________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पि हु नियभजाए कए न पुण दिण्णं । जयसेणकुमारेणं पहियमिणं संखनिवजुग्गं ॥५७६॥ अह तीइ तयं गहियं रण्णो अहमेव सबमप्पिस्सं । इय वुत्तं सम्माणिय विसज्जिया ते गया पुरिसा ॥५७७॥ भायसिणेहेण तओ देवी नियभुयलयासु | परिहित्ता । निज्झाइउं पयत्ता सुसंगयं अंगयं जुयलं ॥५७८॥ इत्थंतरम्मि देवीभवणसमीवम्मि आगओ राया ।सोऊण हसिय-15 | सई गवक्खजालंतरम्मि ठिओ ॥५७९॥ पिक्खइ तीइ भुयासु भुवणन्भुयभूयमंगयाभरणं । पच्छण्णं च निसामइ सहीहिं| सह इय समुल्लावं ॥५८०॥ अमयरसेण व सित्तं मह नयणजुयं इमेसि दंसणओ। अहवा सो चेव मए दिट्ठो एएहि दिद्वेहिंग ॥५८१॥ अण्णं च उअह चुजं गयसिट्ठिसुएण मग्गियं एयं । तहवि न हु तेण दिण्णं पाणपिओ सो विजं तस्स ॥५८२॥ भणियं सहीहिं सामिणि! तुम पि जं तस्स नेहसबस्सं । अण्णत्थ तारिसं किं संभवइ? किमित्थ किर चुजं? ॥५८३॥ एवं | अगहियनाम उल्लावं तासि बहुविहं सोउं । ईसावसेण राया डसिओ कुवियप्पसप्पेहिं ॥५८४॥ हिययस्स कयाणंदो एईए वल्लहो नरो अण्णो । अयं विणोयमित्तं वसीको कवडनेहाए ॥५८५॥ किं निहणेमि इमं चिय? किं वा मारेमि वल्लहमिमीए? । इय कोवजलणजालाऽऽवलीइ कलिओ निवो चलिओ॥५८६॥ अत्थमिए दिणनाहे पच्छण्णं वाहरित्तु तो रण्णा। मायंगमहिलियाणं छण्णा सिक्खा सयं दिण्णा ॥५८७॥ तह निकरुणमणेणं निक्करुणो नाम नियभडो भणिओ। पञ्चूसे पच्छण्णं देविं उज्झसु अमुगरण्णे ॥५८८॥ अह सो पहायसमए पउणित्ता रहवरं तुरियतुरियं। पभणइ देविं आरुह रहम्मि एयम्मि अविलंब ॥५८९॥ कुसुमुजाणे राया रमिउं संपत्थिओ गयारूढो । तुह आणयणे सामिणि! आएसो अम्ह संजाओ ॥५९०॥ सरल
१ प्रहितम् । २ उअह० 'देखो' इत्यर्थवाचको अव्ययः ।
BOSSASSISTESCOG
सुदंस०९
For Private and Personal Use Only