchattaM // 581 // ( kiMca-bhaTeNa cArittAu suTThayaraM daMsaNaM gaheavaM / sijhaMti caraNarahiyA daMsaNarahiyA na sijhaMti // 582 // arihaM devo guruNo susAhuNo jiNaparUviyaM tattaM / eyaM ciya sammattaM vivarIyaM hoi micchattaM // 583 // evaM saMkheveNaM sudarisaNe! dasaNaM samakkhAyaM / iNDiM carittarayaNaM nisuNasu rayaNattayappavaraM // 584 // cirasaMciyakammacayassa rittakaraNAo hoi // 9 // 1 seha0 zaikSa-nava-dIkSitasAdhu / 2 niSpAdayitvA / 3 anvayavyatirekataH / / SAYSAYAN SAYANG For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cArittaM / taM attaNANamaiyaM taM NANaM dasaNaM caraNaM // 585 / / sAmaNNeNegavihaM caraNaM sAvajjajogaviraimayaM / jAvajjIvaM tivihA visesao taM tu paMcavihaM // 586 // sAmAiyaM ca paDhamaM cheovaTThAvaNaM bhave bIyaM / taiyaM ca hoi caraNaM parihAravisuddhinAmaM tu // 587 // taha suhamasaMparAyaM cautthayaM paMcamaM tu ahakkhAyaM / sAmAiyaM tattha duhA ittariyaM AvakahiyaM ca // 588 // purimaMtimajiNasAhUNa hoi sAmAiyaM tu ittriaN| taM sattadiNajahaNNaM ukkoseNaM tu chammAsA // 589 // majjhimayANa muNINaM videhagANaM ca AvakahiyaM tu / aMtamuhuttajahaNNaM desUNApuvakoDiyaraM // 590 // bIyacarittaM duvihaM aiyArajuyaM ca taha niraiyAraM / sehassa niraiyAraM mUlAvaNNassa saiyAraM // 591 // sehassa puNo suparikkhiyassa kAleNa AvakahiyaM ca / paDhie |ya kahiyaahigayapariharauTThAvaNA tatto // 592 // saiyArANa vi evaM niraIyArANa taha ya kesi pi / jaha pAsausahasAhUNaM vIrajiNatitthamiliyANAM // 593 // taiyaM caraNaM taM duha nivisamANaM niviTThakAyaM ca / nivisamANaM navae gaNammi cauro hai nisevaMtA // 594 // cauaNucaragA ego kappaTTio tesi vaaynnaayrio| parihArasevagatavo gimhe sisire ya vAsAsu // 595 // jahaNNo cautthamAI chaTThAI majjhimo muNeyavo / aTThamamAI jiTTho tiviho tivihe vi kAlammi // 596 // pAraNae AyAma paMcasu gahadosa'bhiggaho bhikkhe / kappaTThiyA vi paidiNaM karaMti emeva AyAmaM // 597 // iya aTThArasamAso eso kappo puNo vitaM kappaM / jiNakappaM ca pavajaMti ahava gacchaMti niyagacche // 598 // paDivajamANagA puNa jiNassa pAsammi taM pavati / titthayarasamIvA''sevagassa pAseva naNNassa // 599 // itto cautthacaraNaM taM pi duhA visujjhamANayaM paDhamaM / taM seNidugAssrohe kilissamANaM pavaDao u // 600 // sesakasAyauvasame khae va dasame guNammi lobhassa / suhumassevodayao aMtamuhuttaM RASAASAASAASAASASARA sudaMsa017 18 For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 97 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tu caraNamiNaM // 601 || aha paMcamaM caritaM taM pi duhakasAyauvasamakhae vA / paDhamaM aMtamuhuttaM bIyaM puNa putrakoNaM // 602 // sammasuyadesaviraippaDivattI iha asaMkhavArAo / aTThabhavA cAritte aNaMtakAlaM pi davasue || 603 // tiNha sahassapuhuttaM sayappuhuttaM ca hoi viraIe / egabhave AgarisA duraNucaraMteNa cArittaM // 604 || ahava'NNahA carittaM mUlaguNuttaraguNehiM duhabheyaM / mUle paMcamahAyarAIbhoyaNaviramaNaM ca // 605 || uttaraguNA ihaM puNa paDilehapamajjaNAiyA bahave / ahava duhA cAritaM | bheeNaM caraNakaraNANaM // 606 // vaiyasamaNadhammasaMjamaveyAvaccaM ca bNbhNguttiio| NANAitiyaM taivakorheniggahAI caraNameyaM // 607 // | piMDevisohI samiI bhAvaNapeMDimA ya iMdiyaniroho / paMDilehaNaguttI uNa abhiggahe ceva karaNaM tu // 608 // ahavA duvihaM bheyaM| samiIguttIhi saMgayaM caraNaM / iriyAipaMcasamiIDa maNamAitiNNi guttIo // 609 // iya savaM pi hu caraNaM samaggasAvajja| jogamukkANaM / samabhAvANa muNINaM gihINa puNa desacaraNamiNaM // 610|| samma haMsaNajutto giNhaMto viraimappasattIe / egavayAI carimo aNumaimittu tti desajuI // 611 // daMsaNaNANajuo vi hu na kuNai kammakkhayaM caraNarahio / NANaruijuo vijjuva kiriyarahio arogattaM // 612 // kevalaNANe taha khaiyadaMsaNe niruvame vi vijjaMte / sijjhai na saba saMvaracaritta rahio jio kaiyA // 613 // kiMca - sAvajjakajjasajjo AjammaM NANadaMsaNavihINo / airA caraNeNa mahA baluba sugaI lahai jIvo // 614 // tahAhi--iha avaravidehesuM khiipaiTThiyapurAo satthAho / vANijjeNaM calio gimhammi ghaNo vasaMtapuraM // 615 // 1 grahaNakara choDa denA / 2 acirAt jaladI / For Private and Personal Use Only rayaNattayarasarUvappa rUvaga nAma dasamuddeso / // 97 //
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir 5 teNa samaM saMcaliyA bahusIsA dhammaghosaAyariA / varisAratte patte sattheNa sama ThiA raNe // 616 // satthiyajaNANa tudde | saMbalae te tao vaNarisiba / jAyA kaMdA''hArA giNhaMti na tAI tahavi muNI // 617 // aha aNNayA dhaNeNaM viciMtiyaM ittha dukkhio ko Nu? / nAyaM muNiNo duhiyA niravajjA''hArabhoitti // 618 // to tattha paMe gaMtuM te Namiya nimaMtiuM gihe | neuM / paDilAbhiyA ghaeNaM teNa visuddheNa bhAveNa // 619 // kAleNa mao uttarakurAsu mihuNattaNeNa so houM / sohamme uvavaNNo paliyA''usuro mahiDDIo // 620 // kAleNa tao caviuM avaravidehesu ittha dIvammi / vakkhAragaMdhamAyaNaNagassa AsaNNavattimmi // 621 // vijayammi gaMdhilAvaiNAmammi sirIi saggasarisammi / veyaDDapabayavare tiyasANa vi kIla| NaTThANe // 622 // gaMdhArajaNavayammi riddhIsamiddhaM dharAi tilayaM va / gaMdhasamiddhaM nayaraM samatthi nayaraMjiyajaNohaM // 23 // sayabalaraNNo putto aivalanAmu tti atthi tattha nivo / so mihuNasuro jAo mahAbalo nAma tassa suo // 24 // piyarammi uvarae so saMjAo naravaI pagiTThabalo / sevijaMto khayaresarehiM pAlai ciraM rajaM // 625 // paMcavihavisayasukkhaM mANai niyamANasassa icchAe / iMdiyavasago bhakkhA'bhakkhAi na kiMci ciMtaMto // 626 // paMcavihapamAyaparo pariggahA''raMbhalAlaso dhaNiyaM / kajjamakajjesu sayA vaTTai sAvajjakajjesu // 627 // na paDhai nANaM na dharei daMsaNaM na muNei cArittaM / visayakasAyaparavaso na kuNai dhammassa vattA vi||628|| tassa ya bAlavayaMso asthi sayaMbuddhaNAmao maMtI / jiNavayaNabhAviyamaI sayA vi hiyakArao raNNo // 629 // aNNo vi atthi maMtI saMbhiNNassoaNAmao so u / sayakAlapucchaNijjo SACACANCARRAICRACTICAL For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNAcariyammi // 98 // BROADCASSESABSORECAUSE |sabesu vi rajakajjesu // 630 // aha aNNadiNe rAyA jA ciTThai divaNADayamaucha / pikkhaMto'NaNNamaNo atthANagao spri-taarynnttyvaaro||63|| tA sahasA AgaMtuM katto vi atakkio khagiMduba / viNNavai sayaMbuddho kayaMjalI naravaI evaM // 632 // sarva ssarUvappa| vilaviaMgIaM sabaM NaTTa viDaMbaNA / sabe AbharaNA bhArA save kAmA duhAvahA // 633 // [aNubhaM] evaM ca Thie sAmiya!18 khvaga nAma gurugunnvrrynnrohnngiriNd!| egaggamaNo turiyaM paralogahie maNaM dijja // 634 // iya souM chuNNamaNo mahAbalo pbl-haadsmuddso| mnnnnubhrbhrio| jaMpai taM pai kuvio aipimmaparo vi vayaNamiNaM // 635 // mitta ! kimevaM jaMpasi avitahavayaNo piyaMvao vi tumaM / sabaso vi kimuya mahaM ayANattaM appiyaM vuttuM // 636 // suiamayasamaM geyaM NayaNANa mahUsavaM ca puNa nhuuN| AbharaNA taNubhUsA savattha suhaMkarA kAmA // 637 // to bhaNai nA'haM aliaM jaMpemi appiyaM ca dhuvaM / eyaM pi avitaha-6 |piyaM jaha hoi tahA suNasu sAmi! // 638 // jaha kA vi pavasiyapiyA sumaraMtI piyaguNe ubhayasaMjhaM / virahA'nalasaMtattA karuNasaraM gAyai varAI // 639 // taM saviveyajiyANaM nivaDai kiM nahu vilAvapakkhammi? / iya sabaM pi hugeyaM jaMgIyaM rudiya joNi tti // 640 // jaha ko vi hu gagahio visaMThulo naccamANao bhamai / taha viusANa maNammi viDaMbaNA sabamavi narsTa 4 // 641 // jaha bhUsaNabhaMtIe vahati mUDhA galaTThiyaM uvalaM / taha sabe AbharaNA paramattheNaM tu bhArakarA // 642 // jaha kiMpAgassara phalaM muhamahuraM dAruNaM puNa vivAge / taha save vi hu kAmA savattha duhAvahA jamhA // 643 // salaM kAmA visaM kAmA kAmA AsIvisopamA / kAme patthemANA akAmA jaMti duggaiM // 644 // suhaasuhavisayapaNagammi raccamANo viraccamANo ya / jIvo 1 rudanasthAnamiti / For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir pAvai dukkhaM viogasaMjogajamaNaMtaM // 645 // tA pahu! paramattheNaM duharUvaM dukkhahe visayasuhaM / muttuM paralogahie dhamme ciya ujjama kuNasu // 646 // puNaravi bhaNai nariMdo vayaMsa! mama icciraM hiesI vi / saMpai keNa nimitteNa majjha ciTThasu tuma ahie // 647 // nissaMsayamuvaladdhe jaM muMcAvasi samaM ime bhoe / NUNamaNAgayasaMdiddhalAbhabhogANa kajeNa // 648 // itthaMrammi daladdhAvasaro chaMdANuvattao pahuNo / saMbhiNNasoamaMtI vayaNamiNa bhaNai savaNasuhaM // 649 // deva! imo khalu maMtI moyA-14 vito tumehi diTThasuhaM / addiTThasuhAsAe jaMbuka iva soihI suiraM // 650 // aha bhaNai sayaMvuddho sAhasu saMbhiNNasoa! ko Nu imo? / so jaMpai egAe darIi nivasai siyAlajuvA // 651 // so lahiya maMsapesiM katto vi muheNa taM ca cittUNaM / jA bhamai naItIre tA picchai niggayaM macchaM // 652 // ciMtai maha bhakkhamimo suiraM hohi tti muttu taM maMsaM / jAva siyAlo dhAvai naimajjhe tA gao mINo // 653 // tA jaMbuo niyattiya pittumaNo taM pahAvio maMsaM / jA tAva tayaM cittUNaM savaliyA uDiyA gayaNe // 654 // tatto duNha vi cuko aha soai jaMbuo ciraM eso / bhadda! sayaMvuddha ! tumaM soihisi thaa| iya kuNaMto // 655 // aha bhaNai sayaMbuddho saMbhiNNassoa! tuha imaM vayaNaM / ko maNNijja sayaNNo paNaMgaNANaM va cADugiraM // 56 // dhaNasayaNagihAINaM aNiccayaM jANiUNa suviveyaa| pacaja paDivaNNA dhIrA bhoge pariccaiuM // 657 // puNa-IN ravi bhaNai kuddho saMbhiNNassoaNAmao maMtI / taM si sayaMbuddha ! jaDo asamayapattaM uvaisaMto // 658 // jANai sabo vi3 jaNo hohI maraNaM ti to masANammi / paDhama ciya gaMtUNaM kiM peyagharammi soya ? // 659 // jaha suyai uDDapAyA TidibhiyA skrnnH-vidvaan| ACCMCALCULAMAUSAMANCE For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- gagaNapaDaNasaMkAe / taha aipayattakArI tumaM pi iya vippayAraMto // 660 // tA bho! vuDDajaNANaM kameNa pajatasamayapattANaM rayaNattayacariyammi sohai suddhamaNANaM paralogahiyaM pi karjataM // 66 // to bhaNai sayaMvuddho karuNArasasAyaro puNavi evaM / saMbhiNNasoassa ruuvssp||99|| nisuNasu dhInihi ! sudRttaNaM muttuM // 662 // jujjhammi saMpalagge paharaNaniyaresu nivayamANesu / jaha suTTa vauttehi vi nahu dami- rUvaga nAma jaMti gayaturayA // 66 // taha vA gihe palitte gihasabassammi DajjhamAnammi / khaNiuM mahaMtakUvaM nahu sakkA suniuNehiM pidaadsmuddeso| // 664 // ahavA vi nagararohe vihijjamANammi parabale patte / na ca ijjai caurehi vi karNidhaNAIhi taM bhariuM // 665 // drajai puNa imANi purvi sudIhadaMsIhi huMti vihiyANi / to tAI tammi kAle sakajajaNagAI jAyaMti // 666 // taha paralo | yassa kae aNAgayaM jo na ujamai jIvo / dhaNadhaNNasayaNagihadehamohe vA mohio ahiyaM // 667 // pANesu ukkamaMtesu | mijamANesu mammaThANesu / siDhilesu baMdhaNesu ya dehe saMjAyamANesu // 668 // Aummi tuTTamANe piyamittakalattaputtavittohe / / pANappie vi vihiNA balA vi cAijamANammi // 669 // acchiNNavisayavaMccho maNorahe navanave pakuvaMto / eyArisammi jAe | hallohaliyammi aivisame // 670 // so kiha paraloyahiyaM kAhii bhudukkhsoysNttto|mrnnsmugghaaygo vissariyasamattakauttayo // 671 // tammi samayammina khamo dANaM dAuM tavaM pi taha taviuM / sIlaM ca samAyariuM bhAveuM bhAvaNAu tahA // 672 // draaNNaM pi dhammakajaM maNavayaNakAyANa hiinnvaavaaro| kaha so kuNau varAo paralogahiyaM maNAgaM pi?||673|| aNNaM ca visayagiddhA jIvA saMsArasAyare ghore / buDuti karikalevaragiddhA jalahimmi kAyaba // 674 // kira koi karI vuDDo samuttaraMto naIi 1shiine| 2 kAkA iva / CHARGICALCCURRECORDC ANSVASTASSASA // 99 // For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H AMALAMSALARSAMACHAR gimhammi / paDio visamapaese na tIrae uhiuM tatto // 675 // tattheva Thio sa mao tassa ya vigajaMbugAijIvehiM / khaie avANadese chidaM jAyaM kaha vi egaM // 676 // pavisittu teNa kAyA AmisagiddhA ThiyA tahiM ceva / sukke avANadese Ayavavattammi te tuTThA // 677 // patte varisAratte buTTe navajalaharammi karikAyaM / naipUreNa taraMtaM kameNa pattaM samuddammi // 678 // | bhiNNe avANadese sayamavi chiddammi vihasie tammi / te teNa paheNa lahuM nIhariyA vAyasA tatto // 679 // uDDittu tao|gaMtuM disAsu sabAsu pAramalahaMtA / tatto paDiyA gaMtuM ciTThati puNo puNo tattha // 680 // aha karikAe magarAiehiM nIe agAhanIrammi / te niggaiyA kAyA buDDA save vi tattheva // 681 // itthovaNayaM nisuNasu kAyA saMsAriNo jiyA neyaa| jaha karikAyapaveso tesiM taha maNuyabhavajammo // 682 // jaha tassa maMsabhogo taha mUDhajiyANa visayasaMpattI / jaha tammagganiroho taha tattha jiyANa pddibNdho||683|| jaha pAusajalakhoho jANasu jIvANa taha maraNakAlo / jaha niggamo diyANaM paraloyagamo taha jiyANaM // 684|| jaha te kAyA buDDA attANA asaraNA jalahimajjhe / jIvA vi bhavasamudde buDDuti tahA akayasukayA // 685 // jo puNa viuso dhIro tucchamasAraM ti muttu visayasuhaM / tavasaMjamesu ujjamai so na soai maraNasamae // 686 // jo u visaesu giddho uvikkhae maraNasamayamavisaMko / so duhio ciya hoi agahiyapAheyapahiuca // 687 // |tA mA tumaMpi tucchaM icchaMto jaMbugudha sukkhalavaM / bahudIhakAliyAo suhAo cukkihisi suNasu thaa||688|| egAe aDavIe bahumajjhaTThiyammi vaNanigujammi / dhaNuvANaparasupANI bhamamANo vaNayaro ego // 689 // daguNa tattha hatthiM vayaMtthama-18 dvikAnAm-kAkAnAm / 2 taruNam / CROCOCCACASCLASALCALCANCERNORS For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- vihatthamANaso sigghaM / caDiUNa visamaTake kodaMDaM kuNai sajjIvaM // 690 // egeNa sareNa tao viddho mammammi vaNayareNa / rayaNattayacariyammi 18| karI / paDio dharAi sahasA girissa tuhittu khaMDaM va // 691 // ajavi imaM sajIvaM nAUNaM daMtamuttiyANa kae / muttUNa|| ssarUvappa dhaNaM parasaM cittaM jA hatthimallINo // 692 // tA hatthipaDaNapalliyabhuyaMgameNa jhaDatti so ddro| jAva mao tAva tahiM samA-IIrUvaga nAma // 10 // VAgao jaMbao ego // 693 // maMsarasalolayAe duyaM duyaM ei so tahiM paDhamaM / bhIruttaNeNa ee jIvaMti nava tti osrhdsmudsaa| // 694 // evaM do tiNNa vArAhiM nicchiuM so ime vivaNNa tti / lohAbhibhUyacitto ciMtai cittammi saMtuTTho // 695 // jAva-15 jjIvaM ee mama bhakkhaM sappamaNuyagayadehA / hohiMti saMpai puNo dhaNubaMdhe tAva khAissaM // 696 // iya pariciMtiya mUDho |dhaNuguNakoDIi khAiuM laggo / tAlupaese viddho jIvAi jhaDatti tuTTAe // 697 // aTTavasaTTo jIvo aNNANaMdho viciMtae | aNNaM / puSakayakammajaNiyaM hayavihiNo vilasiyaM aNNaM // 698 // bhaNiyaM ca-aNNaM gayassa hiyae aNNaM vAhassa saMdhiyasarassa / aNNaM kulhayahiyae aNNaM hiyae kayaMtassa // 699 // so jaMbuo nibuddhI luddho emeva nihaNamaNupatto / thovassa kae cukko tANa pabhUyANa bhakkhANaM // 700 // jIvo vi aimurukkho kakhaMto visayasukkhamappataraM / hArai paraloyasuhaM subahuM jaha jaMbugo eso // 701 // jaM puNa jaMpaha sAmiya! paralogo vihu samatthi sNdiddho| tattha vi nisuNaha sammaM jaM di8 appaNA ceva // 702 // tumme ahaM ca sAmiya! kumArabhAvammi do vi uppaiuM / naMdaNavaNammi pattA devujANammi ramaNatthaM // 703 // tattha ya amhehiM tayA diTTho devo mahaDio ego| // 10 // bhvyaakulcittH| 2 TaMka ekadizAmeM chinnaparvata / 3 pachi AkrAnta / 4 kulha zUgAla / ACCUSALMALS For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taM dahuM osariyA amhe vegeNa bhayabhIyA // 704 || so devo tAva lahuM divAi gaIi somamuttIe / ThAUNa amha purao evaM so pabhaNiuM vayaNaM // 705 // vaccha ! mahAbala tujjha piyAmaho sayabalu tti nAmA'haM / aNuciNNacArucaraNo laMtayakappAhivo jAo // 706 // taM tubhe vihu puttA ! saMjamaniyamujjamaM karijjAsu / jiNavayaNeNa'ppANaM bhAvijaha amayabhUeNa // 707 // saddhAvaMdhurahiyayA paIsamayavamANapariNAmA / muttuM saMsArasuhaM sugaI tubbhe vi jaM lahaha ||708 | iya vuttuM uppaiDaM tamAladalasAmalammi gayaNayale | dasadisiujjayaMto patto tiyaso saThANammi || 709 // dihaM suyamaNubhUyaM tA jai sumareha sAmi ! taM tubbhe / tA paralogo atthi tti nicchayaM kiM na saddahaha ? // 710 // raNNA bhaNiyaM eyaM bhadda ! sayaMbuddhamaMti ! sumarAmi / para logo atthi dhuvaM ti saMpayaM saddahAmi tahA // 711 // to parituTThamaNeNaM puNaravi sayaMbuddhamaMtiNA evaM / patthAvajANaeNaM bhaNiyaM laddhAvakAseNaM // 712 // sAmi ! nisuNesu sammaM niyapubaya saMgayaM viveyakaraM / nisurya paraMpareNaM dhammA'dhammaphalaM payaDaM // 713 // tathAhi -- kurucaMdo nAma nivo iha nayare tumha pujo Asi / pabalappayAvakalio piyA ya se kurumaI devI // 714 // ammApiUNa bhatto haricaMdo nAma tANa varaputto / so rAyA nAhiyavAyasamayasAre ahigayaTTho || 715 // bhaNai ya na atthi jIvo puNNaM pAvaM ca taha ya paralogo / paJccakkhaavisayattA sabassa vi kharavisANaM va // 716 // jaM catthi taM paJcakkhagoyarAIyamiha jahA loe / bhUyacaukkaM bahuloyasammayaM iMdiyagijaM // 717 // ceyaNNamiNaM jaM taM na jIvadhammo ti taM tu bhUyANaM / samudAyasaMbhavaM ciya majjaMgANaM va mayasattI // 718 // tA paJcakkhaavisayA jIvo iccAi natthi iha NUNaM / paJcakkhapucagassa u aNumANassa vi avisayattA // 719 // For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAriyammi + // 101 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kiMca - sukayaphalaM suraloo pAvaphalaM taha ya natthi narayagaI / jIvA'bhAvADa zciya na ya kattitaM na bhoittaM // 720 // iMdriyasamAgamo jo taM jIvaM kappayaMti mUDhajaNA / maraNaM ca bhUyasaMhaivigamo jo taM bhaNaMti puNo // 721|| tilaso vi hu chijjaMte pikkhajjai kevalaM taNuccheo / katthai na atthi hiMsA hiMsagahiMsijjavirahAo ||722 || natthittha tahA loe sabA vi hu vacaNAiyA kiriyA / mUDhamaikappiyAo vaMcagavaMcijjagayabhAvA // 723 // jIvammi vijamANe samrANi imANi saMgayamuviMti / tadasai uvahAsakarANi sImakaraNaM va gAmaviNA // 724 // tA ittha tavo niyadehajAyaNA saMjamo ya jo koi / bhogANa vaMcanA sA sabA vi niratthiyA kiriyA // 725 // tA bho loyA ! maimaMtaseharA ! appaNo ya hiyakAmA / muttuM kuggahameyaM kiriyAvAittaNasarUvaM // 726 // middhaM bhuMjaha iTuM ca piyaha aNNaM pi kuNaha sicchAe / bhakkhA'bhakkhAivihiM muttuM jalalavacale loe // 727 // evaM so kurucaMdo appaM ca paraM ca tadubhayaM ca bhayA / sAvajjakajjasajjo buggAhaMto kuNai rajjaM |||728|| mahamohamohiyamaI bahujIvANaM vahe payahaMto / ciTThai pAvikaruI khuraiva egaMtadhAro so // 729 // taha caiva ya nikkaruNo kharakara niyareNa karaNavasavattI / saMtAvai dharaNiyalaM kharakiraNo gimhasamaica // 730 // aha patte pajaMte asAyaveyaNIyakammabahulatA / paMca vi iMdiyavisayA vivarIyA tassa saMjAyA // 731 // gIyaM suimahuraM pi hu ciMtA kharakarahakAyasarasarisaM / rUvaM ca suMdaraM pi hu picchai vikarAlabIbhatthaM // 732 || kappUrA'gurugaMdhaM pi gaNai acaMtapUiduggaMdhaM / khaMDamahusakarAi vi maNNai liMbAu kaDuyayaraM // 733 // paTTaulahaMsatUlaM kaMTagasejjaM va jANai hayAso / gosIsacaMdaNarasaM mummurapharisaM va | vei // 734 // evaM paDikUlehiM vAhijjato sa iMdiyatthehiM / mahisuba AraDaMto ciTThai ratiM pi diyahaM pi // 735 // ucchalai For Private and Personal Use Only rayaNattayassarUvappa rUvaga nAma dasa muddeso / // 101 //
