________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदंसणा- चरियम्मि
॥१३॥
MOSHI ISHSIASSASS4
देवगुरुभत्तितप्परा ति दिति दाणाई । एसो उगिहत्थासमधम्मो कहिओ समासेण ॥३२॥ भूमिशय्याब्रह्मचर्यतपो-दधम्माधम्मभिश्चात्मकर्षणं । वानप्रस्थस्य धर्मोऽयं, यतिधर्मस्त्वसौ पुनः॥३३॥ सर्वसंगपरित्यागो, ब्रह्मचर्यमकोपिता । जितेंद्रि-17 वियारो यत्वमावासे, नैकत्र वसतिश्चिरं ॥३४॥
चउत्थो । यतः-ग्रीष्महैमंतिकान्मासानष्टौ भिक्षुर्विचक्रमेत् । दयार्थ सर्वभूतानामेकत्र वर्षास्वावसेत् ॥३५॥ अनारंभस्तथाऽ5-16 उद्देसो। हारो, भैक्षान्नेनानकल्पता । आत्मज्ञानावबोधेच्छा, तथा चात्मावलोकनम् ॥३६॥ इय चउरासमविसओ, धम्मो चउवण्णनिस्सिओ तह य । सिरिचंदगुत्तनरवर!, संखेवेणं मए कहिओ ॥३७॥ एसा पुण तुह धूआ, धण्णा जीए णु बालभावे वि । निविष्णकामभोगोचियंमि धम्मे मणं रमइ ॥३८॥ __ अवि य-दालिद्दियस्स दाणं, पहुणो खंती विउस्स न हु गयो । जुबणवंतस्स तवो, दया य धम्मस्स कसवहो ॥३९॥ दा तथापि-सर्वेषामपि धर्माणामादिधर्मो गृहाश्रमः । गृहमाश्रित्य यत्किंचित् , क्रियते धर्मसाधनम् ॥४०॥ यथा
नदीवहाः सर्वे, सागरं यांति संश्रिताः । तथैवाश्रमिणः सर्वे, गृहस्थे यांति संस्थितिम् ॥४१॥ इय सोउं दियवयणं, भणइ | [णिवो पुत्ति ! एरिसो धम्मो । घरवाससंठिया वि हु, करेहि मा वच्च वेरग्गं ॥४२॥ किंच-मज्झत्थो नीरागी, घरवासठिओ वि जं लहइ पुण्णं । नीसंगो वि हुन तहा, सरागभावो वणत्थो वि॥४३॥ अण्णं च-जाइकुलरूवविक्कममाईहिं जो णिवो णिवपहाणो । सो पवरवरो वच्छे ! तुह जुग्गो लहु गवेसिस्सं ॥४४॥ १ संन्यासधर्मः । २ नृपेषु प्रधानो मुख्य इति ।
CRECRUA
॥१३॥
For Private and Personal Use Only