________________
Shri Mahavir Jain Aradhana Kendra
सुदंसणाचरियम्मि
1162 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूबग नाम
| ॥ २५ ॥ तत्थ मणणयणवज्जियकरणाणं वंजणुग्गहो चउहा । ताणं अपत्तकारित्तणेण पुग्गलगहाऽभावा ॥२६॥ अत्थपरिच्छेयपरु त्ति होइ अत्थुग्गहो तहि वि छद्धा । ईहाअवायधारणपत्तेयं छबिहा एवं ||२७|| कालमसंखं संखं च धारणा अत्थउग्गहो समओ । सेसा अंतमुहुत्तं उक्कोसजहण्णओ चेव ||२८|| तह बहुबहुविहखिप्पा निस्सिय निच्छिंयधु वेयरहएहिं । तेहिं अडवीसेहिं तिण्णिसया हुंति छत्तीसा ॥ २९॥ मइणाणुकोसठिई छावट्ठीअयर अहियइगजीवे । एवइकालपमाणं सुयणाणं तं तु दसमुद्देसो । चउदसहा ||३०|| अक्खरसण्णी सम्मं साईयं खलु सपज्जैवसियं च । गमियं अंगपंविङ्कं सत्त वि एए सपडिवक्खा ॥ ३१ ॥ सम्मत्तपरिग्गहियं सम्मसुयं लोइयं तु मिच्छत्तं । आसज्ज उ सोयारं लोइयलोउत्तरे भयणा ||३२|| ओहीणाणं दुविहं भवपञ्चइयं च गुणनिमित्तं च । भवपञ्चइयं दुविहं नेरइयाणं च देवाणं ॥ ३३ ॥ उक्कोसं तित्तीसं उदही इयरं तु दससमसहस्सा । अणुगानि अपडिवाई आजम्ममवट्ठियमवंझं ||३४|| गुणपचइयं दुवियं तिरियाणं तह य होइ मणुयाणं । जहण्णेणिक्को समओ छावडी अयर अहिययरं ||३५|| दो वारे विजयाइसु तं तिण्णि य अच्चुएगजीयस्य । नरभव अहियं णाणत्तए वि एवं ठिई जिट्ठा ||३६|| ओहीणाणस्स पुणो अणुगामियमाइया बहुभेया । निच्छयओ पञ्चक्खं तं रूविदवविसयं च ॥ ३७ ॥ एयाई तिणि जियस्स सम्मद्दिट्ठिस्स हुंति णाणाई । मइसुयनाणा जुगवं ओही जुगवं च पच्छा वा ॥ ३८ ॥ एए तिष्णि विणाणे पणिदिपज्जत्तसण्णिणो हुंति । सणिअपज्जत्ते वि हु परभवियं होइ णाणतियं ॥ ३९ ॥ एए चैव य णाणा मिच्छदिट्ठिस्स हुंति अण्णाणा । णाणफलाऽभावाओ विवरीयं अण्णाणओ चेव ||४०|| परमोही अंतमुह लोगहिओ विहु सया अपडिवाई | मणरज्जवणाणं पुण अपनत्तजइस्स उप्पज्जे ॥ ४१ ॥ मणविसयं तं तु दुहा उजुमई अड्डाइअंगुले हूणं । समय
For Private and Personal Use Only
रयणत्तयस्सरूवप्प
॥ ७८ ॥