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SALAMARCANCELCASCALAMALSSS luDhai dharaNIyalammi AhaNai niyayaaMgAI / pAsaTThiyANa pAlagajaNANa saMjaNai bhayamatulaM // 736 // aha sA kurumaidevI hariyaMdakumArasaMjuyA kaha vi / lajaMtI pacchaNNaM paDiyarai tayaM sudINamaNA // 737 // evaM so kurucaMdo bahupAvo paramadukkha-dU abhibhuuo| nirayapaDirUvadhiyaNaM veyaMto maraNamaNupatto // 738 // to haricaMdakumAro piuNo kAUNa dehasakAraM / bahujaNa-16 uvaroheNaM uvaviTTho kaha vi rajammi // 739 // piumaraNaM sumaraMto ciMtai khalu atthi puNNapAvaphalaM / tA diTThapaccao haM na karissaM erisaM pAvaM // 740 // to gaMdhasamiddhapuraM pAlai gaMdhArajaNavayasamaggaMANAyaparo jatteNaM mAlAgAruba ArAmaM // 742 // aha haricaMdaniveNaM bhaNio ego ya khattiyakumAro / payaIi dhammasuddho subaddhiNAmA niyavayaMso // 742 // suNasi tuma jattha jayA vayaNaM saddhammasaMgayaM kiMci / taM taM maha sAhijasu esucciya tujjha vAvAro // 743 // Ama ti so pavuttuM jaM| suNai kahiMci dhammasaMbaddhaM / taM taM sAhai raNNo so vi hu saddahai taM savaM // 744 // aNNadiNe puravAhiM devujoyaM ca devama-15 himaM ca / daTuM haricaMdanivo pucchai bho maMti! kimimaM ti // 745 // so jaMpai taM nAuM muNiNo egassa kevlNnnaannN| uppaNNaM to tiyasA kevalamahima iya kuNaMti // 746 // tatto haricaMdanivo pamuiyacitto subuddhisNjutto| vaMdaNavaDiyAi gaokevalanANissa pAsammi // 747 // bhattIi tayaM NamiuM uvaciTTho samuciyammi ThANammi / aha dhammadesaNaM kuNai kevalI tIi pari|sAe // 748 // bho bhavA! esa jio aNAinihaNo aNAikammajuo / bahuduhadavasaMtatto bhamai ciraM caugaibhavohe // 749 // NANAitiyaM lahiyaM kahamavi ArAhilaM ca taM sammaM / kAUNaM kammakhayaM akkhayasukkhaM lahai mukkhaM // 750 // itthaMtarammi rAyA avagayatatto Namittu puNavi guruM / saddhAsaMvegaparo viNNavai kayaMjalI evaM // 751 // paralogo atthi dhuvaM ti tAva evaM SIASAASAASAASASLASES For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNAcariyammi // 102 // AURANGARASRANASICASHLEG mae pariNNAyaM / devANa darisaNAo saMpai taha dhammasavaNAo // 752 // majjha piyA puNa mariuM tArisasIlo kahiM gao rayaNattayabhayavaM! / pasiUNa sAhasu tahA nAhiyavAyassa paDivAyaM // 753 // bhaNai gurU tujjha piyA kaMdato kinnhlesprinnaamo| ssaruvapparuddajjhANovagao sattamanarae gao mariuM // 754 // nisuNasu puNo iyANiM nAhiyavAyassa juttiviyalassa / micchattamUla-16 rUvaga nAma kaMdassa uttaraM juttisaMjuttaM // 755 // jIvo atthi avassaM niyalakkhaNavaMtasesabhAvava / ceyaNalakkhaNavaMto paccakkho nANadi- dsmuddeso| hINaM // 756 // daMsaNaNANasarUvo sesANa puNo amuttimaMto vi / sANubhavapamiigammo aNumANapamANagammo ya / / 757 // aha-18 mii paccayagammo suhI duhI evamAibhAvehiM / sANubhavaveiehiM paJcakkho saghajIvANaM // 758 // nisuyaM diTuM ghAyaM bhuttaM puDhe |ca sumariyaM ca mae / evaM vihabhAvesu viNAyA diTTho jio ceva // 759 // na ya ittha jANagAI savaNAINi na tAI jaannNti| |saMtANi vi jiyavigame jIvANuvaogakAle ya // 760 // na ya dhammo bhUyANaM ceyaNaM kiMtu jIvadhammo taM / jamaceyaNANi tAI tassamudAe vitaM na jao // 761 // jaM sabahA na vIsuM na hoi taM samudae vijaM tillaM / vIsumasaMtaM sikayAkaNesu tassamudae vina taM // 762 // evaM aNubhavasiddho jIvo jANijae sae dehe / paradehe viSNumijai samasuhadukkhAinANAo // 763 // kiMca imaM vaicittaM jayassa jaha ke vi sutthiyA ihayaM / sukulINA rAyANo mahattamA siTThisatthAhA // 764 // seNAvaiNo pahuNo suviNIyA IsarA surUvA ya / suhagA dhIrA susarA viyakkhaNA taha suhAyArA // 765 // aNNe uNa viva-1 // 102 // rIyA dIsaMti jiyA sudukkhasaMtattA / kANA aMdhA bahirA mUyA paMgU kurUvA y||766|| dAsA pesA damagA daridiNo dubbhagA 1 baMta vAnta / 2 pRthak / OSAAMISTARSKE*SAS For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir #AASSAAN SASARAGOSS khalA nIyA / mukkhA kUrA kuTThI ke vi hu virahAiduhavihurA // 767 // evaM suhadukkhamayaM taratamajogeNaNaMtabheyamayaM / jIvANaM 8 vaicittaM aNimittaM hoi nahu kaiyA // 768 // na ya kAraNaM viNA puNa kattha ya khalu hoi kajanipphattI / jaha aMkuruggamo iha na ya bhUmijalaM viNA hoi // 769 // na ya taM ihaloyakayaM sittesu jahA tarUNa mUlesu / dIsai dalAi uvariM paraloe phalai taha kammaM // 770 // jaM ca nimittaM taM puvabhavakayaM sukayadukyaM kammaM / taM khalu jIveNa kayaM katturabhAve kuo kammaM ? // 771 // jIvadayAe puNNaM pAvaM puNa hoi jIvadhAeNa / jArisayaM vAvijjai luNijae tArisaM ceva // 772 // tA atthi jio'vassaM puNNaM pAvaM ca taha ya prloo| tavasaMjamAikiriyA na kayA vi niratthayA taha ya // 773 // kiMca haricaMdanaravara! asesakammakkhayassarUvo u / mukkho vi atthi so puNa visidvatavasaMjamappabhavo // 774 // ___ aNNaM ca-jIvo ya apuggalio kammasarIrAipuggalajuo u / taNuvAvIveyaNaM va saMmilio khIranIraM va // 775 / / sasa-1 rIrI taNumitto logA'saMkhaMsauva iliygii| kevaliyasamugdhAe ahavA logappamANo so // 776 // asarIrI puNa jIvo crimbhvtibhaagmittkhittmio| loyagge akirio nicco cauNaMtasaMjutto // 777 // saMsArI kuNai suhaM asuhaM ca kasAyajogamAIhiM / miudaMDacakkacIvarasAmaggIvasA kulAlaba // 778 // bhuMjai sayaM ciya kayaM nAso puNa natthi sakayakammarasa / akayassa natthi bhogo aNNaha mukkhe viso hujA // 779 // niccA'niccasarUvAbhAvA so vi tAva tiyloe|uppaayvigmtthiidhmmsNgyaa te puNo evaM // 780 // kuMDalavigamo mauDuppAo kaNagaM avaTThiyaM ca jahA / taha sabe vi payatthA jIvo neo puNo evaM // 781 // puvabhavapajjaeNaM vigamo ihabhavagaeNa uppattI / jIvaddaveNa ThiI niccA'niccattamevaM tu // 782 // SESSEUSESSES RESTES sudasa018 For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA dabaTThayAi niccaM sabamaNiccaM tu pajavaTThAe / AvibbhAvatirobhAvadavabhAveNa vardRtaM // 783 // igajIvassa paesA mahaMtataNuNo ya | harayaNattayacariyammi appataNuNo ya / assaMkhijjA logappaesatullA muNeyabA // 784 // saMkoyavikoehiM paIvakatiba mallagagihemu / hatthissa kuMthussa ssa rUvappa va paesasaMkhA samA ceva // 785 // asarIrijIvadavANi sakhayA huMtiNataNatANi / tesi pi aNaMtaguNA sasarIrA igani-18! khvaga nAma // 103 // goe vi||786|| taha saparapajjaehiM sabe bhAvA aNaMtadhammANo / neyattamutta'muttayavaNNA'vaNNattamAIhiM // 787 // jIvANa dsmuddeso| dukkhakaraNaM mAraNavuddhIi jo pahAro ya / sA hiMsA maraNaM puNa jiyagayapANANa jo bheo // 788 // evaM saMkheveNaM jIvasarUvaM mae samakkhAyaM / vittharao u Na tIrai kahiuM bahuNA vi kAleNa // 789 // iya sabahA ajuttaM akiriyavAyaM vimuttu naraNAha! / jujjai tuha sakkiriyaM kAuM suviveyajuttassa // 790 // iya kevaliNA kahiyaM hariyaMdanivo muNinu niypiunno| | dAruNaduggaigamaNaM nAhiyavAyassa taha ya phalaM // 79 // saMsAravirattamaNo gurupayakamalaM puNo vi paNamittA / niyayagihe | gaMtUNaM rajammi nivesae puttaM // 792 // bhaNai subuddhisamuhaM saMpai saMjamamahaM gahissAmi / taM puNa dhammuvaesaM dijjA pacchA maha suyassa // 793 // bhaNai imo jai sAmiya! tumbhehi samaM gahemi no dikkhaM / kevalikahio dhammo rammo na suo mae nAha! // 794 // tA tunbhehi samaM ciya saMjamarajaM ahaM pi gihissaM / dhammovaesadANaM kAhii puNa naMdaNo majjha // 795 // |to te duNNi vi turiyaM palittagehaM va muttu givAsaM / kevalipAse gaMtu pavaiyA garuyasaMvegA // 796 // gurupayasevAnirayA cirakAkAlaM pAliUNa cArittaM / niTThaviyaaTThakammA ThANaM apuNAgarma pattA // 797 // aNNaM ca tumha vaMse jAo daMDo nivo ai pyNddo| tassa ya suo payAvI maNimAlI aMsumAliva // 798 // puttakalattadhaNAisu mucchAvaMto aIva daMDanivo / kAleNa RECRECRUS-MOREMOLICE-MANG // 103 // For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mao niyasirigharammi so ayagaro jaao||799|| tattha ya jo jo pavisai taM taM so ayagaro gasai kuuro| maNimAlI pavisaMto aha'NNayA teNa so divo // 800 // tahasaNeNa saMjAyajAisaraNo imo tao tassa / daMsai pasaMtamuttittaNAiNA pubabhavapimmaM // 801 // maNimAlI taM daTuM cauramaI ciMtae imaM citte / amhANaM koi eso bhuaMgamo puvabhavabaMdhU // 802 // ai-15 |sayamuNiNo pAse vuttaMte pucchie tao naae| maNimAliNA payatteNa sAhio tassa jiNadhammo // 803 // to so aNasaNa| vihiNA mariuM sagge suro samuppaNNo / teNA''gaMtuM maNimAliyassa diNNo varo hAro // 804 // tatto paraMpareNaM deva! mahAbalanariMda! varahAro / so esa tumha hiyae dIsai dasadisikaujjoo // 805 // iya haricaMdanaresaravaMse saMkhAiesu bhUvesu / / volINesu dhammukkaesu tubme ihuppaNNA // 806 // dhammaniraesu maMtisu taha ceva subuddhimaMtivaMsammi / tIsu samuppaNNo so deva! sayaMbuddhanAmo haM // 807 // ittiyakAlaM ca imo paraMparAe samAgao amha / aNavacchiNNo dhammAhigAravisao suvAvAro 5 // 808 // jaM puNa saMpai tunbhe appatthAve vi deva ! viNNaviyA / tattha'thi garuyakAraNamavilaMbasahaM tayaM suNasu // 809 // ajja ahaM uppaiuM sAmiya! naMdaNavaNammi jA ptto|taa tattha ThiyA diTThA cAraNasamaNA mae duNNi // 810 // ego Aicajaso sIbIo puNa amiyateyaNAmu tti / dhammuba muttimaMtA te aisayaNANasaMjuttA // 811 // bhattibharanibbhareNa tao mae vaMdi UNa te puTThA / bhayavaM! mahAbalanivo kittiyamittaM dharai AuM? // 812 // evaM ca pucchiehi to uvauttehiM tehi kahiyamiNaM / ego mAso seso bhadda! sayaMbuddha ! tuha pahuNo // 813 // iya souM saMbhaMto deva! ahaM jhatti Agao iyaM / evaM ca uka0 prasRta / 2 atIteSu / POLISHICHO ROLOGIARISRESCASS* For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 104 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rayaNattaya Thie naravara ! paralogahiyaM karijja lahuM // 814|| evaM soUNa nivo suNNo vuNNo vivaNNalAyaNNo / appamahaNNaMmaNNo visAyavicchAyakAyaruI ||815 // aMsujalAvilanayaNo soyAnala mhaphuriyaseyabharo / laggo khaNeNa viliDaM apakkakuMbhuba jala- ssarUvappabhario ||816 // bhavabhayakaMpaMtataNU atthANaThio samuTThi sahasA / taM caiva sayaMbuddhaM kayaMjalI saraNamaNupatto // 817 // bhaNai sayaMbuddha ! kahaM ho hissamahaM jamittiyaM kAlaM / visayakasAyaparavaso pavattio pAvakajjesu // 818 // kiMca - cauraMgo jiNadhammo na kao cauraMgasaraNamavi na kayaM / cauraMgabhavaccheo na kao hA ! hArio jammo // 819 // iNhi tu Ause se appatare kahamahaM karissAmi ? | maNayaM pi paratahiyaM dhIra ! sayaMbuddha ! kahasu tumaM // 820|| aha bhaNai sayaMbuddho sAmiya! mA bhAhi dharasu dhIrataM / dhaNNo'si tumaM ivhi pi jassa jAyA maI esA // 821 // bahubhavakathaM pi | kammaM jaM khivai carittamappakAlaM pi / cirasaMciiMdhaNabharaM khaNeNa niddahai jaha jalaNo // 822 // egadivasaM pi jIvo pavajjamuvAgao aNaNNamaNo / jaivi na pAvai mukkhaM avassaM vemANio hoi ||823|| acchau tA egadiNaM aMtamuhuttaM pi cArucaraNajuo / khavai asaMkhijabhava'jjiyaM pi jIvo bahukammaM // 824 // kaiyA vi davacaraNaM viNA vi kassai vizuddhabhAvassa / jAyai bhAvacaritaM tassa ya eyArisaM viriyaM // 825|| sabajiyANa vi kammAi khabai ego vi khavagaseDhigao / jai tesiM kammANaM tajjhANe hoi saMkaMtI // 826|| suiraM pi carittaviNA na diMti nANaM ca daMsaNaM ca sivaM / varacArittajuyAiM khaNeNa | tAI sivaphalAI // 827 // eeNa viNA tehiM asaMkhabhavapAviehi vi na mukkho / so puNa caraNajuehiM aTThabhavabhaMtare niyamA | // 828 // caraNassa hoi bhayaNA daMsaNanANANa nUNa lAbhe vi / cArittasaMbhave puNa niyamA iyarANa saMpattI // 829|| tA deva ! For Private and Personal Use Only rUvaga nAma disamuddeso / // 104 //
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir D AUCRICALCULAKAMASSADO tumaM dhaNNo jassa'javi atthi mAsamittA''U / to nivigdhaM sigdhaM paralogahie kuNasu juttaM // 830 // iya dhIravio rAyA tuTTho puttaM Thavitnu niyaraje / aTThAhiyamahimAo kArAveUNa jiNabhavane // 831 // saMthAragapabaja pavajiuM nimmamo nirAsaMso / nirahaMkAro kuNai caubihA''hAraparihAro // 832 // siddhAyayaNammi gao siddhaMtassavaNajaNiyasaMvego / pAovagamapahANaM suNamANo puvamuNicariyaM // 833 // samasattumittacitto saMsArA'sArayaM vibhAvaMto / aNasaNasahiaMcaraNaM pAlai so amayasittuca // 834 // paMcanamokAraparo mAsaMte pAviUNa paMcattaM / IsANe uppaNNo laliyaMgo nAma pavarasuro // 835 // puvabhavacariyacaraNappabhAvao tattha divbhogaaii| varaaccharAhi saddhiM bhuMjato gamai bahukAlaM // 836 // niNNAmiyAi jIvo aNasaNavihiNA samAhiNA mariuM / jAyA laliyaMgassa u sayaMpabhAnAmayA devI // 837 // tIi samaM visayasuhaM laliyaMgo mANi tao caviuM / uppaNNo aTThabhave tIi samaM narasuranivAso // 838 // carimammi bhavaggahaNe mahAbalajio u ittha bharahammi / nAbhimarudevIsuo jAo usahu tti paDhamajiNo // 839 // so pubasayasahassaM sudukkaraM pAliUNa cArittaM / bhaviyANa ya uvaisiuM saMpatto sAsayaM ThANaM // 840 // niNNAmiyAi jIvo so puNa hoUNa ittha seyNso| cariUNa pavaracaraNaM sivamayalamaNuttaraM patto // 841 // evaM mahAbalanivo AjammaM akayasukayaleso vi| cArittassa pabhAvA sugaIe bhAyaNaM jAo | // 842 / / tA nAUNa payatthe saddahiUNaM ca to sasattIe / caraNaM carija jeNaM aireNaM lahai sivasukkhaM // 843 // NaNu aNNehi tu paDhama daMsaNamuttaM ihaM tu kimu nANaM / bhaNNai taM pAhaNNA kAraNabhAvAu nANassa? // 844 // kAraNakajjavibhAgo dIvapagAsANa jugavajamme vi / jugavuppaNNaM pi tahA heU nANassa sammattaM // 845 // iya puNa paDhiyaM paDhamaM nANaM ciya jeNa kaja SALAAAAAAAAAACAMALA For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- pAhaNNA / taha sabasatthabahumayaloyavavahAraparanayao // 846 // viNayA nANaM nANAo daMsaNaM dasaNAo cArittaM / cArittAo hai rayaNattaya cariyammimukkhaM mukkhe sukkhaM nirAbAhaM // 847 // cArittavajjiyANaM nANINa vi jeNa dullahA sugaI / paMguva vaNadaveNaM dajjhai pAsa ssarUvappadaniyaMto vi // 848 // pavaNeNa viNA na tarai uyahiM jaha pauNajANavattaM pi| taha cArittavihUNo na tarai nANI vi bhavajalahiM rUvaga nAma // 105 // M849 // jaha puNa aMdhA''rUDho paMgU laMghei vaNadavaM sigcha / taha cArittasameo nANI vi bhavADaviM tarai / / 850 // dsmuddeso| / jao-nANaM payAsayaM sohao tavo saMjamo ya guttikro| tiNhaM pi samAoge mukkho jiNasAsaNe bhaNio // 851 // nANaM carittahINaM liMgaggahaNaM ca daMsaNavihINaM / saMjamahINaM ca tavaM jo carai niratthayaM tassa // 852 // NANaM caraNapahANaM |liMgaggahaNaM ca daMsaNasameyaM / saMjamasahiaMca tavaM jo kuNai bhavakkhao tassa // 853 // eyAI nANadaMsaNacarittarUvAI tiNi paarynnaaii| je dhAreMti jae te dulahA jiNasAsaNe bhaNiyA // 854 // NANaM ca daMsaNaM taha caraNaM cA''rAhiuM kameNa jio| narasurasivasukkhAI lahai lahuM jiNNavasahuva // 855 // | tahAhi-asthi iha bharahakhitte khemapurI puravarI u parakhemA / tattha nayaviNayapauNo nayadatto nAma varasiTTI // 856 // tassa piyA vasuNaMdA sIlAiguNohakayajaNANaMdA / tANa ya putto jiTTho dhaNadatto guNagaNagariho // 857 // bIo vimANadANIo maNaMsiNaM kiMtu IsimANadhaNo / valudatto nAmeNaM niyabhAUvacchalo ahiyaM // 858 // tattha'sthi dio payaIi vAmao 1 // 105 // vAmadevanAmu tti / so tANa siTThiputtANa bAlamitto kahavi jAo // 859 // aNNo vi tattha ibbho samuddadattu tti atthi 6 vrsitttthii| tassa ya dhUA nAmeNa guNavaI gunnmhgghviaa||860|| dhaNadattassa ya diNNA nayadattasuassa bahujaNasamakkhaM / / KANGRECESSAREER For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dUgarueNa gauraveNaM sA kaNNA guNavaI piuNA // 86 // aha tattha asthi aNNo vi siTThiputto aIvasirimaMto / nAmeNaM sirikaMto rUvAiguNohasaMjutto // 862 // tagguNagaNaratteNaM teNa vaNiNA samudadatteNaM / sirikaMtassa viiNNA kahamavi sA guNavaI kaNNA // 863 // to teNa kumitteNaM vasudattassa ya puro imaM bhaNiyaM / picchaha aho ! akajaM samuddadattaNa kaha vihiyaM // 864 // dhaNadattassa ya diNNA puviM anbhasthiUNa niyakaNNA / aNNassa puNo diNNA ghiTTeNaM vayaNabhaTTeNaM / / 865 // iccAivayaNaiMdhaNasaMdhukiyakovajalaNattaNeNaM / vamudatteNa payaIi mANiNA bhaNiyamiya vayaNaM // 866 // mA jIvan yaH parAvajJAduHkhadagdho'pi jIvati / tasyA'jananirevA'stu jananIklezakAriNaH // 867 // tatto kovaMgheNaM sirikato teNa kaha vi| | khaggeNaM / nihao teNa vi kahamavi vasudatto vi hu hao asiNA // 868 // iya tIi kae tesiM aMkUro uggao virtrunno| jo paumadasAsANaM sIyAkaje phaDo jAo // 869 // aha te aTTajjhANeNa do vi aNNo'NNaM asipahArahayA / mariUNa hAsamuppaNNA egammi vaNe migatteNaM // 870 // aha sA piuNA bhaNiyA soyaparA putti! mA kuNasu kheyaM / pAvassa phalaM eyaM dhamma|2 ciya to tuma kuNasu // 871 // iya bhaNiyA vi hu esA na kuNai dhammujjama garuyakammA / guNavaMtesu paosaM vahai ya dhamma |ca niMdei // 872 // vehavvaduhakkaMtA kayAi sA pAviUNa paMcattaM / tattheva vaNe bhaviyavayAi hariNI samuppaNNA // 873 // aNNammi diNe da8 hariNiM te migA kae tIe / jujhaMtA mariUNaM mahisatteNaM samuppaNNA // 874 // sA vi hu hariNI mariuM jAyA 6 mahisI puNo vi tIi ke|jujjhiy mari jAyA te mahisA mttmaayNgaa||875|| sA vihu mahisI mariuM jAyA kariNI prAvaNammi tattheva / iya tiriyatte tiSNi vi sahati te bahuvihaM suduhaM // 876 // so puNa dhaNadatto duTThaciTThiyaM taM ca tANa For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNAcariyammi CREAGAR davaNaM / guruveraggamuvagao egAgI niggao gehA // 877 // bhamaDaMto saMpatto rAyapuraM paTTaNaM kayAi imo / tattha ya nisAi, rayaNattayakatthei divA teNaM mahAmuNiNo // 878 // chuhataNhapIDieNaM ayANamANeNa munisamAyAraM / te teNa maggiyA bhoyaNaM ti to ssarUvaSyaviti te evaM // 879 // nissaMgattA kukkhIsaMbalabhAveNa amha vasahIe / pAeNaM divase vi huna dharijjai aNNapANAI // 880 // | rUvaga nAma rayaNIi viseseNaM katto rayaNIyarA'saNaM amha ? / tujjha vi na bhadda ! juttaM nisibhattaM jeNimaM bhaNiyaM // 881 // saMti saMpAimA dsmuddeso| sattA adissA maMsacakkhuNo / tesiM saMrakkhaNaDhAe vajjiyaM nisibhoyaNaM / / 882 // | api ca-AyurvarSazataM loke tadaddhaM sa upossitH| karoti viratiM dhanyo yaH sadA nizibhojane ||883||ghttikaarddh ghaTImAtraM yo naraH kurute vratam / sa svargI kiM punaryasya vrataM yAmacatuSTayam // 884 // jIvitaM dehinAM yasmAdanekA'pAyasaMkulam / kathazcidaivayogAt syAnnaktaM so'nazanI bhavet // 885 // iccAi sAhukahiyaM jiNavaradhammaM nisAmiuM rammaM / sammajuyaM gihidhamma dhaNadatto giNhae sammaM // 886 // pAlittu niraiyAraM sAvagadhamma samAhisaMjutto / kAlakkameNa mari sohamme suravaro jaao||887|| | aha bharahe rayaNapure tuMgo meruva loyamajhattho / sumaNappio ya siTThI samasthi meruppabho nAma // 888 // dosAgarAi bhoe so devo mANiuM tao caviuM / meruppabhassa putto jAo paMkayamuho nAma // 889 // so sabakalAkusalo udaggasohaggarUvalAyaNNo / jiNamuNibaMdaNaparamo tAraM tAruNNamaNupatto // 890 // aNNammi diNe so mittasaMjuo vAhavAhaNanimittaM / naMdaNavaNassiyAe saMpatto vAhiyAlIe // 891 // tatthegaM varaturayaM khillAvaMteNa kathai paese / paMkayamuheNa sahasA diTTho 3 // jarajajaro goNo // 892 // taM ca aidubbalaMga niTThiyadhAuM vimuttu camma'STuiM / vigayA''NaNaM virUvaM pIhapavAhAuliyanayaNaM LIAMERICANK For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 893 // muccaMtachagaNamuttaM vilihaMtabhuvaM ca caUhi caraNehiM / bhaTThacchAyamatucchucchalaMtaussAsaduppicchaM // 894 // kaMpaMtasayalagattaM paNadRdaMtaM calaMta udauI / daTTaNa jiNNavasahaM saMvegagao sa ciMtei // 895 // kattha gayaM taM juddhaM imassa? taM kattha rUvalAyaNaM ? / kattha ya taM 'DhikkiyayaM khaNabhaMgurayaM ahaha !! sarva // 896 // tamimassa