SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दूता मा कुणसुवेयं, निरत्ययं सयणजणणिजणयाणं । अण्णं पिजं तुम भणसि, पुत्ति ! सर्व करेमि तयं ॥४५॥ तो जंपइ51 सुदरिसणा आरंभपवत्तणेण कहं ताय !। पवरो निहत्थधम्मो ?, सुयसंवाए विजं भणियं ॥४६॥ तात! दुःखं गृहारंभो, दुर्भरः पार्थिवैरपि । पातयंति नरा मूढास्तात ! पापे गृहाश्रमे ॥४७॥ स्वामिनामुपकारं हि, भृत्याः कुर्वति नित्यशः। स्वा-14 मिनो हि प्रधानत्वं, भृत्यानां नोपपद्यते ॥४८॥ भिक्षुकाः स्वामिनो ज्ञेया, गृहस्थाः किंकराः स्मृताः । गृहस्थाः सर्वतो 31 निंद्याः, स्तुत्याः सर्वत्र भिक्षुकाः॥४९॥ मेरुसर्षपयोर्यद्वद्भानुखद्योतयोरिव । समुद्रसरसोर्यद्वत् , तद्वद्भिक्षुगृहस्थयोः ॥५०॥ गृहस्थानां कुतो धर्मस्ताताऽऽरम्भजुषां सदा । पोषणे परिवारस्य, रतानां च यथोदितं ॥५१॥ खंडंनी पेषणी चुल्ली, जर्लेकुंभः प्रमार्जनी । पंच सूना गृहस्थस्य, तेन स्वर्ग न गच्छति ॥५२॥ | अवि य-हुजा जलणे वि जलं, विसहरदाढाइ होज अमयं पि । होजा ससस्स सिंगं, न हु धम्मो जीवहिंसाए ॥५३॥ अकएहि महातवसंजमेहि पाविजए कहं सग्गो ? । किं कुद्दवाण खित्ते, कइयावि लुणिजए साली? ॥५४॥ जइ सुरनरसिवसुक्खं, लब्भइ गिहवाससंठिएहिं पि । ता किं रजं चइउं, तप्पंति तवं णिवा तिवं ? ॥५५॥ ___ अण्णं च-तुब्भे य ताय ! इत्थ, किमत्थमित्थं निरत्ययं खेयं । उबहह ? किंतु धम्म, सुणेह परमत्थवित्थारं ॥५६॥ |जो जाणइ जस्स गुणे, सो तं दूरद्वियं पि अहिलसइ । गयणट्ठिए वि चंदे, दिद्वे विहसंति कुमुयाई ॥५७॥ सो सोहणुत्ति धम्मो, जो कीरइ दिट्ठपञ्चयगुणेहिं । ता कह कीरइ धम्मो, अमुणियगुणगुरुसयासाओ ? ॥५८॥ सुगुरूवएसरहिओ, पर १ सूना प्राणिवधस्थानम् । २'धम्मस्स' इति प्रत्यन्तरे। KARNATAKAKAAKANKA For Private and Personal Use Only
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy