________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धम्माधम्मवियारो चउत्थो उद्देसो।
सुदंसणा- लोगहिओ न होइ सो धम्मो । इहलोए वि हसिज्जइ, अगूढगुज्झं व सिहिनढें ॥५९॥ निसुणेह ताय ! तइया, मुणीहि चरियम्मि 151मज्झ साहियं तेहिं । भवजलहिजाणवत्तं व देवगुरुधम्मतत्ततियं ॥३०॥
। तथाहि-जो पुत्तकलत्तासानिबद्धदढवंधणेहिं न य बद्धो । वच्छत्थलंमि न हओ, कयावि जोडणंगवाणेहिं ॥६॥ जो है ॥१४॥
सबभयविमुक्को, कयावि न करेहिं पहरणं धरइ । पहखीणो वि हु न कयावि चडइ जो जाणवाहणयं ॥६२॥ वुद्धब मंतमालाकयहत्थो गहियजोगमुद्दकरो । न य झायइ जोऽमूढो, हत्थे न य पुत्थयं धरइ ॥६॥ जो दुजयकामगइंदवियडकुंभयडपाडणहरिव । कोहमहानल उल्हवणपुक्खलावत्तमेहुव ॥६४॥ सोयभुयंगमगरुडब मोहतरभंजणेकहत्थिव । गुरु
माणमहीहरचूरणेकदढवजदंडो व ॥६५॥ जो चत्तसबसंगो, जिइंदिओ निम्ममो निरभिमाणो । समसत्तमित्तचित्तो, 13सो देवाणं महादेवो ॥६६॥
अवि य-सर्वदयः सर्वगुरुः, सर्वीयः सर्वसौख्यदाता च । सर्वनतपादपद्मः, सर्वज्ञः सर्वदर्शी च ॥६७॥ का अन्यच-क्रोधो मानो भयं द्वेषो, रागो मोहश्च चिंतनं । जरा रुजां च हौसश्च, खेदैः स्वेदो मंदो रतिः॥६८॥ वंचनं 18/जनैनं निद्रा, लोभश्चाष्टादशाप्यमी।दोषा यस्य न विद्यन्ते, परमात्मा स उच्यते ॥६९॥ इय अट्ठारसगुरुदोसवजिओ सयहलकम्ममलमुक्को । वण्णकलासररहिओ, निरंजणो कोइ परमप्पा ॥७०॥ जो देवाण वि देवो, केवलवरनाणलोयणबलेणं ।
लोयालोयं करयलकलियामलयं व जो कलइ ॥७॥ सासयसुक्खनिहाणं, अप्पडिहयनाणदंसणचरित्तो । तियसिंदपणयचलणो, अरिहंतो ताय ! सो देवो ॥७२॥ निसुणेहि तहा गुरुगो, उझियघरपरिणिपुत्तपरिवारा । समसुहदुक्खा अवगयजी-
CRICKASARANAGAR
॥१४॥
For Private and Personal Use Only