maraMtassa u karemi kiMcivi parattaparitANaM / iya | ciMtiya so cauro turiyaM turayAu uttario // 897 // ThAUNa kaNNamUle kaMThA''gayajIviyassa vshss| viyarai visuddhavaNaM| mahumahuragirAi navakAraM // 898 // so vi hu avagayatatto nibhaMto asuhjhaannprictto| kapaNaMjalIhi dhuMTai amayaM va tayaM 2vasahavasaho // 899 // suyanANassa samaggassa sAramajha va daihivirolassa / navakAraM sumaraMto so goNo maraNamaNupatto| // 900 // tattheva ya sattacchayaraNNo bhuvaNassirIi devIe / kuJchisi sa goNajio puttattAe samuppaNNo // 9011 // varava| sahasumiNasupasatthadohaluppattisUiyaguNoho / paDipuNNadiNehi imo jAo jaNajaNiyaguruhariso // 902 // to garuyavibhUIe vaddhAvaNayaM niveNa kAUNaM / sumiNANusArao se nAma vasaha u tti kayaM // 903 // lAlijaMto ya imo navanavalAyaNNa-18 khvakaMtIhiM / vaDai aNukkameNaM siyapakkhasArayasasiba // 904 // jAo ya aTThavariso dabavichaDDeNa chattasAlAe / sattacchaeNa raNNA chattA''yariyassa uvaNIo // 905 // akileseNa vi teNaM pubabbhattheNa nANajogeNa / appeNa vi kAleNaM sayalAu kalAu gahiAo // 906 // saMpatto tAruNNaM kumaro lAyaNNalacchiparipuNNaM / jaM taruNIloyaNachappayANa paMkeruhavaNaM va // 907 // aha aNNayA kumAro kayasiMgAro pbhuuyprivaaro| turayArUDho patto puvutte naMdanavaNammi // 908 // tattha ya grjnm| 2 dadhiviloTanasya / 3 dravyatyAgena / For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir sudaMsaNA- cariyammi // 107 // so kIlaMto sicchAi io tao paribhamaMto / taM ThANaM saMpatto jattha sa goNo purA huto // 909 // ciMtai ya kahiM kaiyA dArayaNattayaimo paeso purA vi me diTTho / iya UhApohaparo jAIsaraNaM samaNupatto // 910 // iha ciNNaM iha pIyaM ihAsiyaM ittha ssa rUvappabhaMtamiha suttaM / iccAi puSabhaviyaM samma sumarAmi niyacariyaM // 911 // kiMtu na muNemi jeNaM diNNo maha paramabaMdhaveNeva |18/svg nAma amayasamo navakAro karuNArasasAyareNa tayaM // 912 // jassa pabhAveNa mae AjammaM akayasukayaleseNa / roreNa va pvr-dismuddeso| kAnihI rajjasirI pAviyA esA // 913 // taM paramaguruM paramovayAriNaM sabahA'bhigamaNija / amuNinu apUittA hA! kaha | hAniriNo bhavissAmi? // 914 // I aNNaM ca-ticciya garuyA purisA aNuvakae je kuNaMti uvayAraM / paJcuvayAre vi na je kaujamA kA gaI tANaM? // 915 // to taM kahamavi nAuM diNNAe tassa puSabhavaguruNo / rajjasirIe eyAi nUNa maha nidhuI hohI // 916 // iya ciMtiuM niyattiya ujjANAo gihammi gaMtUNaM / vasahaddhaeNa kahio vutto so nivAINaM // 917 // raNNA bhaNiyaM mA hosu ussuo vaccha! tujjha carieNaM / citte lihieNa suhaM sa najjihI tujjha pubagurU // 118 // to vasahRdayakumareNa tammi naMdaNavaNammi suvilAsaM / kAraviyaM jiNabhavaNaM tuMgattaNavijiyasuraselaM // 919 // tammi ya kammi paese citte lihio sa tAriso vsho| suimUle pAsaTThiyanareNa dijNtnvkaaro||920|| bhaNiyA ya niuttanarA jo koi nirikkhiuM imaM cittaM / pucchai lihiyaM keNa vi meliyabo sa majjha lahuM // 921 // itto ya paMkayamuho kayAi tatthA''gao jiNagihammi / daTTaNaM tayaM cittaM suvi-16||107|| | mhio mANase bADhaM // 922 // pucchai niuttapurise AlihiyaM keNimaM ti te gaMtuM / kumarassa kahati tayaM so vi hu lahuM Agao For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CA sAtattha // 923 // AliMgiya siTThisuaMsappaNayaM sAhiyaM savuttaMtaM / bhaNai ya tumha pasAeNa saMpayA me imA pattA // 924 // eyaM dArajaM eso ya pariyaNo desakosakuTThAro / sabaM ca tuhA''yattaM ahaM ca Aisasu karaNijjaM // 925 // aha devavaMdaNatthaM samAgaoda tattha dhammaruisAhU / aisayaNANI vaMdittu so jiNaM suhasamAsINo // 926 // paMkayamuheNa vasahaddhaeNa sahieNa vaMdira vihiNA / puTTho bhayavaM! sAhasu amha rayaNattayasarUvaM // 927 // bhaNai muNI nANeNaM muNi vasahaddhayassa puvabhavaM / NANaM ca18 hAdasaNaM taha caraNaM ca tahiM tu nANamiNaM // 928 // sarva pi hu suyaNANaM tassa vi AIi paMcanavakAro / tassa ya tubbhehi | phalaM diTuM aha suNaha sesadugaM // 929 // tattha ya daMsaNarayaNaM rayaNattayauttama jao tammi / saMtammi nANacaraNANi saMti no tANi teNa viNA // 930 // taM puNa arihaM devo jAvajIvaM susAhuNo guruNo / jiNabhaNiyaM ciya tattaM iya buddhI hoi sammattaM // 931 // cArittaM puNa sAvajajogaparivajaNeNa jahajuggaM / deseNa va sabeNa va gihisAhUNaM jiNuddiDha // 932 // rayaNattayaM ca evaM savaguNasseNimUlamakkhAyaM / sabo vi imaM phAsittu niyamaso pAvae mukkhaM // 933 // iya souM te duNNi vi* dhammaruimuNissa pAyamUlammi / samaNovAsagadhamma sammattajuyaM pavajaMti // 934 // to puNaravi namiya muNiM pahicittA. gihesu te pattA / aha vasahaddhayakumaro rajammi nivesio piuNA // 935 // juvarajapae teNa Thavio paMkayamuho sabahumANaM / to do vi paramapIIsahiA mANaMti rajasuhaM // 936 // kAlaviNayAiaTThappayAraAyArasaMjuyaM nANaM / sabujameNa taha te paDhaMti pADhaMti taha aNNaM // 937 // taha pUryati tisaMjhaM devaM nissNkiyaaigunnkliyaa| merukha nippakaMpA dharaMti sammattavararayaNaM // 938 // pAlaMti niraiyAraM sAvagadhamma dulAsavihaM pi / aNigRhiyabalaviriyA tavaMti tivaM tavaM ca syaa||939|| tivihaM pi R RORSCOREGALGANGREGALORE For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobirth.org Acharya Shri Kailassagarsuri Gyanmandit sudaMsaNA- diti dANaM dharaMti sIlaM ca tigaraNavisuddhaM / bhAvaMti bhAvaNAo phuraMtasaMveganiveyA // 940 // iya desao u samma pAliyanArayaNattayacariyammi rayaNattayaM ciraM kAlaM / kAlammi samAvaDie paDivaNNA aNasaNaM do vi // 941 // ArAhiUNa samma tamikamAsaM samAhiNA|8| ssruuvssy||108|| mariuM / IsANadevaloe iMdasamANA surA jAyA // 942 // do sAgarovamAI ahiyAI tattha do vi aviuttA / bhuMjaMti diva- rUvaga nAma bhoe pukhabhavanjiyasukayavasao // 943 // vasahaddhayassa jIvo tatto caviDa iheva bharahammi / kikiMdhapure jAo suggIvo dsmuddeso| kheyarAhivaI // 944 // ittheva dAhiNaDDe majjhimakhaMDe aujjhaNayarIe / ikkhAgukule dasaraharaNNo aparAjiyA devI // 945 // caupavarasumiNasUiyabalajammo saggao cuo ttto|pNkymuhss jIo ubavaNNo tIi kucchIe // 946 // paDipuNNavAsarehi sumuhutte jnniyjnnmnnaannNdo| paumutti vihiyanAmo so jAo aTThamo siirii||947|| eso dhaNadattajio vasudattajio u bhamiya tiriyagaI / paumassa sIriNo lakkhaNu tti jAo lahU baMdhU // 948 // sirikaMtajio vi bhavaM bhamittu tiriyataNammi bhUribhave / thIlolo paDiviNha uppaNNo so dsggiivo||949|| jA puNa guNavaikaNNA sA vi hu bhamiUNa bhUribhavagahaNe / dhUyA jaNayanivaiNo saMjAyA jANaInAmA // 950 // sA paumeNa pariNiyA aha'gNayA dasamuheNa sA hriyaa| tIi kae jujhaMto paDiviNha nihaNio hariNA // 951 // paumeNa samaM pII jAyA suggIvakheyariMdassa / aviuttehiM| tahiM suiraM paripAliyaM rajjaM // 952 // bhavavAsaviratteNaM suggIveNaM kayAi gurupAse / paJcajjA paDivaNNA paumeNaM vi bhAya // 108 // |viraheNa // 95 // to sabapayatteNaM NANaM taha daMsaNaM carittaM ca / ArAhiyaM taha jahA tammi bhave nighuyA do vi // 954 // TrAevaM saMkheveNaM cariyaM suggIvapaumanivaINaM / bhaNiyaM visesao puNa nAyavaM paumacariyAo // 955 // iya nAuM mAhappaM AASRHIRSAGAR For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SIS nANAitiyassa juNNavasahagayaM / bho bho bhavA! bhavaM tammi payattaM kuNaha niccaM // 956 // tA khalu pUeyabA rayaNattayadhAriNo sayA muNiNo / tesiM dANaM deyaM tigaraNasuddheNa bhAveNa // 957 // titthassa muNI mUlaM muNINa mUlaM havaMti asaNAI / jo deha tANi tesiM tu teNa titthuNNaI vihiyA // 958 // titthaMtaresu vi jao kevalirahiesu ajakhittesu / uvayAraparA muNiNo jiNadhammadhuraMdharA bhaNiyA // 959 // hohI jo titthayaro apacchimo ittha bhArahe khitte / muNidANAu teNA'vi pAviyA 5 dulahA bohI // 960 // cauro paramaMgAI mukkhassa imAi hu~ti dulahAI / maNuyattaM dhammasuI sammattaM saMjame viriyaM // 961 // dasacullagAiNAehi dulahaM lahiya eyasAmaggiM / sarva pi kuNaha sahalaM sudaMsaNe! kAu jiNadharma // 962 // tA jAva na jIyaM naliNipattajalabiMdusarisamuDDei / karikaNNacalA lacchI vi jA na vaccai khaNaddheNa // 963 // jAva na girisarisalilappavAha|cavalaM ca galai lAyaNaM / jararakkhasI vi na gasai jAva ya jIvANa tAruNaM // 964 // tA jiNabhavaNaM biMba kijai pUijjae cuhsNgho| taha kAyavA bhattI nANassa tahA suNANINaM // 965 // eesu sattakhittesu bhAvao jo vavei dhaNabIyaM / thovaM pi hu so pAvai aNaMtayaM mukkhasukkhaphalaM // 966 // iya sudarisaNe ! nAuM iheva assAvabohatitthammi / samavasaraNassa ThANe jujai tuha jiNaharaM kAuM // 967 // jo-jinnbhvnnbiNbpuuyaajttaavlinnhaannnaanndaannaai| esA Nu sudhammapavA deyA bhaviyANa bohikarI // 968 // sudaMsa01948 iya sudarisaNakahAe buhamANasahaMsamANasasarAe / rayaNattayassarUvapparUvago dasamauddeso // 969 // [ ii dasamuddeso] ACEBCAMASSASSAGESSAGE SARKARTEKAR For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 109 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aha ikkArasamuddeso | assAvabohatitthaM bharuacche jaha sudaMsaNe ! jAyeM / taha tuha kahemi saMpai bhaNai imaM nANabhANurU // 1 // tahAhi -- jaMbuddIve dIve bhArahakhittassa majjhime khaMDe / puvadisi devayAsayala daliyadoso sukayakoso // 2 // pavahaMtulo lajalappavAhasurasiMdhupuliNakayasoho / nayarapuragAmagoulatalAya pukkhariNiramaNIo || 3 || desANa tilayabhUo magahadeso suriddhisaMpuNNo / jaM picchaMto dhammAlaso vi dhammatthamujjamai ||4|| tatthuttuMganiraMtaradhava liya dhavalahara sohiyapaesaM / jiNabhavaNa| sihara viraiyasiyadhayavaDaruddharavikiraNaM ||5|| rAyagihaM rAyagihaM va tattha nayaraM jayammi supasiddhaM / jattha jaNasukayasaMdAmiyaba suthirA sirI vasai ||6|| tatthulUriyariurAyalacchisoho visAlabhuyadaMDo / NAmeNa sumittanivo suNayajaNANaM sumi tu ||7|| tassa'tthi piyA pavarA mahAsaI suyaNajaNiyapariosA / uvasaggamAricorA vi jIi nAmeNa nAsaMti // 8 // sIlagurayaNasohA devI paumAvai tti nAmeNa / dANaviNayappahANA jiNadhammaparA mahuravANI // 9 // muNisuvao jiniMdo pANa| yakappAo tIi uyarammi / avayario sAvaNapuSNimAi bhaviyANa bhavaharaNe // 10 // disidevIkayasupavittamaMgalo sayalamaMgalanihI vi / jiTThakasiNahamIe jAo muNisuvao sAmI // 11 // merusi harammi sitto namaMtasuramauDalIDhapayaSIDho / aTTamavArisa sahassaM kIlio bAlabhAvammi // 12 // maisuyaavahipahANo vAsasahassAi paMcadasa rajjaM / kAUNa tiNaM va vivajiUNa bhoe mahAsatto // 13 // phagguNasiyavArasIha nIlaguhAe suriMdakayapUo / sirimuNi suvvayasAmI gahiyavao chaTTabhatteNaM // 14 // ekAraMgasuyarayaNabhUsio causuNANasaMjutto / kayamoNo chaumattho ekkArasa vihario mAse // 15 // nIla 1 saMdAmiya0 baddha | For Private and Personal Use Only assAvabohatitthaSparUvago nAma igadasamu so / // 109 //
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guhAe puNaravi phagguNakasiNavArasIi savaNammi / avaraNhe muNimuvayatitthayaro kevalaM patto // 16 // suravaikayakevalanANamahimacautIsaaisayasameo / viharato marahaTThe paiTThANapurammi saMpatto // 17 // tattha ya bahubhavajie paDibohiUNa divanANeNa / niyapuSajammamittaM itthuppaNaM niyai turayaM // 18 // tassa paDivohaNatthaM egAi nisAi joaNe saDhei / vahiUNa Agao iha asaMkhasurakoDisaMjutto // 19 // suraraiyasamosaraNe maNimayasiMhAsaNammi uvvittttho| munnitiisshsssmnnipnnnnaasshsspriyrio||20|| amariMdanariMdaphaNiMdacaMdakhayariMdanamiyapayakamalo / micchattatimirataraNiva bohae bhaviyakamalAI // 21 // nAUNa samosariyaM titthayaraM nayarabAhirujjANe / calio jiyasattunivo sapariyaNo sAminamaNatthaM // 22 // |caDio tattha turaMge mahAvibhUIi ettha Agamma / oyariuM turagAo pavisiya vihiNA samavasaraNe // 23 // kAuM payAhiNa-18 tigaM bhattIi jiNaM namittu uvvittttho| uciyaTThANammi nivo to bhaNiyaM bhagavayA evaM // 24 // jo kArija jiNaharaM jiNANa jiyarAgadosamohANaM / so pAvai aNNabhave bhavamahaNaM dhammavararayaNaM // 25 // titthayaramuhaviNiggayavayaNamiNaM nisuNiUNa varaturao / UhApohapavaNNo jAIsaraNaM samaNupatto // 26 // to aggakhurehi mahiM puNo puNo khaNai hiMsae ghirN| ullasiyasayalagatto harisavasupphullanayaNajuo // 27 // jaNasaMkule vi nihuaM gaMtuM sucayajiNassa payamUle / tipayAhiNaM vihe puNo | puNo vaMdae sAmi // 28 // aha jiyasattunariMdo hayahiyayaM daTTa harisabharabhariyaM / vimhiyahiyao vaMdiya jiNesaraM jaMpae evaM | // 29 // taM nahu cojaM jaM jiNavayaNeNa tirikkhayA vi bojhaMti / taM cojaM jaM eso harissa eyassa harisabharo // 30 // siri| muNisuvayasAmI aha jaMpai sajalajalaharagirAe / nisuNasu nariMda! samma harissa harisassa heumiNaM // 31 // ittheva bharaha For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 110 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khitte supasiddhaM asthi paumiNIkhaMDaM / tattha jiNadhammasiTTI nivasai jiNadhammamayakusalo ||32|| tattha ya nayarapahANo sAgaradatto ya paurajaNanAho / dakkho dakkhiNNanihI dayAluo asthi varasiTThI // 33 // so mittaM jiNadhammassa tassa saMsaggao imo jAo / jiNadhammAbhimuhamaI visesao dANaviNayaruI ||34|| teNa ya kayAi pudhiM tammi pure kAriyaM sivAyayaNaM / tappUyAi niuttA saivA bahudadhaviNiogA ||35|| aha aNNayA kayAI jiNadhammajuo gao muNisamIve / taM vaMdiuM nisaNNo vayaNamiNaM suNai guruvayaNA ||36|| bhaviyANa aggao dANadhammapagae khijjmaannmmi| jo kArija jiNaharaM iccAIvayaNasaMbaMdhaM // 37 // taM vayaNaM sumaraMto puNaruttaM niyamaNammi vihasaMto / siTTI sAgaradatto jiNadhammaM subaha maNNaMto // 38 // jiNadhammamittavayaNeNa jiNaharaM kAravei so rammaM / biMbaM ca jiNassa varaM tattha paiTThAvidhaM teNa // 39 // aha aNNayA kayAI tattha kayatthiyasamattadutthajaNo / sisirasamao payaTTo paSphulliyakuMdakusumabharo // 40 // ubhayabhuyapADeyAI sisirasamIraNasamIriyaMgAI / vAyaMti daMtavINaM dariddaDiMbhAi jattha ciraM // 41 // sIyabhareNa hayAI jattha milAyaMti kamaliNivagAI / suyaNamaNAi va mammANuvehiNA mahuravayaNeNa ||42 || hemaMtA akaMtA tusArasaMbhArasaMgameNa jahiM / ghaTTIhuMti jalohA nIyA iva vihavanivaheNa // 43 // iya erisammi sisire saivehiM sivagihe samAhUo / sAgaradatto siTThI aha'NNayA liMgapUraNae || 44 // tattha ghayagaMdhavasao ghaeliyAo bhubhmNtiio| saivacaraNehi nihayAu picchiuM bhaNai iya siTThI // 45 // kiM tujjhaM juttamiNaM muNINa majjhe gaNijamANANaM / to te ruTThA bhaNiDaM daDuDDA niDuraM laggA // 46 // taM siTTi ! suniTThiya ! 1 pAThaa0] prAvRta-AcchAdita / 2 hemantAH hemaMta Rtu utpanna / For Private and Personal Use Only assAvabohatitthappa rUvago nAma igadasamu dekho / // 110 //
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LEGALASALA MAUSA naha diTTho dhammio tuma ittha / uTThasu imAu ThANAu ittha kiM ciTThase kahU~ ? // 47 // iya asamaMjasavayaNehi dumio | sammao vi so siTThI / udvittA niyagehe patto paribhavavihuracitto // 48 // aTTaduhavasaTTo sNsymicchttsmnnugycitto| AukhaeNa mari uppaNNo tiriyajoNIe // 49 // aviya-narasurabhogavilAsI rogaviogAipatthaNAparamo / appavahaciMtaNaparo adRjjhANI muNeyabo // 50 // jIvavahaciMtaNaparo mosaruI paradhaNikaharaNamaNo / accaMtavisayagiddho ruddajjhANI sa viNNeo // 51 // sajjhAyajhANatavaniyamakaruNaguruviNayabhattisaMjutto / chajjIvarakkhaNaparo dhammajjhANI havai jIvo // 52 // khaviyakasAyacaukko samasuhadukkho smaannbhvmukkho| savA''saMsavimukko vaTTai sukammi jhANammi // 53 // aTTeNa tiriyajoNI ruddajjhANeNa gammae narayaM / dhammeNa devaloyaM sukkajjhANeNa nivANaM // 54 // aha siDijio bhamiuM bhUribhave bhImabhavasamuddammi / saMpai so uppaNNo tuha paturaMgamo eso // 55 // naravara ! iNhiM appA''uyassa eyarasa puSamittassa / Asassa bohaNakae turiyaM iha AgayA amhe // 56 // jo kArija jiNaharaM iccAi aNeNa vayaNamiha souM / pubabhavabbhAsAo niyajAI sumariyA sigdhaM // 57 // to bhavavirattacitto avagayatatto phuraMtasammatto / maha vayaNA'mayasitto pamoyabharamerisaM patto // 58 // aha turao pahupAse paDivajjai aNasaNaM pasaMtamaNo / rAyA vi tassa mahimaM sapariyaNo paidiNaM kuNai // 59 // pikkhaMto pahuvayaNaM aNimisanayaNo smullsiysvnno| nisuNaMto pahuvayaNaM so turao sAvahANamaNo // 60 // paNarasadiNaavasANe paMcanamukkArasumaraNapahANo / mariUNa samuppaNNo amaravaro so sahassAre // 6 // jAva pauMjai avahiM niei tA niyakalevaraM eso / uvayAraM sumaraMto SAISALAKADCALCAREKAR For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNAcariyammi // 111 // SALMALAEOSECOLOG jiNapayamUlammi saMpatto // 12 // joyaNapamANamittaM nANAmaNirayaNakaNayakusumehiM / pUrei suro suvvayajiNassa caupAsamavida assAvatra bhUmi // 6 // varaveNuvINageyAraveNa naccaMtasurajuvANIhiM / kAuM varapicchaNayaM jiNasaMthavaNaM kuNai evaM // 64 // | hatitthappa tadyathA-bhagavan ! bhavajaladhiSu yAnapAtra ! bhavabhItabhavyajanazaraNam / tvayyapi saukhyavidhAtari janmAndhAH kiM bhrama- svago nA ntyapare ? // 65 // sapadi tvadvacanasubodhitena labdhaM mayedamamaratvam / saMpratyapavargasukhena me prasIda prasannAkSa ! // 66 // iya, | igadasamu jayaguruNo kAUNa saMthavaM payaDiUNa attANaM / amarasuharaNaM tuTTho niyayAvAsaM gao vibuho // 67 // bhayavaM pi ya bharuyacche iso| kaivi diNe bohiUNa bhavajie / viharai bahukhittesuM bohito bhaviyakamalAI // 18 // iya bharahe addhaTThamavAsasahassAi vihariUNa ph| kiNhanavamIi jitu sammee sivasuhaM patto // 69 // eyAi paMcakallANayAI eyAsu paMcasu tihIsu / uvavAsaMbilaniviyaekkAsaNageNa jo kuNai // 7 // taha muNisucayapaDimaM bhattIi karAviUNa ujjamai / so narasurasukkhAI bhuttuM pAvai sivaM khippaM // 71 // iya taiyA muNisuvvayajiNeNa jaM iha vibohio asso / assAvabohatitthaM bharuyacche teNa | vikkhAyaM // 72 // tA supavittaM eyaM jiNapayakamalaMkiyaM vimukkamalaM / itthA''gao ya bhadde ! lahai ahammo vi sammattaM // 73 // kamaladhayakalasacakaMkiyakamajuyalaM Thavei jattha jiNo / bhUmI vi sA paNAsai pAvaM bhavabhIyabhaviyANaM // 74 // eeNa kAraNeNaM bharaheNa'DhAvayammi sittujje / cuMratuMkAramahAsele karAviyAI jiNaharAI // 7 // aNNaM ca-jiNabhavaNabiMvapUyAjattAbaliNhavaNadANamAIyaM / bhAvatthayassa kAraNameso dabatthao bhaNio // 7 // avi ya-somaM thiraM visAlaM jiNabiMba picchiuM ahammo vi / pAvai subohivIyaM jaha veyahe tae pattaM // 77 // eyaM // 111 SC-06 For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kallassagarsuri Gyarmandie kameNa paraloyasAhaNaM sAhiyaM mae tujjha / jiNabhavaNabiMbapUyAvihiM ca saMpai nisAmeha // 78 // jaaikulvittguruvinnysynnsmttbhttisNjuttaa| rAgAidosacattA udAracittA mahAsattA // 79 // jiNabhavaNabiMbakaraNe ee ahigAriNo u ukkosaa| aTThaguNA majjhatthA itto hINA u paDisiddhA // 80 // eyArisaguNakaliyA tumaM ca tA ittha tujjha ahigaaro| tA samavasaraNaThANe jujjai tuha jiNaharaM kaauN||8|| eyaM pavittaThANaM jiNapayaphariseNa jayavigayadosa / bhaNiyaM jiNehi vihiNA kAyacaM maMgalaM tahavi / / 82 // vihiNA sarva pi kayaM bahupphalaM hoi uttamaM kajaM / vihivajjiyaM kuNaMto na pAvae taM phalaM puriso // 8 // kayakiccA bhagavaMto titthayarA tiyasavihiyavarapUA / iya titthuNNaiheuM ittha vi jutto vihiM kAuM // 84 // disidevayAu pujjA paDhamaM taha ittha dijae dANaM / sammANijai sayaNo pUijjai nayaraloo ya // 85 // jiNabhavaNatthaM ca delaM sanimittaM taM visesamulleNa / gahiaba jayaNAe jamhA dhammatthamAraMbho // 86 // sallAisayaladose bhUmIe sohiUNa jatteNa / kAyavaM jiNa bhavaNaM pabhAvagaM hoi jeNa sayA // 87 // viNNANiyakammArA visesadANeNa tosiyA kAle icchaMti kajasiddhiM sakajasiddhI hai nivANaM // 48 // bIsadhaNumANamaragayamaNimayadehassa suvvayajiNassa / taha kAyacaM viMbaM ANaMdayaraM jahA hoi // 89 // | evaM ca-jo jiNabhavaNaM daMsaNapabhAvaNatthaM karei bhAveNa / bhuttUNa sayalapuhaI so kIlai suravimANesu // 90 // somaM viraM visAlaM pAvaharaM jo karei jiNabiMbaM / amaraccharapariyario vilasai so devaloesu // 9 // tahAhi-suisupavitto bhattIi surahikusumehi karai jiNapUaM / so devakusumamAlAalaMkio vasai suraloe // 92 // bali1 vastusamUham / SACROSORRECEMCALLIANCARNA For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAriyammi // 112 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jattApecchaNayaM karei uvaisai aha pasaMsei / saMdhuNai kuNai geyaM so thubai amararamaNIhiM // 93 // jo dei jiNavarANaM kuMDala| keUrahAravara tilayaM / so suraloe nivasai maNirayaNAhariyavaradeho ||14|| bhiMgArA''rattiyakalasapavaradhUvadahaNasaMkhajayaghaMTA / jo dei jiNAyayaNe mahiDio so suro hoi // 95 // kAhalahuDukkaDhakkAjhaharikaMsAlavaM savaravINA / jo dei ahava vAyai tassa puro vajjae eyaM // 96 // dhayachattaciMdhacAmaravicittacaMdodayaM ca jo dei / so chattacamaramAIhi sohio ramai suraloe // 97 // aha jiNabhavaNaM biMbaM pamajjae niddhaNo vi bhAveNa / saMthavaNanaTTageyaM karei aNumoyai paraM vA // 98 // lahiUNa paramabohiM bhoe bhuttUNa amaranaraloe / so pAvai muttisuhaM aTThabhavantaraM niyamA // 99 // tA kAyavaM savaM evaM bhattIi niyayasattIe / jiNabhavaNabiMbapUyAiyaM ca jayaNAi suvisuddhaM // 100 // tuha eyaM sAhINaM sarva pi kameNa jaha mae kahiyaM / tA taha karijja vihiNA sivasuhajaNayaM jahA hoi // 101 // iya saMvegarasA'mayakuMDa nihAe sudarisaNakahAe / assAvabohatitthaSparUvao igadamuddeso // 102 // [ ii ekArasamuddeso ] aha duvAlasamo uddeso / sirimANa bhANuguruvayaNaniggayaM nisuNiUNa vayaNamiNaM / puNa namijaM sapariyaNA sudaMsaNA uTThiyA tatto // 1 // sIlavaIi sameyA jiyasattaniveNa niyagihe neuM / bhuMjAviUNa sammANiyA ya gurugauraveNa imA ||2|| diNNaM visAlabhavaNaM maNikaMcaNarayaNadhaNNapaDipuNNaM / diNNo tIi sahAo dhammatthe usabhadatto so // 3 // itthaMtarammi kamalA nariMdadhUAi sAyaraM bhaNiyA / siMghaladIve gamaNaM tuha jujjai tAyapayamUle ||4|| esA kusalapauttI gaMtUNa kaheha jaNaNijaNayANaM / sammattathirI For Private and Personal Use Only savaliyAvihAravaNNaNo nA ma duvAla samuddeso / // 112 //
