________________
Shri Mahavir Jain Aradhana Kendra
सुदंस० ३
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दमः ७ । अलोभ ८ इति मार्गोयं, धर्म्मश्चाष्टविधः स्मृतः ॥ १८ ॥ भणिओ य विसेसेणं, चउरासमनिस्सिओ पुराणे । ते बंर्भयारिगिहिवाणंप्पत्थजड़ें भेयओ हुति ॥१९॥
तथाहि — यावत्तु नोपनयनं क्रियते वै द्विजन्मनः । कामचेष्टोक्तिभक्ष्यस्तु तावद्भवति पुत्रकः ॥ २०॥ कृतोपनयनः सम्यग्ब्रह्मचारी गुरोर्गृहे । वसेत तत्र धर्मोयं, कथ्यते तन्निबोध मे ॥ २१ ॥ सत्यं शमस्तपः शौचं, संतोषो हीः क्षमाऽऽर्जवं । ज्ञानं दया दमो ध्यानमेष धर्मः सनातनः ॥ २२ ॥
ततश्च – गार्हस्थ्याश्रमकामस्तु, गृहस्थाश्रममावसेत् । वानप्रस्थाश्रमं वापि चतुर्थी चेच्छयाऽऽत्मनः ॥२३॥ अह माहणखत्तियवइससुद्दइयचा उवण्णभेएणं । होइ गिहासमधम्मो चउप्पयारो इहं तत्थ ॥ २४ ॥ छकम्मरया विप्पा, पढंति पाति दिंति दाणाई । गिव्हंति अप्पदाणं, कुणंति जण्णे करावेंति ||२५|| तह खत्तिया वि नरवर ! हवंति अहिगारिणो तिकम्मेसु । दाणाई दिंति विज्जं पढंति जपणं करावंति ॥ २६ ॥ नाएण सयललोयं सया वि पार्लेति हुंति धम्मपरा । रक्खंति अणायारं, करेण लोयं न पीडंति ॥ २७॥ जूंअं मंसं मज, वेसा पारेद्धिं परंधणं परिस्थि । इहपरलोयविरुद्धं चयंति निव! खत्तिया दूरं ||२८|| विज्जावाणिज्जकलानिवसेवाईपसत्थकम्माई । वइसा कुणंति नरवर !, नयधम्मपरा य हुंति सया ||२९|| बंभणखत्तियवइसाण वज्जियं करिसणंतिवण्णस्स । एयं किलिट्ठकम्मं, पामरलोयच्चिय कुणति ॥ ३० ॥
उक्तं च स्मृतिषु - संवत्सरेण यत्पापं कुरुते मत्स्यबंधकः । अधोमुखेन काष्ठेन तद्दिनैकेन लांगली ॥ ३१ ॥ सुद्दा वि १ यज्ञोपवीतम्। २ संन्यासाश्रमम् ।
For Private and Personal Use Only