________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाइपयत्थपरमत्था ॥ ७३ ॥ दुद्धर पंचमहवय गुरुभारुबहणधीरधुरधवला । सीलंगडारससहसभारनिबाहण समत्था ॥७४॥ दूसहवावीसपरी सहाण सहणुज्जया महासत्ता । विज्झवियकोहजलणा, निरुद्धमणवयणकायपहा ॥ ७५ ॥ सज्झायज्झाणवक्खिउत्तमाणसा विविहनियमसंजुत्ता । खमदमसंतोसपरा, समतिणमणिसत्तुमित्तगणा ॥७६॥ छज्जीवदयापरमा, महुअर वित्तीइ दोसपरिसुद्धं । संजमजत्ताहेऊ, भिक्खामेत्तं पि गिण्हंति ॥७७॥ अप्पानईइ संजमजलपुण्णाए दयातरंगाए । ण्हायंति सीलकूलाइ सच्चं सोयाइ जे णिच्चं ॥ ७८ ॥ जेसिं चउरो सोआ सेच्चं तवेकरण निग्गेहो करुणा । गरुयं पि पावपंकं, हरंति किं तेसिं सलिलेण ? ॥ ७९ ॥ उवसमविवेगसंवरपवित्तकुंडाई तिण्णि काऊणं । झाणजलणं च जालंति नाणघयसित्तमणवरयं ॥८०॥ कोहो माणो माया, लोहो कामो य रागदोसो य । हुणिऊण इमे पसवे, भक्खंति खमापुरोडासं ॥८१॥ बंभचेर महबयपवित्तसुहसंतिवाणियजलेणं । खालंति पावपंकं, पुणो वि जह तं न संभवइ ||८२|| अभओ सबजियाणं, दिंति सया दक्खिणा वि खलु एसा । तारंति परं अप्पं च ताय ! एयारिसा गुरुणो ||८३ || धम्मो वि देवगुरुगण (गुण) अभिन्नरूवो त्ति एत्थ विन्नेओ । भिन्नसरूवो य पुणो, इय भणियं जिणवरिंदेहिं ॥ ८४ ॥ जीवेसु दया निच्चं, सच्चं वयणं अदिण्णअग्गहणं । तिगरणसुद्धं सीलं, परिग्गहारंभपरिहारो ॥ ८५॥ खंती गुत्ती मुत्ती, इंदियविजओ कसायविजओ य । समसत्तुमित्तभावो, सिवसुहफलओ इमो धम्मो ॥ ८६ ॥
किंबहुना - वीतरागो महादेवो, ब्रह्मचर्यं महाव्रतं । महादानं दया नित्यं ब्रह्मचारी महागुरुः ॥८७॥
१ सोअ० स्रोतस् - प्रवाह । २ शौचानि । ३ पुरोडाश० अवशिष्टव्यद्वव्य ।
For Private and Personal Use Only