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karaNaM muNidaMsaNamiha viseseNa ||5|| laddhAesA kamalA namevi calaNesu raaydhuuyaae| caDiUNa jANavattaM saMcaliyA dAhiNAbhimuhaM // 6 // aha aNNayA kayAI rAyasuyAe pahANadivasammi / pUevi samaNasaMghaM paurajaNaM AgamavihIe // 7 // pUevi suttahAro viNaeNa'bhatthiUNa so bhnnio| esA maha rAyasirI sAhINA tujjha savA vi // 8 // paribhAviUNa egaM kareha taha jiNaharaM maNaharaM tu / jaha picchiUNa vibuhA vi huMti guNakittaNe paDaNA // 9 // esoya usabhadatto nirUvio tuha mae taha sahAo / jeNa samIhiyakajjaM asahAyANaM na sijjhei // 10 // taha so siTTI bhaNio rAyasuyAe subhadda ! jaivi tumaM / jiNasamae kusalamaI tahavi mae iha bhaNeyabo // 11 // jaM jaha muNIhi bhaNiyaM jiNabhavaNaM bhadda ! tujjha paJcakkhaM / taM taha vihiNA turiyaM jayaNAi tumaM karAvijjA // 12 // evaM laddhAeso kayasammANo ya usa bhadatto so| varasuttahArasahio gao mamosaraNaThANammi // 13 // kAuM saMtivihANaM silAnivesaM karevi sumuhutte / pUevi suttahAraM pAraddhaM jiNaharaM tuMgaM // 14 // pAraddhe jiNabhavaNe visesao nivasuyA jiNagihammi / NhavaNaJcaNAivihiNA paidiyahaM maMgalaM kuNai // 15 // dINANa dutthiyANaM bahudANaM dei pUyae saMghaM / vAhivihurANa viyarai karuNAe osahAINi // 16 // ghosAvei amAriM savatthAmeNa bhavajIvANaM / aNNaM pi dhammakajje susaMgayaM kuNai bhAveNa // 17 // bahubhakkhabhujjataM volapupphavatthehi nivasuyA niccaM / viSNANiyakammArA tosei tahA pasaMsei // 18 // bhaNiyaM ca dhammakajje nibaddhamulassa taha viseseNa / ahiyayaraM dAyacaM jeNa pasaMsei sabo vi // 19 // esa pasaM | sAdhammo dUhaviyavo na koi kaiyA vi / jatthevaM jIvadayA tattha suhaM sAsayaM bhaNiyaM // 20 // evaM suhaMsuheNaM bolINA tattha jAva chammAsA / nidhigdhaM jiNabhavaNaM niSphaNNaM tA mahAtuMgaM // 21 // For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- II taM ca karisaM?-phAlihasilAnibaddhaM dharaNiyalaM tassa gAuyapamANaM / kijai rAyasuyAe aithiraM sammattapeDhaM va // 22 // | savaliyAcariyammicaupAsanivesiyapihuladIhaphalihamayatuMgapAgAraM / kaNayamayamayaratoraNanivesiyaM uttarAbhimuhaM // 23 // hemamayapaTTanimmiyaNA vihAravadUNAmaNirayaNajaDiyasukavADaM / saMjamiyalohamayadiDhabhuyaggalaM jaMtakayavisamaM // 24 // caupAsabaddhapIDhaM kaMcaNamaNirayaNaraiya-18NNaNo naa||113|| sovANaM / maNirayaNajaDiyakaMcaNathaMbhasahassUsiyaM rammaM // 25|| aNNoNNaviNijiyarUvasohaputtaliyarehirakaroDaM / varathaMbhanive- ma duvAlasiyasAlabhaMjipaMtIi ramaNIyaM // 26 // sasisUrakatamaNirayaNakhaciyasiharaggalagganahamaggaM / dippaMtarayaNakaraniyaraparibhavijaMta- smuddeso| ravikiraNaM // 27 // siharagganivesiyarayaNajaDiyakaNayamayakalasakayasohaM / vararUvanivesiyakaNayasiharasiMhaMkanAmaMkaM // 28 // vilaMtadhavaladhayavaDamiseNa nIsesamaNaharanisehaM / kuNamANaM piva paribhaviyasuravimANaM va jiNabhavaNaM // 29 // maragayamaya-18 vIsadhaNuppamANasubayajiNassa varabiMbaM / iMdapayammi gajaMse nivesiyaM dAraniTThAe // 30 // | taM ca kerisaM?-- kamaladaladIhanayaNaM visAlabhAlatthalaM vrkvolN| viMbuDhaM tuMganAsaM somamuhaM chaNasasisamANaM // 31 // svNgtisNcynijjiyssisuurkirnnpnbhaarN| saMpaliyaMkanisaNNaM nAsiyajayajIvasaMtAvaM // 32 // caupAsesu visAlaM cauvIsajiNAlayaM karAvei / gayaNaggalaggavaradhavaladhayavaDADovaramaNIyaM // 33 // uciyappamANaniyaniyavaNNajuyAo jiNANa paDimAo / kArAviUNa vihiNA nivesiAo saThANesu // 34 // tattha paiTThAsamae melittu caravihaM samaNasaMghaM / ghosAviUNa 8 | abhayaM dasadivase sabadesammi // 35 // bahubhakkhabhoyakhajagavicittabalipupphauttamaphalAI / akkhayajavArayAI jaM kiM pi] // 113 // 1 zAradapUrNimAzazisamAnam / COMMUSALESESEX CRICCRIBENGACASSES For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir SCSCORBSESSASSASSIST jiNehi parikahiyaM // 36 // taM sarva savisesaM saMpuNNaM DhoiUNa jiNapurao / sabosahimAIyaM melittu samaggasAmaggiM // 37 // jAikulasuddhasuivaMbhayArisaMpuNNadehasiyavasthA / battIsa huMti iMdA susAvayA jiNamae kusalA // 38 // aTTha kulINAu suvAsiNIo siraThaviyakaNayakalasAu / uccariyamaMgalAo kayasiMgArA avivaao||32|| sumuhutte ahivAsiya jiNaviMbe suddhalaggasuhaaMse / patte pasaMtacitto niyakicce kuNai ittha gurU // 40 // taMjahA-thuidANamaMtaNAso AhavaNaM taha jiNANa disibaMdho / nittummIlaNadesaNaguruahigArA ihaM kappe // 4 // gAyaMtamahurasaragAyaNehi vajjatavivihatUrehiM / naccaMtatiyasaramaNIramaNIyatarAhi ramaNIhiM // 42 // iyaevamAijayajayaraveNa dirjata-14 bhUridANeNaM / jiNapaDimANa paiTTA karAviyA rAyadhUyAe // 43 // taha suibhUyA vihiNA sudarisaNA karai paMcavihapUyA / / varakusumA''haraNapasatthavatthavalithuisuthuttehiM // 44 // gosIsasurahikuMkumamayaNAhivilevaNeNa bahaveNaM / bhattibharapulaiyaMgI viliMpae suvayajiNiMdaM // 45 // iMdavaidujamaragayanIluppalacaMdakaMtidippaMto / jiNaiMdasire mauDo paviraio rAyadhUyAe // 46 // naannaavihrynnmuuhjaalnaasviysyltmnivho| pihubhAlayale rehai tihuyaNatilayassa vrtilo||47||maannikkjddiykuNddlvrjuylN sahai jiNakavolatale / suragiriNo puvAvarabhAe sasisUraviMbaM va // 48 // pihulauratthalagholiramuttiyahArAvalIu rehati / jayaguruNo nimmalakittikaMdalIuna dhavalAo // 49 // sayalajayajIvavacchalajiNiMdavacchatthalammi siri-17 vaccho / rehai sukayanihI iva nivesio rAyadhUyAe // 50 // nijjiyatihuyaNarUvassa bAhujuyalesu bhuvaNanAhassa / sohai kejarajuyaM suranarasukkhaM va paccakkhaM // 51 // maMdArabaulacaMpayapADalimucakuMdakaMcaNArehiM / sayavattakuMdamAlaipamuhehi sugaMdhi For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAriyammi // 114 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kusumehiM // 52 // ratuppala kamalehiM kumuehiM dIvaehi pavarehiM / rAyasuyA tikkAlaM pUyai sirisRprayajiNidaM // 53 // iya acciyaAhario sohai muNisuvao jiNavariMdo / suradhaNubalAyataDilayasamaNNio saMjhamehuba // 24 // ujjhatA'gurukappUrabahaladhUmacchaleNa jiNapurao / rAyasuyAe najjai dajjhato pAvapuMju // 55 // kaMsAlatilimakAhalamauMdajhaharihuDukkavaravaMsA | bhaMbhAmaDDayamaddalapaNavamahAsaMkhasaMkhAyaM // 56 // iya naMdItUrabharo niraMtaraM jiNaharammi vajjato / Naccai rAyasuyAe | jasapaDaho esa jayapayaDo || 57 // nijjiyarairUvAo causaTThimahiliyA guNajuyAo / aTThavihabharaMhabhAviyana va viharasapulaiyaMgAo // 58 // dhaNakaNayasamiddhAo bahuyAu vilAsiNIu jiNabhavaNe / picchaNayakAriNIo ThaviyAo saparivArAo // 59 // bhaMDAriya-paMcaM uliya- vai~garaNiya-lekkhagAiyA sacivA / maimaMtabhattimaMtA viNiuttA guDiyA taha ya // 60 // taMboliyamAliyahadRbhavaNaujjANavAvikayasohaM / pAsesu jaNasamiddhaM nivesiyaM varapuraM rammaM // 61 // duhiyANa dutthiyANaM paDipuNNA | sayalabhakkha bhojehiM / karuNAi dANasAlA karAviyA rAyadhUyAe ||62 || sAhammiyANa juggA sudANasAlAvisAlavarasAlA / posahasAlA tIe kAraviyA dhammagayasAlA // 63 // egArasaMgacaudasapubadharAINa samaNasIhANaM / bhattIi dei dANaM rAyasuyA phAsuesaNiyaM // 64 // aMgovaMgapaNagapamuhassa suyassa tijayasArassa / supasatthaputthayAI lihAvae paramabhattIe | // 65 // iya ullasiyaviveyA sudaMsaNA ittha sattakhittIe / NAyapavittaM vittaM niraMtaraM vavai bhattIe // 66 // asoyavaula 1 bhara0 nRtya / 2 paJcakulika paMcAyata meM baiThakara vicArakaranevAlA / 3 vaikaraNika-rAja-karmacArivizeSa / For Private and Personal Use Only |savaliyAvihArava - NNaNo nA ma duvAla - samuddeso / // 114 //
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir caMpayapADalamaMdArapamuhatarukaliyaM / sabanugamujANaM diNNaM tIe jiNAyayaNe // 67 // iya evamAi sabaM paDipuNNaM kAravevi jiNabhavaNaM / viusavarehi lihAvai tattha imaM sAsaNaM viulaM // 68 // tadyathA-bhaktibharanaghasurapati-kirITamANikyakoTighRSTapadaH / surapativacobhirvinutaH, sa pAtu vaH suvrtjinendrH||69|| zrIzakunikAvihAro, vikhyAtastribhuvaneSyayaM vandyaH / nirvANanagaragopura-kapATapATanapaTiSThaH // 7 // yasyA vibudhabudhairapyanekadhA pAdapaGkajaM vinutam / zrImajinendragaditA vANI sA naH zrutaM dizatu // 71 / / ekadvitricatuHpaJca-paTkhaNDavasudhAdhipAH / ekagrAmAdhipAdyAzca, te zRNvantu vaco mama // 72 // [anuSTubhavRttam ] bho! bho! kRtapuNyA ye, paropakArodyatAH kulInAzca / bhavabhayabhItAsteSAM, karomi vijJaptikAmetAm // 73 // yasmAnnalinIdalagata-jalalavasadRzaM hi jIvitaM vIkSya / zaradabhrasamamAlokya sampadaM kuruta jinadharmam // 74 // zrIsiMghaladvIpasukhapradasya, zrImacchilAmeghanarAdhipasya / tasyA'GgajA nAmasudarzanA'haM, prAgjanmavijJAtavicitraduHkhA // 75 // [indravatrAvRttam ] tatazca-saMsArabhramibhItyA, jAtismRtyA pituH samAdiSTA / bhRgukacchapure caityAs-kAri mayatanjinAyatanam // 7 // zrIlATadezarAjA, jaladhitaTe narmadAnadItIre / kalyANarAjyavijayI, zrImajjitazatrunAmA'sau // 77 // yAni dadarza dinAntargajaturagA''krAntanagaragoSThAni / grAmANi caiSa rAjA, teSAmupayogamAkhyAmi // 78 // zrIzakunikAvihAre zrImanmunisuvratAya tIrthakRte / aSTau grAmazatAni, prahRSTajanavasatiramyANi // 72 // velAkulAni cA'STau saprAkArANi cA'STanaga 1 aajnyaaN| sudaMsa020 For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sadasaNA- rANi / prAcyAM ghoTakagaMdhUpuraparyantAni nikhilAni // 8 // viditaJca dakSiNenA'pi, hastimuNDakapureNa kRtasImam / sudarisaNAcariyammi etanmayA pradattaM pAlayitavyaJca yuSmAbhiH // 81 // dAturyatpuNyaM syAtpAlayiturasaMzayaM tadeva syAt / yo bhavati yadA rAjA sIlavaIlabhate sa phalaM tadA viirH||2|| kaasgggmnn||115|| Vaa anyacca-tatpAlayituH puNyaM yathA tathA'dhogatistu lopyituH| iti tatpAlayitavyaM, bhUpAlaiAyaniSNAtaiH // 8 // NAma terakiJca-gatA gacchanti yAsyanti, dharAyAM ye dhraadhipaaH|n kenA'pi samaM rAjJA, gacchatyeSA vasundharA // 8 // [anu- smuddeso| dATubhvRttam ] sakaladharAdhIzatvaM, capalaM capalAzca sampado nRNAm / capalaM ca jIvitaM nizcalA'tra kIrtiH paraM caikA // 85 // api ca-dAnaM vittAdRtaM vAcaH, kIrtidhauM tthaa''yussH| paropakaraNaM kAyAdasArAtsAramuddharet // 86 // [ anuSTubhavRttam ] ityevaM bhaktikRte, tIrthe zrIzakunikAvihAravare / zAsanamidaM prasiddhaM sudarzanA lekhayAmAsa // 87 // jinadharmamahArAjo bhuGkte yAvanmahImimAm / saMsArodanvatastIrtha tAvannandyAdidaM bhuvi // 8 // iya sudarisaNakahAe dhammavihiviyArasAsaNanihAe / sirisavaliyAvihArassa vaNNaNo bArasuddeso // 89 // [ ii duvAlasamuddeso] aha tersmuddeso| iya paDipuNNaM kAuM paidiyahaM jiNaharammi gaMtUNaM / pUei taM jiNidaM bhattibbharasAyaraM vihiNA ||1||nvnvsNvegpraa tikAlaNhavaNaccaNaM ca kuvNtii| niccaM dANaM ditI gamei kAlaM samAhIe // 2 // aha sA sIlavaIe bhaNiyA jiNaharamimaM jae rammaM / itto M // 115 // vi ya bhaNio jiNavarehi tavasaMjamo ahio|||| kiMca khaNabhaMgurassa u asAradehassa ittiyaM sAraM / jaM kijai tavacaraNaM nibaM| ASGAS GAS GAS SAUSANG CLASCHACKRECER- CA For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *SAUSHUSHUSUSH dAdhaNaM sAsayasuhANaM ||4||dhmmss dayA mUlaM dayAi sutavo tavassa varaNANaM / nANassa ya nivANaM tA juttaM suyaNu ! tavacaraNaM // 5 // jao-kaMcaNamaNisovANaM thaMbhasahassUsiyaM suvaNNatalaM / jo kArija jiNaharaM tao vi tavasaMjamo ahio||6||raaysuyaae bhaNiyaM jai evaM tA gurUhi niddiddhN| aMbe! jujjai kAuM tavaM cale jobaNe jIve // 7 // evaM sA rAyasuyA sIlavaIe samaM payatteNaM / sabaMgasuMdaraM karai cittamAse tavaM evaM // 8 // siyapakkhe jiNapUyaM karevi egaMtarovavAsehiM / egaMtariyaM ca tahiM pAraNayaM aMbilavisuddhaM // 9 // aMte varajiNapUyaM karevi dANaM muNINa sA dei / duhiyANa dutthiyANa ya karuNAi tahA sasattIe // 10 // cittassa kaNhapakkhe nirujasiMhanAmaM karai evaM pi / kArAvei cigicchaM gilANamuNisAvayANaM ca // 11 // battIsaTra aMbilAI egaMtarieNa egabhatteNaM / sA karai paramabhUsaNatavammi bhaNiyAi bhAveNa // 12 // AharaNaM ca jiNANaM dAuM aNNe vi kuNai vivihatave / nikkhamaNa-nANa-nivANa-kammaparisUDaNAINi // 13 // rayaNAvali-muttAvali-bhadda-mahAbhadda-sabaobhaI / erisatave kuNaMtI tattha ThiyA saTTivarisANi // 14 // aNNadiNe niyabhavaNe suhAsaNatthA sudaMsaNA |devI / suvayaMsiyAi ikkAi sAyaraM Namiya vinnnnttaa||15|| vaddhAvijasi sAmiNi! kusalapauttIi jaNaNijaNayANaM kamalAi AgameNaM ca saMpayaM sukkhajaNaeNaM // 16 // itthaMtarammi kamalA vi AgayA paNamiUNa calaNesu / devIsudarisaNAe paDikusalaM sAhae saddhaM // 17 // jaMpai kamalA sAmiNi! naravaiNo caMdauttarAyassa / niddiDhe tuha kusale muNINa taha daMsaNe suhae // 18 // tuha baMdhUNa kaNiTTho vasaMtaseNo Thavei taM raje / tuha jaNaNibaMdhusahio paDivaNNo naravaI dikkhaM // 19 // teNA'vi puNo tuha baMdhaveNa raNNA vasaMtaseNeNa / tuha saMddiDha saMpai bhavaMtare meM vi bohijjA // 20 // taha paumAdhAvIe vAsavadattaNa USHUSHI For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA tIDa patteNa / eyaM ciya saMdiI mama pi bohija jiNadhamme // 21 // suNiUNa tIi vayaNaM paccAsaNNaM muNevi niyamaraNaM pasadarisaNAcariyammiArAyasuyAe jiNavayaNasArasavaNANubhAveNa // 22 // atra pUrvagAthA-bhUkaNNaghosanAsAtArAjIhANa aNuvalaMbhammi / navapaMca- sIlavaI| sattatiNNi ya egaM ca diNaM bhave jIyaM // 23 // dhuvacakaM taha tipayaM aruMdhaI jo na niyai niyai puNo / vivarIyaM mAIharaMda sgggmnn1116|| chammAse hoi jIyaM se // 24 // vavahAragAhA-eyaM jo uvalakkhai sayA vi khalu AyareNa paidiyahaM / so jANai niyamacuM NAma teraiyaro satthAI uvahasai // 25 // eehi rAyadhUyA muNevi ciMdhehi attaNo maraNaM / sarva pi nayaraloyaM khamAvae pariyaNaM taha ya 2 smuheso| // 26 // ceiyaharesu aTThAhiyAsu mahimAo taha karAvei / dANAi muNivarANaM dei aNAhANa dINANaM // 27 // vaMdevi jiNavariMde nIsaMga taha karevi attANaM / vihiyakarayaMjaliuDA thuNai sirisubayajiNiMdaM // 28 // hA taMjahA-jaya jaya tihuyaNabhuvaNappaIva ! jaya jaya suriNdnnyclnn!| jaya jaya bhavajalahIsu jANavatta ! muNisubbaya jiNiMda ! // 29 // jaya jaya nikAraNaparamabaMdhu ! jaya jaya jaIsa! suramahiya! / tuha caraNANaM purao karemi viNNattiyaM evaM // 30 // jammajaramaraNagurulaharibhIsaNe NAha ! bhavasamuddammi / pAvai sumANusattaM jIvo jaM taM tai pasaNNe // 31 // egUNasayarikoDAkoDIu khavevi mohaNIyassa / je hoi tumha sevANusaMgamo taM tuha pasAo // 32 // jo ya tumaM picchaMto jAyai sahasatti bahupulaiyaMgo / so bhavo paijammaM havei purisuttamo loe // 33 // jo tumha puNo ANANupAlaNaM kuNai paidiNaMda |vihiNA / tassa surAsuramaNuyA kuNaMti ANaM pahiTThamaNA // 34 // ANAmitteNa vi paNeiyassa jiNa! jaM samaM phalaM desi / // 116 // maasikaaunbhaayN| 2 taarkaaN| 3 rasanAM / akuttiN| 5 praNayina:-bhRtya skh| CARBALAGALASALAAMANAS NAGARIBANARASACAR For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hai kayakicco va tumaM sarva pi niesi appasamaM // 35 // sAmi ! sudullahaM tumha daMsaNaM bhAvayati je suhayaM / te vi sivasura-16 sukkhANa bhAiNo nAha! jAyaMti // 36 // paJcakkho vi tumaM jiNa! na dIsase kahavi bhAvarahiehiM / ahavA kiM kappatarU kayAvi picchaMti nibbhaggA? // 37 // tumamacchIhi na dIsasi nA''rAhijjasi pabhUyapUyAhiM / kiMtu gurubhattirAeNa vayaNaparipAlaNeNaM ca // 38 // rasavAyakhINadehA je payaDanihiM va taM apicchaMtA / bhamaDaMti jaM varAyA taM maNNe nAha ! jammaMdhA // 39 // muttuM tumaM pi aNNaM je ke vi NamaMti dhammabuddhIe / sabaM pi suvaNNamayaM niyaMti dhattUriyA ahvaa||40|| suhayaM guNANa | nilayaM nijiyatiyaloyalacchivarasohaM / tumha vayaNAraviMdaM nievi harisijjai na ko vaa?||4|| vimalaguNarayaNajalanihi ! bhvjlnihipddiytaarnntrNdd!