________________
Shri Mahavir Jain Aradhana Kendra
सुदंसणाचरियम्मि
॥ १२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सबहुमाणं । जंपइ पुत्ति ! किमेवं अलियमिणं कुणह वेरग्गं ? || ४ || एसा जणणी गुरुदुक्खदुक्खिया परियणो य कयसोओ। एयाउ वि बालवयंसियाउ संठवह निद्धगिरा ॥ ५॥ एयाई तुंगवरमंदिराई एसा य विउलरायसिरी । उवभुंजह सबोवाहिसंजुया किं न तं वच्छे !? || ६ || जाइकुलरूववीरियविज्जाविन्नाणपमुहगुणकलिया । आणावडिच्छए परियणे वि कह कुणसि वेरग्गं ? ॥७॥ सुणिऊण रायवयणं, सुदंसणा भणइ ताय ! सबमिणं । अथिरमसारं परिणामदारुणं विसमविससरिसं ॥८॥ किंपागफलसमाणेहि तेहिं किं विसयसंगसुक्खेहिं ? । सयणेहि वि किं तेहिं ? अदंसणं जाण मरणंते ॥९॥ जाइकुलेहिं वि किं तेहि ? इत्थ जे हुंति असुहकम्मेण । विप्पो वि होइ मिच्छो, मिच्छो वि दिओ सुकम्मेणं ॥१०॥ रूवेण तेण किं ? जुवणंमि जं होइ भूसणाईहिं । रोगेहि होइ अबलो, वलेण किं तह असारेणं ? ॥ ११ ॥ विज्जाविन्नाणगुणेहिं तेहि किं ? जे न अप्पकजंमि । ता कह कीरउ गधो, कुलबलसिरिजाइरूवेहिं ॥ १२ ॥ परमत्थओ य नियजणणिजणयसुहिबंधवा वि दढबंधो । पिच्छणयभूसणारं, रंगे नडवेससरिसाईं ॥१३॥
भणियं च — सबं गीयं विलवियं, सङ्घ नहं विडंवणा । सबै आभरणा भारा, सबै कामा दुहावहा || १४ || अह नाणनिही नामं पुरोहिओ आगओ तमत्थाणं । दिन्नासणो बइट्ठो, मंतं भणिऊण रायस्स || १५ || भणियं णिवेण दियवर ! धम्मो धम्मत्थियाण को सुहओ ? । जेणेसा मह धूआ, धम्मत्थे सरइ अरिहंतं ॥ १६ ॥ तो नाणनिही जंपइ, नरिंद ! धम्मो इह समक्खाओ । सामण्णेण अट्ठविहो जेण इय भणियमारणे ॥ १७॥ इज्या १ ऽध्ययन २ दानानि ३ तपः ४ सत्यं ५ क्षमा ६
१ म्लेच्छः । २ सुहि० सुहृद् ।
For Private and Personal Use Only
धम्माधम्मवियारो
चउत्थो
उद्देसो ।
॥ १२ ॥