| jammajaramaraNavajjiyapayagaya ! paramesara ! namo te // 42 // iya succayajiNa ! deviMdaNamiyapaya ! suyaguNasudaMsaNAiya! / sAsayanivANasuhehi kuNa pasAyaM pasaNNaccha ! // 43 // thuNiUNa jiNavariMdaM arihaMtasusiddhasUriujjhAe / sAhU ya bhattisahiyA Namevi bhAveNa rAyamuyA // 44 // Aloiya duccariyaM maNavayakAehi jaM kayaM pAvaM / kAUNa kasAyajayaM iMdiyaicchAnirohaM ca // 45 // saMsArammi aNaMte aNaMtajammesu saMsaraMteNaM / je ke vi mae dukkhe | nijojiyA te khamAvemi // 46 // taMjahA-puDhavijalajalaNamAruyavaNasaikAyA virAhiyA jIvA / jaM maNavayakAehiM micchA me dukkaDaM tassa // 47 // suranaratirinarayabhave je ke vi virAhiyA mae jIvA / maNavAyAkAeNaM micchA me dukkaDaM tassa // 48 // daMsaNaNANacaritte paDikUlaM jaM mae kahiM pi kayaM / maNavAyAkAeNa ya micchA me dukkaDaM tassa // 49 // abhitarao rAgAidosa dabAiyaM For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandit sudaMsaNA- paca baahiro| duvihamacittasacittaM tivihaM tiviheNa vosiriyaM // 50 // cauvihaAhArassa u jAvajIvammi majjha viNi- sudarisaNAcariyammizayattI / jassa kae AhAro tassa ciya aNiccadehassa // 51 // ego nicco jIvo majjha sayA NANadaMsaNasamaggo / sesAsIlavaI saMjogA puNa bhave bhave majjha vosiriyA // 52 // sAmAiyaM ca tivihaM tiviheNa karei sA jiNuddiTTa / arihaMtasiddhasAhU // 117 // saggagamaNajiNadharma saraNamalliyai // 5 // NAma terataMjahA-rAgahosakasAe dujayapaMcidiyANi karaNatiyaM / jehi ime arI haNiyA arihaMtA majjha te saraNaM // 54 // smuddeso| bhavamAle rAgahosasalilasittaM sakammaphalabIyaM jesi puNo vi na rohai aruhaMtA majjha te saraNaM // 55 // NAgiMdasuriMdanariMda-18 caMdakhayariMdavihiyapUrya je / arahaMti taha sivagaI arahaMtA majjha te saraNaM // 56 // khaviUNa puNNapAvaM sayalamaNiccaM muNeviTa NANeNaM / je pattA paramapayaM te siddhA me sayA saraNaM // 57 // caraNakaraNappahANA samiIguttIsu niccamujuttA / samasattumittacittA te manjha sayA muNI saraNaM // 58 // paMcAsavapaMcidiyaniggahaNo caukasAyavijayaparo / jo kevalipaNNaso dhammo so hou maha saraNaM // 59 // sukayA'NumoyaNaparA aTThArasapAvaThANaparimukkA / samabhAvabhAviyappA niyadukkayagarahaNujuttA // 6 // iya evaM phagguNapuNNimAi sA aNasaNaM kareUNa / jA ciTThai rAyasuyA aha patto gimhakAlu tti // 6 // ahiyakarakaMta-17 dharo sUro kuNarAhivuna duppiccho / bhaTThaggisamANaamANalUyadubAyabalakalio // 2 // jiNavayaNasisiragosIsacaMdaNeNaM va8 siccamANA sA / taM aNasaNaM pi maNNai sudaMsaNA amayapANaM v||6||siilvii vi hu tammohamohiyA tssmiivmuvvitttthaa| // 117 // samagga0 yukt| 2 mAla ArAma / GANESHGRORGES For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANGACASCURRECRUSALES | niccaM pi sarai mahurassareNa amayaM va siddhaMtaM // 64 // iya sA saMvegaparA paMcaNamukkArasumaraNapahANA / vaisAhamAsasiya-15 paMcamIi paMcattamaNupattA // 65 // IsANadevaloe uppaNNA sA mahiDDiyA devI / amaraccharapariyariyA thuvaMtI devadevIhiM // 66 // aha sA sIlavaI vi hu tabirahANalapalittasavaMgA / cAUNa savasaMgaM sugurusamIvammi pavaiyA // 67 // tehi vi samappiyA sA pavattiNIe imA samaM tIe / saha viharatI samma paDhai suyaM kuNai tibatavaM // 6 // pAyaM paJcAsaNNaM bharuyacchapurassa viha-18 rai esaa| sirisavaliyAvihArassa bhattirAeNa gurueNa // 69 // iya sA suiraM kAlaM akalaMkaM pAliUNa tavacaraNaM / aNasaNamaMte kAuM sudaMsaNAmaggamaNulaggA // 70 // mariUNa samAhIe uppaNNA sA vi tattha IsANe / pavaravimANe devI mahi[DiyA bhUriparivArA // 7 // tA do vi tattha miliyAu puvabhavasaMgayAu surasukkhaM / mANaMta'NurattAo aviuttAo sayAkAlaM | // 72 // kaiyA vi jaMti gaMdIsarammi dIvammi sprivaaraao| aTThAhiyAu mahimA kuNaMti tA ceiesu tahiM // 73 // kaiyA viRs| merupacayapamuhesu mahIharesu pavaresu / siddhAyayaNesu kuNaMti do vi devIu pUAo // 74 // kaIyA vi jaMti aTThAvayammi | sittuMjaselasiharammi / aNNesu vi titthesuM kuNaMti pUrya aNiccesu // 75 // sirisImaMdharasAmiyapamuhANa jiNANa viharamANANaM / | vaccaMti samosaraNe sugaMti pahudesaNaM tattha // 76 // kaiyA vijaMti jammaNamahimAiesu jiNavariMdacaMdANaM / sayayaM puNa bharuyacche muNimuccayaNAhabhavaNammi // 77 // tattha ya saciDDIe suratarukusumAiehi jiNapUyaM / kAuM bhattibhareNaM kuNaMti NiccaM pi | picchaNayaM // 78 // iya tAo do vi devIu devgurupaaypuuynnpraau| taha surasuhakaliyAo gayaM pi kAlaM na yAti // 79 // iya suridasaNakahAe vivegisaMvegaraMgasAlAe / sudarisaNAsIlavaIsaggagamo terasuddeso // 40 // [ ii terasamuddeso] CACASSACREGARCANESAMAR For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 118 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aha caudasamuddeso / aha bhaNai caMDavego muNI Thio tattha bimalasele so| caMpagalayAi purao rukkhaMtariyassa taha raNNo // 1 // evaM cariyaM taiyA vittaM muNisuSayassa titthammi / itthA''gamaNaM saMpai tumhANa'mhANa sAhemi // 2 // siribhayacche jaiyA vaTTaMte suvayassa titthammi / suSvayajiNassa bhavaNaM kAraviyaM rAyadhUyAe // 3 // eyaM pi ittha taiyA vijayakumArassa sAhubhattIe / | devIsudarisaNAe karAviyaM jiNaharaM tIe // 4 // gaNaharamuNIhi pacchA payaDijjate jiniMdadhammammi / titthassa vAsalakkhA volINA aMtare chacca // 5 // [ 600000 ] itthaMtarammi bhadde ! Namititthayaro iha samuppaNNo / dasavAsasahasse paryADaUNa dhammaM gao mukkhaM // 6 // [ 10000 ] titthaM ca tassa paMcahi vAsalakkhehiM voliyaM jAva / [ 500000 ] tA siriNemijiniMdo bhArahammi iha samuppaNNo ||7|| varisasahassaM ikkaM dhammaM sAhevi bhavasattANaM / [ 1000 ] saMpatto nidhANaM niruvamasukkhaM nirAbAhaM // 8 // aTTamasayahiyavarisasahasateyAsiyA aikaMtA / [ 83750 ] to ittha bharahakhitte pAsajiniMdo samuppaNNo // 9 // varisasayaM pAsajiNo dhammaM sAhevi sivapayaM patto / [ 100 ] dosayapaMcAsahiyA pavattiyaM pAsa jiNatitthaM // 10 // [250 ] bhayavaM vIrajiniMdo uppaNNo ittha bharahakhittammi / bAhattarivarisAI kahevi dhammaM sivaM patto // 11 // [ 72 ] kiMcUNAbArasavarisalakkhasirisavaliyAvihArassa / bharuyacche tIi karAviyassa kAlappamANa| miNaM // 12 // [ 1195172 ] UNAdhikAuddeseNa - jattha'jjavi supavitte titthe sAhaMti muNivarA mukkhaM / avasappiNIi 1 utpannam / For Private and Personal Use Only sudarisaNAe sahoyaracaMDavegaviboha NaNAma ca udasamo uddeso / // 118 //
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INItitthaM suramahiyaM vaTTae iNhi // 13 // eyammi vaTTamANe titthe titthayaravaddhamANassa / iha vimalaselasihare AgamaNaM tujjha sAhemi // 14 // nisuNasu bhadde ! taiyA siMhaladIvAu rAyadhUyA saa| bharuyacche saMpattA jaNaNiM jaNayaM khamAvevi // 15 // kamalAi paDiniyattAi sAhie dhammavaiyare save / devIsudarisaNAe souM saMviggacitteNaM // 16 // taiyA siMghalavaiNA vasaMtaseNo knniduniyputto| abbhatthiUNa bahuso ahisitto kahavi niyaraje // 17 // paumAdhAvIi suo tassa sahAo nirUvio duio| jaNaNiva tANa pAse ThaviA paumA tahA dhAI // 18 // rAyA vi caMdautto sapariyaNo rAyalacchimujjhevi / jiNadikkhaM paDivaNNo sudaMsaNAe viogeNa // 19 // kAUNaM viulatavaM mariUNa devaloyamaNupatto / so puNa vasaMtaseNo siMghaladIve kuNai rajaM // 20 // kAleNa so vi rajaM caiuM paDivajjiUNa tavacaraNaM / mariuM virAhiyavao asurakumAresu uvavaNNo // 21 // saMpai so veyaDDhe dAhiNaseDhIi caMdarahaNayare / NAmeNa caMDavego rAyA vijAharo jAo // 22 // vararUvalakkhaNadharo navajovaNasaMparya samArUDho / so aNNayA ramaMto patto bharuacchanayarammi // 23 // sirisavaliyAvihAre kiNNaragaMdhavajakkhajuvaINaM / geyaravaM nisuNaMto saMpatto jAva jiNabhavaNaM // 24 // tA mahuragirA lavaNIhi maMgalaM pabhaNiuM suravahUhiM / khiviUNa kusumavuTThI pAraddhaM pavarapicchaNayaM // 25 // tammi ya vardRte vivihabhAvaruirammi amrnnaariihiN|| lAagdhavihatthAhi tao egA jubaI samuccariyA // 26 // 1 taMjahA-jA suraselasahiyakulapabaya gayaNi tavei diNayaro, gahaNakkhattatArAgaNasohio Nahi paribhamai sshro| 13 tA sarayamiyaMkamuttAhalakhIroyahijalujalA devisudarisaNAi suraNArIhiM gijau kittiNimmalA // 27 // tatto sudari CONOCRACANCEREASANSAR ANSIKANERSARSANSAR For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | sudarisa sudaMsaNA-lasaNAe devIe hiyayabhAvakusalAe / kayasaMkeyAi imaM bhaNiyaM amarIi egAe // 28 // sasurAsurammi loe picchaha mohassa cariyammi vilasiyaM jamhA / visayasuhalAlasAmicchatimirapaDalaMtariyaNayaNA // 29 // picchatA vina picchaMti ke vi hiyamappaNo mahA-rANAe sho||119|| mUDhA / ahavA kittiyameyaM pamAyamairAparavasANaM // 30 // aha kayasaMkeyAe avarAe accharAi iya bhaNiyaM / kiM pi na cujaMyaracaMDavejaM iha ghaNarAgaddosavasagajiyA // 3 // puNa puNa vi bhaNijaMtA vi kei hiyamattaNo nahi suNaMti / ahavA kittiyameyaM ghaNa-ICT gavivAhacikkaNaniviDakammANaM // 32 // iya tANa accharANaM sovAlaMbhaM nisAmiDaM vayaNaM / so caMDavegakhayaro ciMtiumevaM samADhatto NaNAma c|||33|| kimaho! esa mahappA arihaMto devayAviseso'tha / diTTho va nisuNio vA kayAvi kattha vi mae purvi // 34 // udasamo devIsudarisaNAe amaravahUhi pi erisI kittI / iha jIi pasaMsijjai sA mae katthaI NisuyA // 35 // taha ya kimeyaM ama uddeso| zaraccharAhi bhaNiyaM jamittha mohaMdhA / hiyamappaNNo na picchaMti ke vi na suNaMti ghaNakammA? // 36 // evaM viciMtayaMtassa tassa vijjAharassa bohke| bhaNiyaM sudarisaNAe attahiyaM bhadda! NisuNehi // 37 // taiyA haM bohikae bhaNiyA Nu tae subujjha tA iNDiM / Asi tumaM puvabhave putto sirisiMhalesassa // 38 // saMddiSTuM ca tae maha vasaMtaseNeNa pattarajeNa / jaha paDiboheyavo ahaM tae iya tayA bhaNiyaM // 39 // devIsudarisaNAe vayaNamiNaM kheyaro suNeUNa / uppaNNajAisaraNo bhaNai kayattho | kayattho haM // 40 // duggaigattAvaDio jiNiMdamayarajjuNA tae devi! / uddhario jaha sahasA dhammaM pi tahA kahasu majjha 119 // // 41 // itthaMtarammi taiyA sittuMje tiyasakayasamosaraNe / bhaviyapaDibohaNakae vIrajirNido samosario // 42 // vijAharo vi devIsudarisaNAe samaM tahiM patto / bhattIi te jiNiMdaM thugaMti tipayAhiNaM kaauN||43|| SASSASSASSIUS CAUSEUROCCUSA For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taMjahA - jaya jaya vIrajiNesara ! jaya jaya tiyasiMdanamiyapayakamala ! / jaya tihuyaNabhavaNuddharaNa! saraNa ! bhavabhIyabhaviyANaM // 44 // jaya kugainayara gourakavADa ! nighANaNayarapahadIva ! taha kuNa amha pasAyaM nivaDemo jaha na saMsAre // 45 // iya thoDaM bIrajiNaM niyaniyaThANammi te niviTThAI / NisuNaMti dhammadesaNamiNamo pahuNA kahijjaMtiM // 46 // dasacalagAidiTTaMtadulahaM lahiya mANusaM jammaM / varasammattapavittaM jiNadhammaM kuNaha jatteNa // 47 // tahAhi - puttakameNa jio gaMThiM bhittUNa lahai sammattaM / so pAvai jiNadhammaM pi sabao desao vA vi // 48 // laDUNa vi jiNadhammaM na niJcalaM hoi jassa sammattaM / so parivaDei puNaravi bhamai aNataM pi saMsAraM // 49 // jo puNa aparivaDiyaM sammattaM dharai NiccalaM jIvo / AsaNNasiddhisukkhassa lakkhaNaM tassa sAhemi // 50 // jIvAitattasAsayamasAsayaM jaM jiNehi paNNattaM / taM sammaM bhAvaMto nIsaMko so muNeyadho // 51 // saMsAradukkhaduhiyaM pANigaNaM jo nievi karuNAe / uvayarai sattio so Neo karuNAparo bhayo // 52 // causu vi gaIsu dukkhaM muNevi saMsArabhIruo vasai / ujjamai dhammakajje Nidheyaparo sa viSNeo // 53 // pajaMtesu aNiccaM NarasurasukkhaM pi tiNasamaM gaNai / ahilasai siddhisukkhaM saMveyaparaM ca taM jANa // 54 // asuhaM kammavivAgaM NAUNa kayAvi jo na rUsei / kayadosesu vi sadao taM uvasamasaMgayaM muNaha // 55 // avaya- daTTaNa jiNavariMdaM pulaijjai jo sasaMbhramaM sahasA / muNidaMsaNANurAgI sAhammiyavacchalo sadao // 56 // arihaMta siddhapavayaNa guruthera bahussuyAiThANesu / ujjamai bhAvasAraM saMkAivivajjio sumaI // 57 // jIyaM jobaNalacchI khaNabhaMgurayaM muNevi sabamiNaM / ujjamai dhammakajje so bhavo vimalasammatto // 58 // For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surdasaNA. cariyammi // 12 // aNNaM ca-NissaMkiyaNikaMkhiyaNiviiMgicchAamUMDhadiTThI ya / uvevUhathirIkaraNe vacchaMlapabhAvaNe aTTha // 59 // sammattarakkhaNaTuM aiyAre jo ime'Nurakkhei / pAyArava suNayare sammattaM NiccalaM tassa // 6 // taMjahA-jIvAiNavapayatthe bhAveNa sayA vi jo Nu saddahai / peyApAisuo iva suhio so hoi Nimsako // 6 // chajjIvavahapayatte kuliMgie dadu kaTThakammapare / NikaMkhio na kaMkhai tucchAhAreNa maccuva // 12 // jiNadhammaphalaM pai jassa Natthi kaiyAvi NUNa saMdeho / so samuhaNahayalagaI vijAgahaNeNa coruva // 6 // malamaliNadehavatthe muNivasahe dadu jo dugacchei / duggaMdhava duhI so iya NAu havaha adugaMchI // 6 // diDhe vi kudiTipare aisayavaMte vi jo na mujhei / so sulasasAviyA iva amUDhadiTThI muNeyavo // 65 // cArittaNANadaMsaNasamujae muNivare pasaMsei / uvavUhai jaidhammaM abhayakumArodamagasAhuM // 66 // tavasIlaNirayarahaNemikumarapaDibohaNeNa raaimii| thirasammattA NAuM thirasammatteNa hoyacaM // 6 // | sAhammiyavacchallaM muNINa bAhuba hoi kAya / sAvayagaNANa ahavA sattIe bharahaNAhuca // 68 // jiNakappiyamuNisIlappabhAvapayaDaNaparA subhaddava / caMpAi poliugghADaNeNa NeyA pabhAvaNayA // 69 // iya aTThaguNavisuddhaM sammattaM jassa NicalaM asthi / so saMsArasamudaM tarei aireNa kAleNa // 70 // micchattaM pi ya NeyaM sammattaM jeNa niccalaM hoi / amuNiyaguNadosANaM havei guNasaMgaho kiha Nu? // 7 // bhavasayasahassadulahaM mUDho hArei vimalasammattaM / vNtrmugglghguttdevyaapiyrpuuyaae||72|| hA aNNaM ca-paDivajjiyajiNadhammo aNNo savaNNubhAsiyaM vayaNaM / ikkaM pi amaNNaMto micchaddiTThI muNeyavo // 73 // lAmUDhA aNAimohA tahA tahA ittha saMpayadRtA / taM ceva u maNNaMtA avamaNNaMtA na yAti // 7 // ee sagacchasAhU evaM maha |sudarisaNAe sahoyaracaMDave| gavibohaNaNAma caudasamo | uddeso| MALASCAMERASAL // 12 // For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dra jiNagihaM vi maNNaMto / aNNe puNa avamaNNai vIyaM micchattarukkhassa // 75 // Natthi supattaM saMpai dANaM demi tti kassa hai ciMtaMto / jaNai dugaMchaM bohiM haNei micchattakaMdo so / / 76 // malamailamuNI daTuM na ya vaMdai jo jaNassa ljjto| daMsaNa pahA haNaMto koso micchattavittassa // 77 // jo puNa sai sAmatthe vasaNamuvikkhei samaNasaMghassa / so'NaMtadukkhasaMbalasaMpuNNo bhamai saMsAre // 78 // jo gihakuTuMbasAmI saMto micchattarovaNaM kuNai / teNa sayalo vi vaMso pakkhitto bhavasamuddammi // 79 // navi taM karei aggI Neya visaM Neya kiNhasappo vi / jaM kuNai mahAdosaM tibaM jIvassa micchattaM // 8 // micchattamohamUDho caugaisaMsAraguruyakaMtAre / cheyaNabheyaNapamuhaM pAvai jIvo aNaMtaduhaM // 81 // tA eyamaNegavihaM micchattaM sugaigamaNapaDikUlaM / vajjeyavaM sammattarayaNapaDisohaNaTThAe // 82 // jaha malakalaMkamukaM kaNagaM sAhai samIhiyaM kajaM / taha micchattavimukaM sammattaM sAhae mukkhaM // 83 // so puNa NariMda! mukkho sAhijai sabasaMgaviraIe / sA savasaMgaviraI havai mahAsattapurusassa S84 // tA caMDavega! khattiyakulasaMbhavakhayara! taM'si mahasatto / uvaladdhapuNNapAvo avagayasaMsArasabbhAvo // 85 // jai sarasi puSajammaM to toleUNa uttama sattaM / sahalIkareha maNuyattagaM gaheUNa pavajaM // 86 // giNhittu tayaM tumae payaTTiyacaM tu sabakAlaM pi / apamattamANaseNaM eyAi visuddhakiriyAe // 87 // tathAhi-chajIvakAyarakkhaM kuNasu tuma sayayamAyapaccakkhaM / samiIu paMca guttIu tiNNi pAlesu apamatto // 88 // pAlasu taM paMcamahabayAI NisiyaggakhaggadhArAI / daMsaNaNANacarittassarUvarayaNatayaM dharasu // 89 // suttatthagahiyasAro payaDIsudaMsa021 kAUNa attaNo viriyaM / satarasavihaM pi sammaM paripAlasu saMjamaM rammaM // 90 // aTThArasavihavaMbhaM navaguttijuyaM dharesu suvi SACREARSA For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAriyammi // 121 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suddhaM / sahasu tumaM dhIramaNo bAvIsaparIsahe dusahe // 91 // bAyAladosarahiyaM ginhasu AhAramaMgavittikae / sevasu gurukulavAsaM damasu tumaM iMdiyaturaMge // 92 // nijiNasu rAgadose kasAyasuhaDe tumaM nirAkarasu / AruhiUNa seTiM lahasu ahakkhAyacAritaM // 93 // apasatthalesarahio pasatthalesANugo vigayamoho / ruddaTTajjhANamuko dhammajjhANANugayacitto // 94 // hoUNa sukkaleso viharittu jahAgamaM suhavihAraM / mariDaM paMDiyamaraNeNa vaccha ! gacchasu tumaM sugaI // 95 // iya souM so khayaro sirivIrajiNassa pAyamUlammi / sittuMjaselasihare saMviggo giNhae dikmvaM // 96 // abbhatthaduvihasikkho viharaMto bhagavayA samaM eso / tibbatavaJcaraNarao ohINANaM samaNupatto // 97 // tolittA attANaM tavasattAIhi paMcatulaNAhiM / paDiva - jittA sammaM egallavihAravarapaDimaM // 98 // NANeNa tumaM NAuM saMpai caMpayalae ! vimalasele / iha tuha paDibohakae samAgao so ahaM bhadde ! // 99 // iya sudarisaNakahAe micchattabhuyaMgagaruDasarisAe / mudarisaNAi sahoyaravitrohaNo caudasuddeso // 100 // [ ii caudasamuddeso ] aha paMcadasamo uddeso / aha bhai muNI bhadde ! imassa ceiyaharassa uppattI / mUlAo taha kahiyA saMpai NiyavaiyaraM suNasu // 1 // jA ya tayA maha pAse siMghalavaiNA nirUviyA dhAI / paumA sA mariUNaM ittiyakAlaM bhavaM bhamiyA // 2 // saMpai pADaliNayare jayaraNNo jayasirIi devIe / jAyA airamaNIyA dhUyA caMpagalayA NAma // 3 // sA sabakalAkusalA varalAyaNNA pavaNNatAruNNA / NiyaruvagaddiyamaNA pariNayaNaM nicchai mayacchI ||4|| aha aNNadiNe dahuM paDiviMvaM cittapaTTiyAlihiyaM / mahaseNaNivassa For Private and Personal Use Only dhAIsuya mahaseNappabohaNanAma paNarasamo uddeso / // 121 //
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tao jAyA sA sANurAyamaNA // 5 // to dUyamuheNa jaeNa rAiNA saddio mahAseNo / paMcavahaNehi calio to bhaggaM pavahaNaM tassa // 6 // taM souM caMpagalayA visayavirattA visAyasaMpattA / diTThA sudarisaNAe devIi vimANagamaNAe // 7 // NiyapucajammadhAi tti jANiDaM tIi bohaNamaNAe / titthaNamaNatthameyaM diNNaM se pAuyAjuyalaM // 8 // titthAi NamaMsaMtI situMjAINi pAuyArUDhA / saMpai iha saMpattA tumaM si sA caMpayalaya tti // 9 // tA je calasammattA bhadde ! bhImammi bhavasamuddama / te paribhamaMti tumamiva iya muNivayaNaM suNeDaM sA // 10 // uppaNNajAisaraNA jaMpai caMpayalayA vigayamohA / vAsavadatto so maha putto katthittha nivasei ? // 11 // bhaNai muNiMdo taiyA kAle mariUNa akayadhammo so / ittiyakAlaM bhamio ka | bhave tiriyamaNusu // 12 // kiMcikayasukayakammo malayAyalaNiyaDamalaiNayarIe / NAmeNa mahAseNo saMpai so NaravaI jAo // 13 // so tuha pariNayaNatthaM calio jA ei uyahimajjhammi / paDikUlapavaNakhitto samAgao so vi tA ittha // 14 // tahA susiyasarIro vAvIe so jalaM piekuNa / tuha pAuyANa juyalaM daddRNa sasaMbhamo jAo ||15|| so tujjha pAyapaDibiMbamagalaggo samAgao ittha / jiNabhavaNe tuha rUvaM Nievi mayaNAuro jAo // 16 // tuha rUvaM picchaMto Nivasai kiMkilipAyavaMtari / upicchaha Niyaputto bhaNiyamiNaM caMDavegeNa // 17 // soUNa NiyayacariyaM rAyA dhArAhao bailluba / gurulajjo Namiyasiro samAgao sAhupayamUle ||18|| sumaraMto puvabhavaM bhaNai Nivo haM tae mahAbhAga ! / NiMdiyakajjAbhimuho Niva| DaMto duggaiM dhario // 19 // tA maha kuNaha pasAyaM NivaDAmi jahA puNo na saMsAre / hoMti uvayAraNirayA NikkAraNabaMdhavA guruyA // 20 // bhaNai muNiMdo bhaddaya ! mohatamA''uliyaNANaNayaNANaM / kAmaMdhajaMtuyANaM saMsAre kittiyaM eyaM // 21 // ghaNa For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- 4nnividdkddhinnnniykmmdosdiddhrjupaasglghio| mariUNa hoi putto puttassa vi appaNo kaiyA // 22 // putto vi piyA I cariyammi jaNaNI vi bhAriyA bhAriyA vi puNa jaNaNI / bhaiNI bhajjA dhUyA bhaiNI bhaiNI puNo bhajjA // 23 // mitto sattU jAyai3 parazA mittA sajAyamahaseNappasatta mitto sahoyaro verI / verI baMdha sAmI bhinco bhicco puNo sAmI // 24 // rAyA dAso dAso sakammavasago havei puNa // 122 // rAyA / tA mA kuNasu visAyaM saMsAre kittiyaM eyaM // 25 // saMpai visesao puNa kalikAlakalaMkapaMkakalusANaM / aNNANa-IN paNarasamo timiragurubhara aMtariyavivegaNayaNANaM // 26 // mahamohamohiyANaM sadappakaMdappasappaDakANaM / micchattavisamavisadhAriyANa koha-13 uddeso| ggidaDDANaM // 27 // mANagiricaMpiyANaM mAyAvisavalligahaNavihurANaM / dhaNamucchamucchariMcholivAiyANaM sutucchANaM // 28 // lohamahoyahibuDDANa kUrakuggAhagAhagahiyANaM / AvAyamahuravisayAbhilAsaAvattabhaMtANaM // 29 // duTThAbhiNivasakiliTThaakalakalakhuttasavagattANaM / ittha akajjapavittI jaMtUNaM kittiyaduraMtA // 30 // | avi ya-jaha saNNivAyajariyassa hoi dahiduddhapANayaM ahiyaM / pittajariyassa jalaNovasevaNaM vA taheyaM vi // 31 // aivirasaM visayasuhaM visaNNapariNAmadAruNaM visamaM / pAmAkaMDuyaNasamaM suhiyANa visovabhogaM va // 32 // kiMpAgataruphalaM pivara pariNAmasudAruNo visayasaMgo / bhavasayaparaMparAsu vi duhaheU teNa muttabo // 3 // TUA kiMca-samaMsaruhiramuttAsuisukamalohapUriyadugaMdhe / cammaTTiNhAruNaddhe paidiNasakkArakayasohe // 34 // cammArakuMDasarise vahaMtaghaNakhelasoNiyappavahe / erisiyammi vi dehe kuNaMti mUDhA daDhA'bhiraI // 35 // jatthuppajati NarA vahuMti taheva jehi // 1: pIehiM / tattha vi kAmAsattA kuNaMti rAga aho! cu||36|| ARCHICLEARSANELESS 22 // For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aNNaM ca - avasappiNI saMpara dUsamadoseNa pANiNo pAyaM / aimUDhamaNA gADhaM pamAyamairAmaummattA // 37 // bahukavaDakUDabhariyA akajjaNirayA kusIlasaMgarayA / akayaNNuyA kayagghA calacittA patralamicchattA ||38|| AraMbhaparA tucchA NirappaNA asaNA ya macchariNo / NillajjA rNimmerA NiGkuravayaNA NiraNukaMpA // 39 // kiMca - aisaiNo viralatarA khaMtiparA muNivarA vi bIyasamA / appataraM sammattaM viraI duvihA vi duraNucarA // 40 // appIo guruviNao mittIbhAvo sakAraNo loe / ailohaggahagahio parupparaM suyaNavavahAro // 41 // sAvajjakavaDabahulo sakileso atthsaahnnovaao| jaNayataNayAiyANa vi sayaNANa miho avIsAso ||42 || aNNAyakAriNo kUramANasA kUDachagguNappavaNA / puhaivaiNo vi chalachiddapehiNo hayapisAyaca // 43 // paurA dhuttA vIsatthaghAyagA gaMThibheyagA bahuyA / uccADaNathaMbhaNamohaNAigurupAviNo sughaNA // 44 // luMTaMti takaragaNA ahiyakarakaM tadutthiyA loyA / apparasavIriyA osahio gAvIu tuccharasA // 45 // tucchaM maiviNNANaM hayappayAvAu mNtvijjaao| appA''uyA ya maNuyA balahANI buddhihANI ya // 46 // Nehassa caMcalattaM sukulINANa vi tahA kusIlattaM / sAraphalaphullapallavatucchattaM vaNasaINaM ca // 47 // tucchaM mehANa jalaM tucchaM sassaM ca paradubhikkhaM / rogabahulo ya logo kalikAlo baTTae eso || 48 || aipaDarajalo saMjAyakaMdalo saMcaraMtadojIho / ummaggapayaTTajaNo pAusakA luba kalikAlo // 49 // kamalAyarahariyapaho pasariyajaDDo suippayAvaharo / dosAyarabahuudao kalikAlo sisirakAluSa // 50 // ahiyakarakaMtadharo saMtAvakaro ya dUsaho caMDo / avagayasamiddhisAso kalikAlo gimhakAlu // 51 // 1 nirmaryAdAH / For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA-1 aviNayamaI alajjo dussIlo gurujaNesu paDikUlo / aNayarao jattha jaNo so eso vaTTae kAlo // 52 // eyArise karAle haiN| dhAIsuyacariyammiA kalikAle galiyasayalaguNajAle / dhammamaivajie pAvakaraNapavaNe vi vasa'te // 53 // ke vi puNo bhavajiyA ajjavi NAyA- mahaseNappa dagaeNa daveNa / bhattibharaNibharamaNA jiNabhavaNAI karAveMti // 54 // ajavi caugaisaMsArabhIruyA jiNavarANa biMbAI / / bohaNanAma // 123 // dAUNa pauradavaM maNoharAI karAveMti // 55 // ajjavi vicittapUyAbalijattANhavaNageyapicchaNayaM / suvihIi mahApurisA kuNaMti paNarasamo titthuNNaiNimittaM // 56 // ajjaviNANAvihabhakkhabhojapamuhAi sAhudANAI / icchAi diti bhAvullasaMtagattA mhaasttaa||57|| | uddeso| hai aNNaM ca-kAlAidosao jaivi kahavi dIsaMti tArisA na jaI / savattha tahavi Natthi tti Neva kujA aNAsaMsaM // 58 // ajavi caevi sukalattaputtamittAisaMpayaM dikkhaM / avahatthiyakalikAlA bhavabhIyA ke vi giNhati // 59 // kuggahakalaMkarahiyA jahasattiM jahAgarma ca jayamANA / jeNa visuddhacaritta tti vuttamarihaMtasamayammi // 60 // ajjavi tiNNapaiNNA garuyabharuSahaNapaJcalA loe| dIsaMti mahApurisA akkhaMDiyasIlapabbhArA // 61 // ajjavi tavasusiyaMgA taNuyakasAyA jiiMdiyA dhIrA / dIsaMti jae jaiNo vasahahiyayaM viyAraMtA // 2 // ajavi vayasaMpattA chajjIvaNikAyarakkhaNujuttA / dIsaMti tavassigaNA vikahavirattA suujjuttA // 6 // ajjavi dayakhaMtipaiTThiyAi tavaNiyamasIlakaliyAi / viralAi dUsamAe dIsaMti susAhurayaNAI // 6 // iya jANiUNa evaM mA dosaM dUsamAi dAUNa / dhammujjame visIyaha ajjavi dhammo jae jayai // 65 // tA tuliyaNiyabalANaM sattIi jahAgamaM jayaMtANaM / saMpuNNa cciya kiriyA duppasahaMtANa sAhaNaM // 66 // // 123 // avahatthiya0 apahastita-parityakta iti / 2 paJcala samartha / ARSASHISASSIST * For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir avi ya-jaM putriM sucireNaM taveNa egAvayArijammAi / appeNa vi kAleNaM labbhai taM dUsamAe vi // 67 // aNNaM ca calaM jIyaM gimhumhakaMta vihagagalasarisaM / khaNadiTTaNagurUvA vijjulayAcaMcalA lacchI // 68 // kayalIgavbhasaricchaM dehamasAraM aNegavAhigihaM / tAruNNaM pi sutAraM giriNaipUraM va taralataraM // 69 // sarayanbhavinbhamA rUvasaMpayA suradhaNuM va lAyaNNaM / suviNaya sukkhamANaM piyasaMgamasaMbhavaM sukkhaM // 70 // karikaNNacalaM va balaM kusaggajalabiMducavalamissariyaM / khaNabhaMguraM sarIraM pavaNuDuyadhayaNibhA'bhiraMI // 71 // ghaNataruvaraparisaMThiyavihagasariccho kuTuMbavAso vi / vaivaharayariNasamANaM kuTuMbapariposaNaM | muNasu // 72 // iya evamAi sabaM asAsayaM jANiuM asAraM ca / muhamahuraM pariNaidAruNaM ca pariharaha visayasuhaM // 73 // avi ya--jaha pUriyai na sAyaru bahujalihi huyavahu titti na pAvai iMdhaNihiM / taha jio visaihi titti na pAvai Ajammu vigayalajju sudhAvai ||74 || hu lajjai gurumittakalattahaM suyaNubaMdhudohittasuputtahaM / pukkaraMtasirapaliya na maNNai bisayAsattaDa jagu avagaNNai // 75 // aNNaM ca--bahiro hiyamasuNaMto akajjaNirao muNeha jaccaMdho / avasaramoNI mRgo dhammesu aNujjao paMgU // 76 // iya bhAviUNa evaM dulahaM maNuyattaNaM laheUNaM / mahaseNa ! mahANaravara ! jujjai tavasaMjamaM kAuM // 77 // iya tassa caMDavegassa sAhuNo bahuvihaM suNiya vayaNaM / uppaNNajAisaraNo mahaseNo giNhae dikkhaM // 78 // so guruNA saMlatto dhaNNo'si tumaM supuNNavaMto'si / jaM esa tae gahio khamAidasahA samaNadhammo // 79 // tattha iya hoi khaMtI sakammaphalameyamiya vibhA 1 saMsAraprItiH / 2 vyavahAraka / For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surdasaNAcariyammi // 124 // 1545455OM5454 vNto| pANapahANapare vi hu khamai pare sattimaMto vi // 8 // maddavamevaM jaM NiyaguNehi maNayaM pi majae Neya / viNayammi dhAIsuyavaTTai sayA bahumANaparo paraguNesu // 81 // saralasahAvo maNuo mAyAmosehi vaMcai na kiMci / ajavajutto bAluva sabasatya-18 mahaseNappatthakusalo vi // 82 // muttijuo sabathavi dariddadhaNavaMtasattasamacitto / kiM pi na Ihai saMtuTThamANaso dhmmkmmpro||8|| vohaNanAma tavasaMpaNNo bArasavihammi NiccaM tavammi ujjutto| agilAI aNAjIvI kammakhayakaMkhiro navaraM // 84 // saMjamajutto Niya-17 | paNarasamo jIviyaM va jIve sayAvi sa vi / bhavabhayabhIrU rakkhai dayAluo tivihati viheNaM // 85 // saccajuo jiravajaM kaje jaMpai dra uddeso| sayAvi uvutto| vikahArahio vayaNaM vayaNavihiNNU saparasuhayaM // 86 // jaM sabadosarahiyaM piMDAicaukkayaM suyvihiie| giNhai adINahiyao soyajuo bhAvasoyaparo // 87 // kaNakaMcaNamaNimuttiyadhaNadhaNNavivajio vigysNgo| dhammovahijutto vi hu akiMcaNo muccharahiu tti // 88 // NavabaMbhaguttisahiaM aTThArasabheyasaMjuyaM baMbhaM / kAmacauvIsarahiyaM dhArato glAnirahita / 2 bhAjIvikArahita / 3 saMprAptakAmasya caturdazadazAstAzcemA:- dRSTisammAptA-kINAM kucAyavalokanaM 2 dRSTisevA-bhAvataH parasparaM dRSTimelanaM 3 hasitaM-vakroktigarbha : lalitaM-pAzakAdikrIDanaM 5 upagUhitaM-pariSvaGgaH dantanipAtaM-dazanachedavidhiH . nakhanipAtaM-nakharadanajAtiH cuMbanaM-basaMyogaH 9 AliGgana-gAtrasaMzleSaH 10 bhAdAnaM-kutrApi grahaNaM " karaNAsevana-jAgarakAdi prAraMbhayaMtraM 12 sevana-maithunakriyA 13 saMbhASaH-16 smarakathAjApaH 14 anaakriiddaa-bhaasvaadaavrthkriyaa| asamprAptakAmasya dazAvasthAstAzvetA:-1 cintA-araSTavyabhilASA 2 aho spAdiguNA:-tadarzanecchA 3 zraddhA-tatsakamAbhilASA 4 sAraNa-kalpitarUpasyAlekhAdiH 5 vikRvatA-zokAdhikatayA AhArAdinirapekSA jAnAza:-gurvAdisamakSaM tadguNotkIrtana 31 // 124 // * pramAdaH-tadartha sarvArambhapravRttiH 8 unmAdaH-naSTacittato baTTA tahA jalpanaM 9 tadbhAvaH-stambhAdikAdhAre upavizya tacintAkaraNaM 10 maraNaM-zokAdhikatayA praanntyaagH| AGRA For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir baMbhayAriti // 89 // iya evaM jAjammaM kuNasu tumaM dasavihaM samaNadhammaM / muttu pamAyaM sammaM rammaM jai marhasi sivasammaM | // 90 // iya souM aNusaddhiM mahaseNamuNI tahatti kuNamANo / viharai mahiM mahappA guruNA saha caMDavegeNa // 91 // te do vi samaNasIhA suyasAgarapAragA mahAbhAgA / chaTTaTTamadasamaduvAlasAi tivaM kuNaMti tavaM // 92 // viharittu cirakAlaM kArDa saMlehaNaM jahAsutaM / te do vi mahAsattA do mAsA aNasaNaM kAuM // 93 // dhammajjhANovagayA samacittA sukalesamaNupattA / iya marikaNA'Nuttara vimANavAse samuppaNNA // 94 // iya sudarisaNakahAe surasivapuraparamadaMsaNaNihAe / dhAIsuyamahaseNappabohaNo paNarasuddeso // 95 // [ ii paNarasamuddeso ] aha solasamo uddeso / evaM sudarisaNAe vijayakumArassa muNivariMdassa | sIlavaIe taha caMDavega - mahaseNasAhUNaM // 1 // souM saMvegakaraM cariyaM caMpagalayA vi jayaraNNo / dhUyA saMvegaparA moheNa sudaMsaNAi puNo ||2|| to vimalaselasiharAu harisiyA titthavaMdaNaNimittaM / bharuyacche saMpattA uppaiDaM pAuArUDhA ||3|| aNudiyahaM tattha puNo pUyaM muNisuvayassa kuvaMtI / kAlaM gamai saraMtI sudarisaNAdeviSayakamalaM // 4 // evaM sA cirakAlaM acchaMtI tattha NAu niyamaraNaM / ciMtara jiNapUyANaM jai kiM pi phalaM jae asthi // 5 // tA majjha vi devattaM titthe ittheva hujja maha jeNa / devI sudarisaNAe saMjogo hoi jaM bahuso // 6 // evaM NiyANabaMdhaM kAuM caMpagalayA gariMdasuyA / pUyApuNNaphaleNaM marevi sA kiNNarI jAyA // 7 // aMtamuhutteNa tao pajjattI 1] kAGkSasi / For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobirth.org Acharya Shri Kailassagarsuri Gyanmandie CAUSAM sudaMsaNA- bhAvamuvagayA esA / ohINANabaleNaM NiyapuvabhavaM muNeUNa // 8 // tammohamohiyamaI bhArahakhitte jiNiMdatitthesu / sammatta-16 mUluddiDacariyammi juyA maNuyattavajjiyA sA paribbhamai // 9 // NiccaM ciya bharuyacche subbayabhavaNe mahAvibhUIe / varakusumamAiehiM kuNai pUrya ppbNdhpp||125|| NavaNabehiM // 10 // ajjadiNe puNa ujiMtapabae ittha titthjttaae| siriNemijiNaM NamiuM saMpattA kiNNarI devI // 11 // rUvaganAma sA'haM sAhammiya! dhammabhAya! dhaNapAla! dhmmdhnnpaal!| paumAdhAibhavAo kahANayaM ittiyaM majjha // 12 / / tumae puTThAi solasamo mae NiyacariyaM sAhiyaM taha pasaMgA / sudarisaNAINaM pi hu to puNaravi bhaNai sA evaM // 13 // bhadda! tuma pi hu dhamma uddeso| thio mittaM imassa dhammassa / tA dhammapAla ! NisuNasu dhammA'dhammaphalaM payarDa // 14 // jiNabhaNio cciya dhammo kAyabo jattao buhehi jao / dhammeNa sabariddhI dhammeNa maNicchiyaM sukkhaM // 15 // dhamma kAUNa Naro jai Nivasai giriguhAsu8 pacchaNNaM / tattha vi lacchI pecchai taM puNNapahAi dIvaMtaM // 16 // sarise vi maNuyajamme dhammA'dhammassa jaM phalaM ittha / taM hadIsai paccakkhaM suhadukkhapavittiNANAe // 17 // | tahAhi-tihuyaNapasiddhabhavaNe ege jAyaMti ruuvgunnkliyaa| aNNe puNa pAvakule dohaggakalaMkiyA duhiyA // 18 // ege 5 vasaMti kappUrareNudhUsariyatuMgabhavaNesu / aNNe u kolabiladhUlipUrie jajarakuDIre // 19 // dAUNa pauradANaM vivihA''hAraM 6 // 125 // haica kei bhujaMti / aNNe NicaM parapatthaNeNa uyaraM pi na bharaMti // 20 // calaNe dhoyaMti dhaNesarANa kammaM kuNaMti divasaNisiM / duppUraudarapUraNaAsAe viNaDiyA jIvA // 21 // CASSECOR For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir avi ya-kiviNANaM dANaphalaM paigehaM dutthiyA kila kahati / amhANa adANaphalaM evaM tA deha saya dANaM // 22 // ege AjammaM devagurujaNe pUyayaMti kayauNNA / aNNe sevAvittIparAyaNA jiu jiu bhaNati // 23 // __ aNNaM ca-jaM sANasamo bhicco bhaNio taM dUmio maNe sANo / avaso bhoyaNasayaNe sANo na paravaso bhicco // 24 // ege dajhaMtA'gurudhUvAulie vasaMti cittahare / aNNe uNa paradAre kouyadhUmaMdhiyA NicaM // 25 // kuMkumakayaMgarAyA ege kAlaM garmati lIlAe / aNNe asuivilittA malamaliNataNU apAuraNA // 26 // ege sayaMti sayavattakusumaparimaliyapaTTatUlIsu / aNNe palAlasagalAvaNaddhakesA kusattharae // 27 // ege ghaNapAvaraNA pAsAyaMto sayaMti sisirabhare / aNNe hatthAvaraNA vINaM vAyaMti daMtehiM // 28 // ege jaladdacaMdaNasittA vilasaMti sisirakUpesu / aNNe bhamaMti 'giMbhe gurubhArabhareNa bhajaMtA // 29 // ege pAusalacchi picchaMti piyAjuyA gavakkhagayA / aNNe vilINacikkhallalittacaraNA caraMti ciraM // 30 // ege ramaMti| varajuvaicADusaMjaNiyavivihamaNabhAvA / aNNe kughariNidubbayaNadUmiyA aTTajjhANaparA // 31 // ege gayaturayagayA vIijjatA vayaMti camarehiM / vivihA''uhahatthagayA aNNe dhAvaMti tappAse // 32 // ege suhAsaNatthA bhamaMti sicchAi dhariyasiyachattA / / aNNe vahaMti tecciya bhArakaMtA NamiyagattA // 33 // kappUrakuMkumAgurupamuhaM kayavikkayaM kuNaMtege / aNNe dhUlIdhoyA vaccogihasohagA ahavA // 34 // ege maNirayaNAI suhaM paNAyaMti hatthasaMNAhiM / aNNe kuNaMti kahU~ kaTThasilAlohakuTTAI // 35 // saccaparA Niravaja cIvaramuttAi vavaharaMtege / aNNe kharakammarayA kAlaM pUraMti kUratarA // 36 // ege vasaNAi NiyaMsayaMti NiccaM 1 kouyA. kriipaani| 2 priissme| 3 vilINa jugupit| 4 varcAgRhazodhakAH / For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- NavAi divAI / aNNe ratthAvaDiyaM daMDIkhaMDa pi na lahaMti // 37 // ege vibhUsiyaMgA bhuvaNabbhuyabhUsaNagaNeNa / aNNe savaMgaM|5| mUluddiDacariyammipi hu vaNapaTTayaveDhiyA bADhaM // 38 // ege AjammaM pi hu akkhayapaMciMdiyA sayA suhiyA / bahiraMdhamUyapaMguttaNeNa aNNe duhiya-15 ppabaMdhappa hai hiyayA // 39 // ege niyaicchAe kIlaMtujANakANaNAIsu / aNNe guttiNihattA kissaMti NiruddhakaracaraNA // 40 // ege bahu- rUvaganAma // 126 // loyapiyA rAyAINaM pi mANaNijjA ya / aNNe avamANapayaM pae pae huMti hINaguNA // 41 // ege sayA suviNIyasayaNapari-13 solasamo vArasaMjuyA suhiyA / aNNe iTThaviuttA aNiTThasaMjogadukkhattA // 42 // puNNANubaMdhipuNNA ubhayabhavesuM pi sutthiyA ege| uddeso| pAvANubaMdhipAvA sabattha vi dutthiyA avare // 43 // kayapuNNA puNNakarA karissapuNNA sayA suhI ege / vivarIyA puNa aNNe* ThAduhiyA savattha vi vraayaa||44|| ege taNaM va rajaM caevi giNhaMti saMjamaM dhIrA / aNNe puNa khapparaM piNea muyaMti garuyamohA // 45 // ege dhammAbhimuhaM karaMti paDibohiUNa bhavagaNaM / aNNe pAvAsattaM attANaM pi huna vAraMti // 46 // iya dhammaphalaM dIsai maNuyANaM bhadda! tAva paccakkhaM / taM suratiriNirayANaM kahaMti taM NANiNo ceva // 47 // | aNNaM ca-devA visayapasattA neraiyA vivihadukkhasaMtattA / tiriyA vivegavigalA maNuyANaM dhammasAmaggI // 48 // tesu kayatthA maNuyA dulahaM jiNasAsaNaM laheUNa / NimmaladaDhasammattA kuNaMti je cauvihaM dhammaM // 49 // sA kiNNarI payaMpai saMpai puNa dhammapAla! suNasu tumaM / jiNadhammapAlaNA'pAlaNassa phalamiha sadiTuMtaM // 50 // tahA hi-ihabharahe asthi purI bahupuNNajaNA pabhUyadhaNapuNNA / AmalakappA alayaba kiMtu bahudhaNayakayasohA // 51 // 8 // 126 // daMDI0 sAdhAhuA jIrNavana / POSRESPOSTASRASHIS19649 For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatthesANadisAe savvouyapupphaphalatarusamiddhaM / kuTThagaNAmujANaM samatthi sauNANa kayaharisaM // 52 // tattha ya jayaghosaNivo jayalacchI vasai jassa vacchayale / pabalappayAvamaMtappabhAvavivasA sayA Nayare // 53 // tassa'thi mahAdevI jayAvalI jIi NiyayarUveNa / vijiyAu va amarIo lajjAi na daMsaNaM diti // 54 // tIi NayarIi Nivasai NayaviNayaparo provyaarkro| siTThI suNaMdaNAmA susAvao iDDimaMto ya // 55 // NimmalasIlA vararUvadhAriNI dhAriNI piyA tassa / jiNadhammakammaNirayA ikkArasa tANa varaputtA // 56 // aha aNNayA kayAI suraNarakhayariMdaNamiyakamakamalo / siripAsajiNavariMdo samosaDho kuTThagujjANe // 57 // siripAsajiNAgamaNaM jayaghosaNaresaro NisuNiUNaM / harisiyahiyao jAo sihitva ghaNagajiyaNiNAyaM // 58 // pahupAyapaumapaNamaNapauNo puhaIpahU pamoyaparo / saMpatto tattha vaNe suNaMdapamuho ya paurajaNo // 59 // tipayAhiNI kareuM vihiNA vaMdittu pAsajiNaNAhaM / uciyaTThANaNiviTThA suNaMti sadhe vi iya dhammaM // 60 // mANussakhittamAI sudullahaM lahiya sabasAmaggiM / saggApavaggasuhasAhagammi ujamaha jiNadhamme // 6 // itthaMtarammi puNaravi suNaMdasiTThI Namittu bhuvaNaguruM / bhattibharaNibbharaMgo kayaMjalI viNNavai evaM // 62 // sAmi! mae usabhAIseyaMsaMtANi NAmadheyANi / jiNaNAmasumaraNatthaM kayANi puttANameesiM // 6 // sukulubbhavANa taha soyarANa sAyarasusikkhiyANaM pi / sAmiya! vilakkhaNattaM puttANamimANa savesiM // 64 // / taMjahA-jiTTho kurUvadeho bIo puNa surahikamalaNIsAso / taio ya vittahArI cautthao paramasohaggo // 65 // |paMcamao aidhiTTho chaTTo thove vi dehavAyAme / atthovajaNakArI sattamao paikhaNaM chuhio // 66 // aTTamao miu KAKARSANKREASES sudaMsa022/ For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudasaNA-IItucchappayaMpiro Navamao ya aicavalo / dasamo parimiyacArI na kayA vi hu AvayaM patto // 67 // ikArasamo u suo|| TU mUluddiTThaH cariyammiA bADhaM sAvajavajaNujutto / NavaraM vAgI bhogI ya Neva lAbhAiparihINo // 68 // iya bhayavaM! majjha suA sabe vi vibhiNNa-18| ppabaMdhappa vittiNo jAyA / sAhesu kassa kammassa puSajaNiyassa udaeNaM // 69 // to NimmaladaMtaphuraMtakatipaDaleNa dhavalayaMtu cha / gaya- rUvaganAma // 127 // NAbhoaM bhuvaNikkabaMdhavo bhaNai bho! suNasu // 70 // iha ceva bharahavAse majjhimakhaMDammi magahavisayammi / kAryadipurIe | solasamo | atthi sAvao siTTisiripuMjo // 71 // sIlamaI se bhajjA viNayasusajjA pavaNNagurulajjA / tIe ya Natthi puttu tti aNNayA uddeso| dachu taM vimaNaM // 72 // siTThI taM pai jaMpai alaMghaNijjaM purAkayaM kammaM / Na ya kiMcivi puttehiM tahavi na sA muMcae kheyaM // 73 // to devadevimAINa kuNai uvayAiyAi vivihAi / ekkArasaNhamikkikkavaccharaM guruvibhUIe // 74 // sahio guruyakileso vittaM vaiyaM na pAvio putto / ajarAmarattalobhA bhutto kAuM na taM pattaM // 75 // aha aNNadiNe tIi gihammi siridhamma-12 ghosasUrINaM / sIsA suTTavauttA bhikkhaTThA AgayA duNNi // 76 // to abbhuTThittA puNa paNamittA tIi pucchiyA eyaM / / bhayavaM! kaheha kiM maha hohI putto aputtAe ? // 77 // aha te bhaNaMti muNiNo bhadde ! gihamAgayANa sAhUNaM / mikkhAvihiM pamuttuM vuttuM No kappae aNNaM // 78 // aNNaM ca amha guruNo sasamayaparasamayamuNiyaparamatthA / davAicaukkaviU kajA'kajja vi yANaMti // 79 // paDilAbhiyA ya tatto sIlamaIe visuddhasaddhAe / phAsuyaesaNieNaM te muNiNo bhattapANeNaM // 80 // to // 127 // bIyadiNe parivArasaMjuyA sA gayA gurusamIve / te Namiya tayaM pucchai atthI jaM picchai na dosaM // 81 // guruNo bhaNaMti bhadde ! 4 jaINa sAvajavajaNarayANaM / parauvayAraparANa vi vuttuM pi na kappae pAvaM // 82 // jao nakkhattaM sumiNaM jogaM NimittamaMtabhe-12 ***NASSAUSAINST For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sajjaM / gihiNo taM na Ayakkhe bhUA'higaraNaM payaM // 83 // taM puNa bhadde ! NisuNasu daMsaNamUlaM jiNiMdavaradhammaM / nIsesadukkhadalaNaM saMjaNaNaM saGghasukkhANaM // 84 // jiyarAgadosamoho devo debiMdabiMdakayasevo / paMcasamiyA tiguttA susAhuNo ciya sayA guruNo // 85 // jIvAjIvAipayatthasatthasaddahaNasaMgao dhammo / eyaM ciya sammattaM gihidhammaM suNasu tumamitto // 86 // pANivahamusAvAe adattamehuNapairiggahe caiva / disiMbhogadaMDasamaiyade se taha posahavibhAge // 87 // iya gihidhammaM sammaM kuNaMti je bhAvao bhavavirattA / suranarasuhAi bhuttuM te jIvA jaMti NivANaM // 88 // to sIlamaI jaMpai gahie dhamme imammi kiha bhayavaM ! kuladevayAi pUyaM kAhamahaM ? to gurU bhai // 89 // sivasuhakaraM jiniMdaM pUiya ko NAma pUae aNNaM / saMpatte kappadume kiM eraMDaM mahai koi ? // 90 // avi ya-sayaM sukayaM dukkayaM muttuM tuTTho jiyANa ruTTho vi| sako vi na sakai kAu kiMci sA kerisI viraI ? // 91 // kiMca - jIveNa jamiha bhadde ! subhamasubhaM vA kayaM purA kammaM / taM teNa'NubhaviyavaM vihalo puttAivAmoho // 92 // saMsArammi anaMte ke ke puttAiNo na saMpattA | ahavA jAehi vi koi tehi vihio na sAhAro // 93 // je ihabhave vi NevovayAriNo AvayAi paDiyANaM / ko saddahijja te aNNajammauvayArakaraNammi // 94 // ihaparabhave ya eso dhammo puNa vaMchiyatthadANakhamo / to bhadde ! tattha sayA hujjasu accatamujjuttA // 95 // kiMbahunA ? - taM Natthi jaM na sijjhai maNicchiyaM ikkamANasakaeNaM / jiNadhammeNohAmiyaciMtAmaNi kapparukkheNa // 96 // 1 ohAmiya0 abhibhUta / For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 128 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iya souM guruvayaNaM NiccalacittA gahittu gihidhammaM / sIlamaI tuTTamaNA sapariyaNA to gayA gehe // 97 // siripuMjasiDi purao NiyavattaMtaM kahei sA savaM / siTThI vi bhaNai dhaNNA kayaraNNA taM'si jeNa pie ! // 98 // sulahA NaravarariddhI suravarariddhI vi hoi iha sulahA / dulaho puNa jIvANaM jiniMdavaradesio dhammo // 99 // tA eyammi pamAo NimesamittaM pi nahu viheyabo | ciMtAmaNiva dulahe tahatti paDivajjae sA vi // 100 // to tAiM do vi devaM tikkAlaM paidiNaM pi pUrvati / Avassa| yAikiriyA kuNaMti taha ubhayasaMjhaM pi // 101 // tivihaM pi diMti dANaM kuNaMti sAhammiyANa vacchalaM / pAlaMti NiraiyAraM gihidhammaM ikkacittA // 102 // aha sA sIlamaIi vi amahijjaMtI kayAi parikuviyA / kuladevayA paryapai NisAi hoUNa paJcakkhaM // 103 pAviduTThadhiTThe ! NaTThaviNaTThA'si me apUaMtI / sayakAlapUiyaM pi hu na bhavissasi saMpayaM pAve ! // 104 // iya jaMpirIi tIe ghorAgArA karAlakaravAlA / dAruNakayaTTahAsA mukkA veyAlasaMghAyA // 105 // taha DamaDamaMtaDamaruyakarAlaNarasirakavAlakaliyAo / kattiyakarAu kUrAu DAiNIu payaDiyAo // 106 // asimasikasiNasarIrA phAraphaDADovapuriyaphukkArA / calagailuliyadujIhA NidaMsiyA bhIsaNabhuaMgA // 107 // aikuDilakaDhiNadADhA sutikkhakakkhaDaNahA aruNaNayaNA / dUraviyAriyavayaNA vihiyA paMcANaNA samuhA // 108 // te sadhe savatto sIlamaI bhesayaMti samakAlaM / tAlatA tajjaMtA gajaMtA palayajalayaba // 109 // tahavi hu sA akkhuhiyA mahAsaI pavarasattasaMjuttA / ciTThai egaggamaNA sumaraMtI | paMcaNavakAraM // 110 // tatto kharayarasaMbhUabhUrirosAi devayAi imaM / puNaravi vRttA evaMThie vi jai me Namasi sudde ! // 111 // tA muMcAmi tumamahaM mahaMtamiharA aNatthasaMghAyaM / dacchihisi acireNa ciya sIlamaIe tao vuttA // 112 // bhadde ! kime For Private and Personal Use Only mUluddiTTha|ppabaMdhappa rUvaganAma solasamo uddeso / // 128 //
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir +UCRACRICAUCCECARBONSACADEO dUvameva hi khijjasi ikaM jiNaM vimuttUNaM / aNNaM na NamAmi na saMbharAmi na thuve na pUemi // 113 // evaM viNicchayaM avaga-dU yassa jaM jassa royae so taM / majjhaM kareu ahiyaM maraNAo kiMca kAhI // 114 // taM puNa savaNNupayAraviMdamihi mae| kasaraMtIe / paramabhudayanimittattaNeNa aMgIkayaM ceva // 115 // dussikkhiyA vi ajjavi iya jaMpatIha tIi kuviyAe / ANe UNa ruyaMto tappurao mArio bhattA // 116 // avahariyamasesaM gihasAramuSpADiuM ca sA khittA / harihariNasarahasailakola mahisAule raNe // 117 // to NisiyaM taravAriM ukkhiviuM bhAsiyA puNo evaM / ajavi ma Na NamaMsasi jai tA sara devayaM iTTha B // 118 // sIlamaIe bhaNiyaM puNaruttaM jujjae kimiha vuttuM / jaha taha avassamaraNe patthAvo eriso katto? // 119 // 6 jao-dhIreNa vi mariyavaM kAuriseNa vi avassamariyacaM / duNNaM pi hu mariyavaM varaM khu dhIrattaNe mariuM // 120 // iyara tIe NicchayaM sAhiUNa sA sAhasikkarayaNaNihI / appANamappaNacciya aNusAsai muNiyajiNavayaNA ||12||re jiya! suiraM evaMvihesu kRresu NiddayamaNesu / haddhI! devattadhiyaM tamakAsI micchavisavivasA // 122 // takkammavivAgamiNaM aNegabhavaveyaNijamihayaM pi / sAhijeNa imIe Nijarasu khaNeNa supasaNNA // 12 // to parisaMtA devI ohIe tIi NicchayaM dahU~ / satteNa tuTTahiyayA uvasaMhariUNa taM DamaraM // 124 // jaMpiumimaM pavattA devI sesANa dhmmthiryaae| dhammammi Nicca-1* lattaM tuha sarisaM jai tuhacceva // 125 // tA suyaNu! kahasu itto jaM kiccaM kiM pi majjha NaNu sajhaM / tuha asarisasattadhaNeNa: NUNa kIyamhi dAsiva // 126 // bhaNai imA saMpatte imammi dhamme na kiMci maha khUNaM / taM puNa paralogahie sammatte NiccalAta hosu // 127 // AmaM ti bhaNiya tIe vuttaM tahavi hu varesu kiMpi varaM / sA jaMpai jai evaM sahAiNI huja tA dhamme // 128 // FORIGANGANAGACASCHAR For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 129 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kuladevayAi bhaNiyaM evaMvihadhammaNiccalamaNAe / telukkaM pi sahAyaM kiM puNa amhArisI tujjha ? // 129 // ikkArasaguDiyAo tahavi hu suhakAriNIu eAo / giNhasu mahANubhAge ! bhuMjasu suyasaMtaiNimittaM // 130 // tIi aNicchaMtIi vi baMdhittA tAu uttarIyaMte / viyasiyavayaNA NamiDaM adaMsaNamuvagayA devI // 131 // sIlamaIe kahio siTTissa jahaDio sabuttato / so pabhaNai eyAo kameNa bhuMjasu suhamuhute // 132 // tI uttaM jAvaio suyAisaMgo jiyassa tAvaio / baMdho kammassa duhaM ca tA alaM nAha! guDiyAhiM // 133 // evaM ti bhaNai siTThI tahA vi logaThiI imAvatthi / jaM asuyaM dAiyadujjaNehi luMpijjae gehaM // 134 // gelaNNe buDatte ca puttarahiyANa ko kuNai sAraM ? / taha NiyakAriyajiNabhavaNabiMbavaraputthagAINaM // 135 // bahuriddhisamiddhANa vi pacchA jANai na koi NAmaM pi / taM suMdari ! uvabhuMjasu kameNa ikikiyaM guDiyaM // 136 // tA tIi ciMtiyamiNaM samaM sa mINaba ko Nu paivarisaM / appaM NaDijjai ya tIi tAu giliyAo sayalAu // 137 // bhaviya - vayANiogeNa taha ya divaSpabhAvao ceva / ikArasavaraputtA tIe gabbhe samubbhUyA // 138 // vahuMtehiM tehiM tIse NissIma | veyaNA jAyA / tA sumariyAi kuladevayAi sA khiSpamavahariyA // 139 // supasatthadohalAe tIe paDipuNNavAsarehi ime / vararuvalakkhaNadharA jaNaNayaNAnaMdaNA jAyA // 140 // harisabharaNinbhareNaM to siripuMjeNa guruvibhUIe / vaddhAvaNayaM kAuM kayAi iya tesi NAmAI // 141 // dhaNadevo dhaNarakkhiya taha dhaNapAlo taheva dhaNamitto / dhaNagutto dhaNadhammo taha ya dhaNAicca dhaNasammo // 142 // dhaNavego dhaNacaMdo dhaNaharI evaM kameNa kayaNAmA / dhAIhi vaDDiyA te saMjAyA aTThavArisiyA // 143 // piuNA gururiddhIe lehAyariyassa appiyA ee| teNa vi sakalakalAo suheNa ajjhAviyA sigdhaM // 144 // For Private and Personal Use Only mUluddiDappabaMdhappa rUvaganAma solasaso uddeso / // 129 //
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHRISADS saMpattA tAruNNaM taruNIjaNaNayaNabhasalakamalaM va / pariNAviyA ya piuNA ibbhasuyAhiM mahiDDIe // 145 // vAvAriyA ya dabovajaNaThANesu te jahAjuggaM / aNNadiNe jaNaNIe sappaNayaM jaMpiyA evaM // 146 // bho bho vacchA! tumbhe ujjamaha dhaNajjaNe jahA dhaNiyaM / savvapurisatthamUle taha dhamme kiM na thevaM pi? // 147 // jao-dhammAu cciya attho dhammAo ceva kAmapurisattho / dhammAu cciya mukkho jAyai sabesi NiyameNa // 148 // dhammAu rUvalAyaNNapavarasohaggasassirIyattaM / saMpajai NiravajaM maNicchiyaM sijjhai ya kajaM // 149 // so puNa paidiNajiNapAyapaumapUANamaMsaNAIhiM / sutavassisevaNArovaNAhi siddhaMtasavaNeNaM // 150 // apuvasatthapaDhaNeNa pasamasaMvegagabbhatavasA ya / saMbhavai tA imesu kiccesuM ujjamaha vacchA! // 151 // dhaNadevAisuehiM bhaNiyaM ammo! tumaM jamA''isasi / taM sabamegacittA akkheveNaM karissAmo // 152 // kiMca-amhArisANa bAlANa sabahA dhammakammavimuhANaM / ammo! jai na kahissasi tumamavi kiccaM aNiviNNA // 153 // datA bhavakUvammi vayaM NivaDaMtA phuDamuvehiyA tumae / itto vuttA acchasi jaM uciyaM taM kahejjAsu // 154 // iya dhaNadevAINaM vayaNaM soUNa harisiyA jaNaNI / siripuMjasiTThisamuhaM mahumahuragirAhi kahai imaM // 155 // gihivAsatarussa phalaM va puvasukaehi iya suyA jAyA / ubhayabhavasukayaheU jaM esa jaNappavAo vi // 156 // tyAgabhogAdayo bhAvA ihalokopakAriNaH / santatiH zuddhavaMzyA hi ihaloke paratra ceti // 157 // tA jai NiyajiNabhavaNaM kArijai to ime vi bhattIe / tappU 1 bhasala* amr| 2 zIghratA se| upekSitAH / XSHILASHESANIASHARA NAL For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir mUluTTippabaMdhaka rUvaganAma solasamo uddeso| sudasaNA- yaNAiNirayA jiNadhammaparAyaNA hu~ti // 158 // Ama ti bhaNiya siTThI taNNayariNivaM aNuNNaviya vihiNA / kArAvai cariyammi jiNabhavaNaM lasaMtagurusiharadhavaladhayaM // 159 // sirisaMtiNAhapaDimA appaDimA ThAviyA tahiM rammA / tIi paiTThAimahe | bhattIe teDio saMgho // 160 // ghosAviyA amArI vihiyaM sAhammiyANa vacchallaM / maggaNagaNANa diNNaM dANaM mnnvNchiy||13 // bhahiyaM // 16 // siTThI parituTThamaNo sakuDuvo jammajIviyassa phalaM / maNNaMto ya aNudiNaM jiNabhavaNe kuNai iya pUrva 13 // 162 // NimmallakusumapUryaNaArattiyaghUvakavarpaDhaNakarA / chasuyA do cAmaradharA duNNi ya vAyaMti AujaM // 16 // siTThI dataha jiTThasuo duNNi vi NhAviMti tattha jiNaNAhaM / jammAbhiseyapamuhaM vahUhi saha bhaNai sIlamaI // 164 // evaM ca tassa sakuTuMbayassa sidvissa tuTThahiyayassa / vaccaMti ke vi divasA suheNa saddhammaNirayassa // 165 // aha aNNadiNe tIe kAyaMdIe purIi ujANe / muNicaMdo NAma gurU kevalaNANI samosario // 166 // taNNamaNatthaM siTThI sakuDubo Agao spur|loo| vihiNA vaMdittu guruM uvaviTTho desaNaM suNai // 167 // aha sIlamaI pucchai bhayavaM! kiM ajjiyaM mae puviN| jaM caiDaM bahuvittaM kayAi uvayAiyasayAI // 168 // tahavi na jAo putto jAyA sayameva tayaNu bahuputtA / majjha aNicchaMtIi |vi taha jiNadhammo mae patto // 169 // to bhaNai gurU ihayaM bharahe vAsammi kaMcaNapurammi / dhaNavaI NAmA NArI kammayarI Asi aiduggA // 170 // aha tattha inbhagihiNI lacchI NAmeNa tIi gihabAhiM / ikkArasarayaNajuo kahiM pi paDio pavarahAro // 171 // daTTaNa tayaM giNhitnu dhaNavaI paradhaNammi luddhamaNA / Niyagehe gaMtUNaM saMgovai egadesammi // 172 // lacchI| uNa taM hAraM NaTuM NAUNa suNNavuNNamaNA / kolAhalaM karatI savattha gavesae duhiyA // 173 // kahamavi taM alahaMtI ruyamANI // 130 // For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mukkakusumataMbolA / ikkArasaghaDiyAo gayasabarasaba jA ThAi // 174 // tA dhaNavaIi dahuM pacchA pacchANutAvabhariyAe / laddho mae ti bhaNitIi appio tIi so hAro // 175 // laddhammi tammi hAre anbhatthiya ghaNavaI tao tIe / ikkArasadINArA | diNNA lacchIi tuTThAe // 176 // tIi puNa ghaNavaIe paradhaNaparibhogamukkamucchAe / tehi u dINArehiM karAviyA jiNahare pUA // 177 // baMdhintu maNussAuM subohibIyaM ca ajjiyaM kamaso / mariUNa dhaNavaI sA sIlamaI iha tumaM jAyA // 178 // puvabhavadukkaeNaM teNaM hArA'vahArajaNieNaM / ikkArasavarisAI maNoduhaM dussahaM pattA // 179 // jiNapUApuNNeNaM teNaM suhasaMpayaM puNo pattA / NiccalasammattaguNA gihidhammaparA ya saMjAyA // 180 // lacchI sA puNa mariDaM tuha kuladevI imA samuppaNNA / takkammavivAgeNaM uvasaggA tuha kayA tIe // 181 iya souM sIlamaI jAI sumarittu bhaNai Namiya guruM / ahaha !! bhayavaM ! vivAgo kaha asuho IsipAvarasa ? // 182 // jaMpai muNicaMdragurU bhadde ! IsiM pi NaNu abhaddassa / labbhai phalaM dasaguNaM sabajahaNaM pijaM bhaNiyaM // 183 // vahamAraNaanbhakkhANadANaparadhaNavilovaNAINaM / sabajahaNNo udao dasaguNio ikkasi kayANaM 184 // tibayare u paose sayaguNio sayasahassakoDiguNo / koDAkoDiguNo vA hujja vivAgo bahutaro ya // 185 // iya gAuM saviveyA bhavasaMbhavadukkha bhIruNo bhavA / mA haraha paraghaNAI mA bhaNaha viruddhavayaNAI // 186 // aha siripuMjo siTThI muNicaMdaguruM puNo vi NamiUNa / bhaNai bhayavaM ! imANaM sAhasu puttANa gihidhammaM // 187 // bhaNai guru sammattaM iha paDhamaM to aNuvayA paMca / tiNNi ya guNavayAiM cauro sikkhAvayAI ca // 188 // mUlaM dAraM paiTThANaM AhAro bhAyaNaM NihI / ducchakassA'vi dhammassa sammattaM parikittiyaM // 189 // lambhai lahu mukkhaphalaM daMsaNadaDhamUladhammarukkhammi / daMsaNapahANadArA For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAriyammi // 131 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suhaM paveso ya dhammapure // 190 // NaMda vayapAsAo daMsaNapIDhammi suppaTThammi / dharaNiva daMsaNamiNaM carittajiyaloga| AhAro // 191 // virairaso aviNaTTho daMsaNavaravairabhAyaNe ThAi / mUluttaraguNarayaNANa daMsaNaM akkhayaNihiba // 192 // sammattaM | puNa devo gurU ya dhammo ya tattha iya devo / gayarAgadosamoho paramappA hoi arihaMto // 193 // paMcasamiyA tiguttA pavitta| sIlA susAhuNo guruNo / dhammo ya jiNuddiTTho jIvAipayatthasaddahaNaM // 194 // iya sammattaM paDivajiUNa saddhAvisuddhasajAgA / paDivajjaMti imAI sattIi duvAlasavayAI // 195 // paDhame aNuvayammi duvihaM tiviheNa jaavjiivaae| saMkappiyathUlaNirAvarAha jiyaghAyaparihAro // 196 // kaNNAgobhrUNAsAvahArasa kkhijjagoyaraM aliyaM / thUlaM pariharamANassa'NuvayaM bhaNNae bIyaM // 197 // thUlaM sacittAcittatthagoyarA'dattagahaNaviNiyattI / khattakhaNaNAiparivajjaNeNa tamaNuvayaM taiyaM // 198 // kuNamANassa sadAre saMtosaM ahava NaratirisurANaM / paradAre pariharao aNuvayaM bhaNNai cautthaM // 199 // gheNadhaNNakhittavatthUruppasuvaNNe ya kuMviyadupae y| tiriaisu ya ppamANaM aNuvayaM paMcamaM tamiha // 200 // uDDamahe tiriyammi ya disAsu caumAsagAikAlagayaM / khittaparimANakaraNaM guNacayaM vuccae paDhamaM // 202 // bhogovabhogavisayaM guNavayaM bhaNNae ihaM bIyaM / sai bhujjai tti bhogo so puSkaphalAsaNAigao // 202 // uvabhogo u puNo puNa uvabhuMjai bhuvaNabhUsaNAigao / to duNha vi parimANaM kAyavaM NiyayaicchAe // 203 // bhoyaNao vajjejjA paMcuMbarimAiyAi dabAI | bAvIsaabhakkhAI battIsa anaMtakAyAI // 204 // tasajaMtuvimissAI phalAi phulAi taha ya pattAI / saMdhANayaM ca tasthAvarANa jIvANa joNi tti // 205 // kammayao puNa iMgAlakammapamuhAi paNarasa vivajje / taha guttivAlasUNA'higArapamuhaM ca dukammaM // 206 // avajjhANapamAyAss For Private and Personal Use Only mUludiTTha ppabaMdhappa rUvaganA solasamaM uddeso / // 131
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -OSSASSISTESSASSOS yariyapAvauvaesahiMseMdANaM ca / cattAri hu~ti bheyA guNavaeNatthadaMDammi // 207 // khayarAmarattariughAyaciMtaNAI tahiM avajjhANaM / vikahAjalakIlAI pamAyacariyaM aNegavihaM // 208 // khittANa kasaha goNe dameha emAipAvauvaesaM / satthaggimusalajaMtAi dANao hiMsadANaM ca // 209 // eyaM aNatthadaMDaM cauvihaM NiviDakammabaMdhakaraM / vajijaM baja bhIru ! muhuttakAlAiavahIe // 210 // sAvajajogavajjaNaNiravajjAsevaNassarUvaM ca / sAmAiyaM ti bhaNNai paDhamaM sikkhAvayaM NAma // 21 // dIharadisimANassa u saMkhevo egadivasamAIhiM / uvalakkhaNao sababayANa sikkhAvayaM bIyaM // 212 // taM puNa pabadiNesuM dese sabe va kAu sattIe / tappAraNae muNidiNNabhoyaNe tihivibhAgavayaM // 213 // sikkhAvayaM cautthaM imaM ca evaM duvAlasavayAI / eyANa pAlaNe egaso vi viraI bhave gihiNo // 214 // dhaNNA suNaMti taha saddahati giNhaMti taha sasattIe / pAlaMti ya jAjIvaM dhaNNa ciya NiraiyAramimaM // 215 // sabA'iyArarahiyaM gihidhammaM pAlayaMti je jIvA / sabaviraIpahANaM dharma pAveMti te sigdhaM // 216 // sattaTThabhave hi tao cArittArAhaNeNa mukkhapayaM / pAveMti sukulajAIrUvAroggAi lahiUNa // 217 // to bho mahANubhAvA! jai na samatthA samaggavayagahaNe / ikvikaM pi vayaM tA givhiya saphalaM kuNaha jammaM // 218 // iya kevaliNA kahie te dhaNadevAidasasuyA kamaso / ikkikaM vayaM giNhaMti thUlavahaviramaNAIyaM // 219 // dhaNahariNA puNa samma gahiyaM posahavayaM saMvibhAgajuyaM / save daDhasammattA maNNaMti kayasthamapANaM // 220 // siripuMjo sIlamaI NicuahiyayAi do vi giNhati / muNicaMdagurusamIve pavaja kammagirivajaM // 221 // kAUNa dukkaratavaM akalaMkaM pAliUNa cArittaM / khaviUNa kammajAlaM duNNi vi pattAI paramapayaM // 222 // gurupayakamalaM NamitraM dhaNadevAI sahoyarA te u / saMpattA Niyagehe For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNAcariyammi // 132 // viharai aNNattha sUrI vi // 22 // te vi sirijaputtA paruSparaM paramapIisaMjuttA / volaMti bahukAlaM tivaggasaMsAhaNapahANA muuludditttth|||224|| vahRte vihavabhare bahumohakare suyaaisNtaanne| ke vina mailaMti vayaM niyayaM puNa ke vi milNti||225|| te viraipAlaNA ppabaMdhappapAlaNeNa suraNaratirikkhajoNIsu / vasiUNa kiM pi kAlaM jahArihaM suhaduhaM sahiuM // 226 // pabhaNai pAsajiNido suNaMda- rUvaganAma varasiTTi ! divajogeNa / tuha dhAriNIpiyAe te sabe NaMdaNA jAyA // 227 // saMpai puNa suNasu tumaM eesi vilakSaNattaNa- solasamo NimittaM / puvabhavasukayadukkayaNiyakammavisesasaMjaNiyaM // 228 // jiTThaNa tesi kaiyA bhayabhIeNaM ahI hao teNa / tuha [4] uddeso| siTTi ! suo jAo eso so maMgulasarIro // 229 // taiyasueNaM taiyA vihio lobheNa mittadhaNadoho / taddoseNa imassa u thovaM pi dhaNaM na ThAi kare // 230 // jo puNa paMcamaputto so khaMDiyapaMcamabao lobhA / teNeso dhaNadhaNNa'jjaNammi ai. vAulo jaao||23|| sattamao puNa putto kAuM bhogovabhogavayabhaMga / tiriesu bhamiya jAo chuhAluo esa tujjha suo // 232 // navamo puNa tesi imo gahie sAmAie vi aNirohA / maNamAINaM evaM na cAvalaM cayai teNiNhiM // 23 // ikkArasamo vi suo suposahAu avajaparihArI / kiMtu duvAlasamavayaM kaiyA vi aphAsiuM bhutto // 234 // lAbhovabhogabhogAi Neva kAuM khamo imo sayayaM / avikaladANAbhAveNa kahaNu eyANa saMpattI? // 235 // sesA puNa bhaddasuA niyayaniyamANupAlaNavaseNa / tattaNNimmalasuhaphalabhAyaNamevaM hi te suNasu // 236 // aNaliyavayaNo jo Asi NaMdaNo tesi bIyao ya purA / so iha sugaMdhiNIsAsasuMdaro tuha suo jAo // 237 // jo puNa tesiM cauttho cautthavayapAlaNujjao pucviM / 1 maMgula0 asuNdr| 6 // 132 // For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kallassagarsuri Gyarmandie so pavararUvalAyaNNapuNNasohaggavaM jAo // 238 // tasathAvarajIvahio avirAhiyadisivao u jo chaho / desaMtaragamaNa-5 virahe vi vaMchiyaM lahai so atthaM // 239 // aTThamao puNa putto aNatthadaMDasta vajaNaguNeNa / NiravajakajasajaM jaMpato loyasuhakArI // 240 // dasamo visuo desAvagAsiyaM jeNa pAliyaM purvi / so AvayANa thevaM pi NUNa No bhAyaNaM jAo // 24 // iya bho! tujjha suyANaM visarisabhAvANa saMbhave heU / vayagoyaro samaggo vi daMsio lesamitteNa // 242 // iya pahukahiyaM souM te save gaMdaNA usahamAI / UhApohapahANA jAisaraNaM samaNupattA // 243 // to puNaravi pAsajiNaM bhattIi MNamittu viNNaviMti imaM / tariyavo kahamamhehi duttaro esa bhavajalahI // 244 // bhaNai jiNo jaidhammaM gihidhamma vA sasa ttIe kAuM / tariUNa bhavasamudaM laheha NibANamaireNa // 242 // te ikkArasa vi suyA savisesasamullasaMtaveraggA / pabajaM gahi umaNA bhaNaMti evaM jaNaNijaNae // 246 // amhe avagayatattA aNaMtabhavabhamaNajalaNasaMtattA / gosIsacaMdaNaM piva sevemo pAsapayapaumaM // 247 // pajjattamihi dhaNabhavaNasayaNavisaovabhogasukkhehiM / bhuvaNajaNapUriyA''so pAso iko paraM saraNaM // 248 // teNa paNIeNa sivappaheNa gaMtuM samIhimo amhe / to aNujANaha tubbhe muMcaha cirakAliyaM paNayaM // 249 // to viti ammapiyaro puttA ! jA jIvimo vayaM tAva / ciTThaha gihidhammaparA tunbhe pacchA vi pabayaha // 250 // to te pucchaMti jiNaM majjhe ppahu ! desasabaviraINaM / amhArisANa kiM koi asthi aNNo pavaradhammo? // 25 // aha bhaNai bhuvaNaNAho bho bho sudaMsa023 bhavA! samatthi gehINaM / igadasapaDimArUvo sabapahANo tayaM suNaha // 252 // dasaNavaya sAmAiyaposahapaDibhA avaMbhasa~ccitte / AraMbhapersauddivajae samaNabhUe ya // 253 // SROSESAMACRORENESCOM ARRAKAR For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ROSES HORROR sudaMsaNA tahAhi-saMkAisallarahio thijjAiguNo dayAivaraliMgo / avicalasammattadharo daMsaNapaDimaM dharai mAsaM // 254 // puvu- mUluTTicariyammittaguNasamaggo bIyAi dumAsa'Nupae dharai / taiyAi tiNi mAse sAmaiyaM kuNai saMjhaduge // 255 // caumAse pabadiNe dappabaMdhappa piDipuNNaposahaM cautthIe / paMcamiyAe posahaNisipaDimaM kuNai paNamAse // 256 // chaTThIe chammAse maulikaDo divasa- khvaganAma // 133 // bhoi asiNAI / baMbhI ya sattamIe sagamAse bajjai sacittaM // 257 // AraMbha sayaM karaNaM aTThamiyA aTTamAsa vajei / solasamo 1 navamI puNa navamAse pesA''raMbhe vivajei // 258 // khuramuMDichihaliuddiTThavajao dasamiyAi dasamAse / NihipucchaMtaNiyANaM 8 uddeso / jai jANai kahai navi iharA // 259 // khuramuMDaloyarayaharaNapattadhArI acchiNNamamakAro / samaNuba sayaNagehe viharai ikkAM rasa u mAse // 260 // iya tuliuM appANaM kameNa ikArasAhi paDimAhiM / ke vi sauNNA sammaM pavajaM saMpavajjati // 26 // iyare puttAisiNehabhAvao puNa uti gihavAsaM / uciyattamappaNo jANiUNa suisuhasamAyArA // 262 // evamaNuTThANamiNaM | paDimApaDibaddhamakkhiyamasesaM / cUDArayaNappaDimaM sAvayavayadhammakammassa // 263 // eyaM aNuTThiUNaM je paDivaNNA jiNiM-12 davaradikkhaM / dussahaparIsahuccA''hiyaM pi na calai maNo tesiM // 264 // dhaNNANaM ciya evaMvihesu kiccesu abhiramai buddhii| pAvaMti ya pajaMtaM dhaNNaJciya patthuyatthassa // 265 // karakamalagoyaragayA tANaM ciya prmsukkhsNpttii| NitthiNNo vitthiNNo dI vi tehi ruddho bhavasamuddo // 266 / / tehiM ciya saMpattA vijayapaDAgA tiloyaraNaraMge / eyANuhANapurassaro ya jehiM gahio samaNadhammo // 267 // iya souM parituTTho jayaghosaNivo jayAvalIi samaM / bArasakyAi giNhai daMsaNamUlAi pahupAse // 268 // taha ya abhiggahameyaM tivihaM pUyaM tisaMjhamavi NicaM / tijayagurUNa jiNANaM tigaraNasuddho karissAmi // 269 // // 133 // For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paripAliba gihidhammaM niyamaM so tIi saMjuo rAyA / aNasaNavihiNA mariDaM saNakumAre samuppaNNo // 270 // te vi hu suNaMdaputtA gihidhammaM gahiya mAyapi sahiyA / sadhe vi gayA gehe pahU vi aNNattha vihare ||271 // samaNovAsagadhammaM so siTTI pAliUNa kavi diNe / saha dhAriNIi mariDaM samAhijutto divaM patto // 272 // te usa hamAiNo puNa kaiyA vi sahoyarA phuriyasaddhA / paDivajjiya paDimAo sammaM phAsitu sabAo || 273 // sadhe vi bhavavirattA kuTuMbabhArammi Thaviya Niyaputte / cAujjAmaM dhammaM paDivaNNA sugurusamIve // 274 || anbhatthaduvihasikkhA tibatavaccaraNakaraNaNizcarayA / suiraM carittu caraNaM guruANA''rAhaNapahANA || 2.75 || uvasamiyasayalamohA uvasamasammattacaraNasupavittA / uvasamaseDhIi gayA uvasaMtappA pasaMtamuhA ||276 // ikkArasaaMgadharA ikkArasame ThiyA guNaTThANe / marikaNa samuppaNNA te ikkArasa vi saGghaTTe ||277|| tittIsasAgarAI tattha suhaM mANiuM payaNurAgA / caviDaM videhavAse hoUNa sivaM lahissaMti // 278 // iya jiNadhammassa phalaM kahiUNa kiNNarI saditaM / jaMpai diDhasammato kuNasu tayaM dhammapAla ! tumaM // 279 // jao - sAhI maNuyatte laddhe vi hu dulahammi jiNadhamme / jassa na diDhasammattaM viDaMbio teNa Niyajammo // 280 // maNuyatte jiNadhamme laddhe vi mae NiyANadoseNa / saggApavaggasukkhaM hAriya kiNNarapayaM pattaM // 281|| ahavA je cikkaNakammabhAiNo huMti majjha sAricchA / te caMdakatamaNiNA kiNaMti khalu aliyasUlamaNiM // 282 // to jiNadhammaM kAuM NiyANavaMdhaM karei jo mUDho / so dhammapAla ! mUDho koDIe kAgiNiM kiNai // 283 // jamhA avikalabhattI jiniMdadhammammi harai dukhAI / jaha duggayaNArIe pattaM bhAveNa devattaM // 284 // calacitto maha sariso dulahaM lahiUNa mANusaM jammaM / tuccha For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobirth.org Acharya Shri Kailassagarsuri Gyanmandie sudaMsaNA- suhAsANaDio sammattaM hArae mUDho // 285 // AsaNNasiddhisukkho parittasaMsArio ya jo jIvo / so NiccalasammattaM mUlahidacariyammi dharai sayA sabaguNakalio // 28 // ppabaMdhappataMjahA-bhAsAmaibuddhivivegaviNayakusalo jiyakkha gNbhiiro| usamaguNehijutto NicchayavavahAraNayaNiuNo // 287 // rUvaganAma // 134 // jiNagurusuyabhattirao hiyamiyapiyavayaNapiro dhiiro| saMkAidosarahio ariho sammattarayaNassa // 288 // iya souM paDi- solasamo IN buddho sadhammapAlo namittu NemijiNaM / sammaiMsaNamUlaM gihidhammaM giNhai pahiTTho // 289 // to sA bhaNai satosA daDhasa-1 uddeso| hAmmatto'si jeNa dhaNapAla ! / puTThamapuTu pi mae taM tuha kahiyaM samittassa // 290 // saMpai puNa vaJcissaM bharuyacche savaliyAvihArammi / aikamai picchaNAraMbhakAlasamao ya maha tattha // 291 // iya bhaNiUNaM kajjalatamAladalasAmalammi gayaNayale / uppaiuM saTThANe saMpattA kipaNarI devI // 292 // aha jaMpai ghaNapAlo pie! ahaM dhammapAlamittajuo / gamiUNa bahiM | kArayaNiM suhapaDibuddho pabhAyammi // 293 // patto jiNiMdabhavaNe saMthuNiuM tattha mijiNaNAhaM / oyariu saMpatto diyaThANa-13 TrAmiNaM hiraNNauraM // 294 // Niyagehe saMpatto tumae puTTho jahitya urjite / ajavi girjati muNI saccaM kiM kiNNarAIhiM| IN295 // iccAipucchieNaM tujjha mae sAhiyaM pie ! sarva / jaha kiNNarIi kahiyaM sudaMsaNAcariyamAIyaM // 296 // iya dhaNa-I 5.sirIi suNiuM bhaNiyaM piya ! jattha erisaM vuttaM / tatthurjite ramme mamaM pi baMdAvi NemijiNaM // 297 // to dhaNapAlo sigdhaM samaggasAmaggisaMgama kAuM / saMghajuo savayaMso payatthio titthajattAe // 298 // ThANe ThANe mahayA iDDIe ceiyAI puuyNto| daa||134|| gAmAgaraNagaresuM muNipayakamalaM paNivayaMto // 299 // sAhammiyavacchalaM kuNamANo bhattiNibbharo dhaNiyaM / dANaM dito dutthi-2 For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajaNANa karuNAi aNiyANaM // 300 // sahajodAraguNeNaM maNorahe maggaNANa pUraMto / savassa vi bahumANaM jaNayaMto uciya6 vittIe // 30 // dasaNasuddhiNimittaM kuNamANo pavayaNuNNaI paramaM / dhaNapAlo mittajuo patto urjitaselatale // 302 // jo ya keriso?-surahitarukusumavAsiyasIyalajalapasaraNijjharaMtehiM / NijjharaNehi giriMdo sohai gayaMduSva mayasahio 51 // 303 // jaMbIrajaMvuaMbayaaMbADayaaMbilIkayaMvehiM / khajUradakkhadADimapUgIphalaNAlikerehiM // 304 // puNNAgaNAgacaMpayaaso yaaMkullavaulatilaehiM / tAlatamAlapiyAlappavAlakayamAlasaralehiM // 305 // mAlaikeyaivicikilakaruNImaMdArakoviArehiM / elatayaNAgakesarakakollalavaMgapamuhehiM // 306 // sabouyarukkhehiM suhayA gaMdaNavaNaM va ArAmA / taha koilaravamuhalA sahahAssaMbavaNAvalI jattha // 307 // gayaNaggalaggauttuMgasiMgarevayagirI gavalavaNNo / aMjaNagiriba tuMgo taM tihuyaNalaggaNa khaMbho // 308 // aha tattha muttu vAhaNamAI cittUNa savasAmaggiM / Aruhiu~ ujiMte patto siriNemijiNabhavaNaM // 309 // jaMca kerisaM?-siriNemimUlabhavaNaM dhavalasamuttuMgadeuliyakaliyaM / kelAsaselasiharaM va sahai jaMtuMgasiMgajuyaM // 310 // 8/gurudhavaladhayavaDADobasahiyalahusiyapaDAgasayasahiyaM / bhavajalahijANavattaM va sahai jaM susiDhaciMdhajuyaM // 311 // jayajayaravaM tibhaNaMto tammajjhe pavisiuM saparivAro / aiukaMThiyahiyao pasAriyaccho Niyai NemiM // 312 // 2 taMjahA-varaviMbuyapavaraaharo pihulakavolo suNAsa suhvsnno|saaryssismvynno visAlabhAlatthalo bhayavaM // 313 // dAdIharabAhU gourauratthalo saralajaMgha varacalaNo / asarisalAvaNNaNihI NayaNANa suhaMjaNaM va paha // 314 // pahurUvaM picchaMto aNimisaNayaNo jaNo nnihuygtto| lakkhijai lavalaggo NiccalakAo sujogiva // 315 // to taMtipayAhiNi bhattibharu SASONSTRAGRA For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA-IGllasiyabahalaromaMco / harisaMsubhariyaNayaNo paMcaMgaM Namai mijiNaM // 316 // puNa puNa pahumuhakamalaM paloyae puNavi paNamai31 mUluddiTThacariyammijiNiMdaM / egaggamaNo taM ceva ciMtae bhattisaMjutto // 317 // to suitaNusiyavattho gaiMdavayakuMDapavarasalileNa / bhariUNa dA ppabaMdhappa18 pavarakalase kuMkumakappUramIseNaM // 318 // vajaMtA''ujaNiNAyapasarapaDisaddapUriyadiyaMto / mahayA vicchaDDeNaM sapariyaNo Nhava rUvaganAma // 135 // dANemijiNaM // 319 // gosIsacaMdaNeNaM saraseNa surahiNA viliMpittA / maNikaNayabhUsaNehiM bhUsittA bhuvaNabhUsaNayaM // 320 // solasaso sabathaciya pasatthaM sakkArittA pasasthavatthehiM / pUyai tihuyaNapujaM dasaddhavaNNehi kusumehiM // 321 // uddeso| 18 tahAhi-kuMdamucakuMdamAlaipADalasayavattasattalAIhiM / karuNIcaMpayakeyaibaulasiripamuhakusumehiM // 322 // sayalasumaMga laNilayasa aggao NemijiNavariMdassa / siyasAlitaMdulehiM Alihai maMgale aTTha // 323 // kusumehi paMcavaNNehi pUae aTThamaMgale tatto / saraseNa caMdaNeNaM dalei paMcaMgulItalayaM // 324 // sivasuhaphalayaM pavarapphalehi NAlikeramAIhiM / sIlasuyaMdha bIca pahuM sugaMdhigaMdhehi pUittA // 325 // pahuNo tihuyaNadIvassa dei maNirayaNadIvayaM purao / kaNayakaDucchayahattho dhUvaM ukkhi-| vai bhattIe // 326 // caMdodayaM ca dAuM mahAdhayaM chattacamaraciMdhadhayaM / ArattiyamAIyaM karei kiccaM ca suyavihiNA // 327 // evamavAriyasattaM kAuM aTThAhiyaM ca varamahimaM / vaMdittA mijiNaM dhaNapAlo thoumADhatto // 328 // tadyathA-deva ! tribhuvanakamalAlaGkArakaraNaikatilaka!, deva! tribhuvanajanatAparamAnandasaMdohadAyaka!, deva! tribhu- 11 // 135 // vanapradhAnajanasamUhA'bhyarcanIyacaraNakamala!, deva svakIyacaraNakamalanyAsapavitrIkRtasakalapRthvItala !, deva! nirmalA bhADambareNa / anemamaee For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir E m - mers vikalakevalajJAnalocanA'valokitasakalalokAlokamaNDala!, deva! vimalaharivaMzavizadakumudakumalavikAzanaikakaumudIcandramaNDala!, deva! tanutarajarattRNavatsatvaraparityaktaprAjyasAmrAjya!, deva ! pratyagrodagrayauvanabharapravarttamAnapratipAlitasaMyamamahArAjya:, deva ! tribhuvanabhavanoddharaNakamahAstaMbha!, deva! dazadhanuIMDamAnA'nanyasamAnasamAzritazarIrArambha!, deva! nirjitA'zeSabhuvanaduImamadanadviradorukumbhasthalA'sthividAraNaikapazcAnana !, deva ! tIvrataratapojvalanajvAlAvalInirdagdhaduSTASTakarmakAnana !, deva ! samUlonmUlitadurantaduritaviSavallIvitAna !, deva ! sakalakalyANakalApakalpapAdapasudhAkulyAsamAna!, deva! jAjvalyamAnasaMjvalanAdikaSAyAnalasantApasantaptasattvasaGghAtanirvApaNakasajalajaladhara !, deva ! sarva thAnirmamatvasutIkSNakulizakoTinirminnamahAmohamahIdhara !, deva ! sarvabhASAnuyAyibhASAtizayaratnaprabhAprakAzitajIvAjIvA-1 dAdipadArthasArtha!, deva ! praNatAnekanaranArInikarapradattacaturthapuruSArtha !, deva ! bhavabhramaNabhItabhavyajantujAtaprakaTitaparama tattva!, deva ! saMkSubhyamANamahAmbhodhidhvanisamAnazabdaprabodhitAneka bhabyasava!, deva ! nirvANamahAnagarasanmArgaprakAza6/naikA'vizrAntapradIptamahApradIpa!, deva! prabhUtasadbhaktiprabandhavandhuracaturvidhavibudhakoTIsatatA'vimuktasamIpa !, deva !! prabalataramithyAjJAnatamaHpaTalanibiDapuTapATanaikaprabhAkara!, deva! kSamAmAIvAjavAdyanekaguNaratnaratnAkara !, deva ! duHkhaprakarSA- kIrNanArakajanasaGkIrNanarakanagaragopurarodhanakadRDhakapATasampuTa !, deva ! samyagaratnatrayArAdhanapradhAnasamAdhAnadurArohasamArUDhasamuttuMganirvANaniSkuTa !, deva! nitAntAgAdhasaMsArAmbhodhimadhyanimajjajaMtusantAnottAraNaikapraguNayAnapAtra!, deva!, durdharazIlAGgasahasrASTAdazakabhArodvahanapavitracAritrapAtra !, deva! bhaktibharanatasurAsuranarezvaramaNimukuTakoTisaMTaMkasaGgha MamarciniaNSARumar For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sudaMsaNAcariyammi // 136 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TitanAnAvarNaruciraratla kara nikarakarburitapavitrapAdanalina ! deva! gariSThavAsanAva sasamullasitagAtra gIrvANamAlA mukhakamalavinirmita sadvacobhiSTuta sajjJAnalakSmInivAsavAsa bhavana !, deva ! pradarzitasvargApavargasaMsargasanmArgaprakAzanaikapravaNapradhAnopadezaprabandha !, deva ! dustyajaparityakta mAtApitRbhrAtRpatnIprabhRtibhaktAnuraktaprabhUtijJAti sambandha !, deva ! samudravijayapramukhadaza dazArha mahArAjIvirAjita yAdava kulasamudbhUta satpuruvalakSAvataMsa !, deva ! satIjanamatallikAzrIzivAdevIkukSisarovararAjahaMsa !, deva ! praNaSTajanmajarAmaraNa !, deva ! jagatrayaikasaJjAtazaraNa !, deva ! sarvasukhasaMsiddhikAraNa !, deva ! | durvArA'ntaravairivAranivAraNa ! deva ! vizvavizvottamadevAdhideva !, deva! prazastasamastasurAsuravihitaseva !, deva! vinimmitakarmmapariNAmamahArAjaparAjaya !, deva! dvAviMzazrInemijinezvara ! suciraM jaya // dhanapAla iti stutvA nemiM gadyaiH susaMskRtaiH / arddhasaMskRtatatpadyaprabaMdhenA'stavItpunaH || 329|| tathAhi -- harikulavimalanabhastala nistaralazAradanizIthinInAtha ! jaya jaya nemijiNesara ! bhAsurabhAvalayakayasoha ! | // 330 // bhaktibharavinatazatamakhazatAni zatazaH sametya surazaile / tuha jammamajjaNaM appamajaNaM deva ! akariMsu // 331|| deva ! madhumathanazaMkhaH zaMkhaguNena tvayA tathA'pUri / jaha ajavi tassaddo No viramai bhuvanamajjhammi ||332 // yena navanalina kuvalayavikasitazata patrapatraladalAkSI / rAyamaI paricattA dhaNNA niyayaMti taM nemiM // 333 // gAyanti gItakuzalA yasya yazaH prasaramamaranaranAryyaH / so payaDapayAvanihattasattusaMgho jayau NemI ||334|| yA deva! pazuSvapi mokSakAriNI For Private and Personal Use Only mUluddiTTha ppabaMdhapparUvaganAma solasamo uddeso / // 136 //
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir laliyaM thuNai pahumevaM // 330 divo'si deva yaNakayasevaM revayammi thosA CLICROCONGRESIGRICORICACADA hAriNI tvayA dRssttiH| nihiyA taiyA taM ceva amha uvariM khivasu iNhi // 335 // yo girinAragirIzvarazRGgaM zRGgArayatyalaM devaH / paNamaha vammahabhaDavAyabhaJjaNaM taM jiNaM nemiM // 336 // iti nirdagdhabhavendhana! pAlaka! jagato'pi nemijinacandra ! / deviMdaviMdavaMdiya! caMdavivajjiya! Namo tujjha // 337 // aha dhaNapAlavayaMso sa dhammapAlo vi dhammadhaNaluddho / sulaliyapAgayabhAsAi sulaliyaM thuNai pahumevaM // 338 // kamaladaladIhaNayaNaM pasaMtavayaNaM sirIi kulabhavaNaM / tihuyaNakayasevaM revayammi thosAmi nemijiNaM // 339 // paNayANa tumaM ciMtA-15 maNiva maNavaMchiyaM payacchaMto / diTTho'si deva! revayagirisehara! garuyapuNNehiM // 340 // aiduggo maggaparissamo vi eso suhAvaho majjha / tavasaMjamujjamo iva tuha payasevAphalaM jassa // 341 // hasiyaM muheNa nayaNehi viyasiyaM vihasiyaM kavolehiM / diDhe tumammi jayanAha ! harisiyaM maja hiyaeNaM // 342 // avaNei malaM nAsai taNhaM saMtAvapasaramavaharai / tuha daMsaNaM jiyANaM hai gaiMdavayakuMDasalilaM va // 34 // iha dikkhA iha NANaM iha NivANaM ti daMsiyavisesA / tuha bhattIe hiyayaM haraMti revaya giripaesA // 34 // sAmi! tumaM kayamahimaM aMbAsiharaTThiyAi aMbAe / avaloiya avaloyaNasihare maha harisiyaM hiyayaM // 345 // ANAi tumha kayamujayaMtasiharesu jehi tavacaraNaM / pajjuNNasaMbapamuhe te haM vaMde muNivariMde // 346 // sayalaniyajammajIviyajubaNaviNNANaNANalacchIe / laddhaM phalaM mae vi hu jayanAha ! tumaM namateNa // 347 // iya deviMda'bhivaMdiya ! kukammavaNanemi ! jiNanAha ! / amayaMjaNasamadaMsaNa! puNo vi niyadaMsaNaM dijA // 348 // tatto ya dhammapAlo tatthA''gaya KARGAONKARSARKARiches For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudaMsaNA- bhuvaNabhANugurupAse / bhavabhayabhIo giNhai sAmaNNamaNaNNasAmaNNaM // 349 / viharittu samaM guruNA suiraM cariUNa cAru-18 prshstiH| cariyammicArittaM / sohamme uvavaNNo tao cuo pAvihI mukkhaM // 350 // aha dhaNapAlo saMgheNa saMjuo puNavi namiya nemi-18 jiNaM / puNaruttaM picchaMto kavi niyatto jiNagihAo // 35 // muttUNa tattha hiyayaM sarIramitteNa dhaNasirIi samaM / oy||137|| rio saMghajuo kameNa patto hiraNNauraM // 352 // kAuM titthujjavaNaM cirakAlaM pAliUNa gihidhamma / mariUNa smaahiie| sakalatto so gao saggaM // 353 // bhottUNa tattha divAi bhogabhogAI kAlamaparimiyaM / tatto cuo kameNaM lahihI nivANa-6 sukkhaM pi // 354 // evaM kiMcivi kahiyaM sudaMsaNApamuhabhavajiyacariyaM / kahayaMtasuNaMtANaM bhavabheyaM kuNau bhaviyANaM // 355|| iya sudarisaNakahAe navanavasaMvegasirigharanihAe / mUluddiduppabaMdhapparUvago solasuddeso // 356 // [ii solasamuddeso] pasatthIsolasaitthuddesA ahigArA huMti aTTa atthassa / gAhANaM sabaggaM cauro sahassA duvaNNajuA // 1 // ahigAro dhaNapAloda hu~daMsaNA vijayakumara sIbaI / asAvayoha mAyA dhA~isuo dhAvI iya aTTha // 2 // ittha ya jamihussuttaM vuttaM maha 4ii tassa dukkaDaM micchA / pasiUNa parahiyarayA bahussuyA taM visohaMtu // 3 // navanavagamasaMgamacaMgaAgamo jayau viirjinnnnaaho| ................ // 4 // jassa pasAyaM pAvittu pANiNo suhamuheNa mallINA / sivapayapAsAyasiraMso goyamagaNaharo jayau // 137 // // 5 // tailoyaloyavipphuriyagaruyakurdidukaMtakittibharA / huMtu sivAya suhammappahupamuhA gaNaharA save // 6 // cittAvAlayaga SHRECENSESSIA CROGASACSOSTEOSASTRESS For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org cchikamaMDalaM jayai bhuvaNacaMdagurU / tassa viNeo jAo guNabhavaNaM deva bhaddamuNI ||7|| tappayabhattA jagacaMdasUriNo tesi duNNi varasIsA / sirideviMdamuniMdo tahA vijayacaMdrasUrivaro // 8 // iya sudarilaNAi kahA NANatavaccaraNakAraNaM paramaM / mUlakahAo phuDatthA lihiyA deviMdasUrIhiM // 9 // paramatthA bahurayaNA dogaccaharA suvaNNalaMkArA / suNihiba kahA esA NaMdara vibuhastiyA suyaraM // 10 // [ 4052] graMthAgraMtham [ 4500] akSaramAtrapadasvarahInaM vyaMjana saMdhivivarji tarepham / sAdhubhireva mama kSamitavyaM ko na vimuhyati zAstrasamudre ||1|| zrImadvRhattapAgaNanAthazrI surasundaragurUNAm / ziSyo'zodhayadetAM pratiM prayalena samayamANikyaH // 2 // zrI sudhAnanda vibudhAdhIzvarazrImahIsamudravAca kendraprasAdAdiyamazodhi // iti // // samattaM sudaMsaNAcariyaM // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hdrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrlHkr YARALANXKXXKXXXXXXXXXXXXX LEECE 446 v 4 / 2gGUIHR | hgg rrrr lhrr rrrrkkhhrkdh Arisite (ex. pr. iii: erraritidisc&SACEAECC For Private and Personal Use Only