________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8 सवं पि जहावत्तं संखणुरायस्स वुत्तं ॥५४६॥ तुडेण तओ रण्णा जयसेणकुमारसंजुया सिग्छ । चउरंगवलसमेया सयंदावरे पेसिया धूया ॥५४७॥ अह सहसा संखउरे असंखसिण्णं समागयं नाउं । संखो संखुहियमणो जा चिट्ठा रणरसप्प-]
उणो॥५४८॥ता दत्तेणाऽऽगंतुं विष्णत्तं संखरायणो खिप्पं । को एस समारंभो देव! अकंडे पलयतुल्लो? ॥५४९॥ नणु एयं
तं रयणं सयंवरं एइ जमिह देवस्स । चित्तट्ठियं पि दिटुं चिट्ठइ चित्तट्ठियं निच्चं ॥५५०॥ सो एस जयकुमारो दिसि दिसि है| वित्थरियकित्तिपन्भारो। स्वविणिज्जियमारो संपत्तकलाजलहिपारो ॥५५१॥ दाऊण कणयजीहं सयलं दत्तस्स अंगलग्गं च ।
भणइ निवो कह एयं सुंदर! अइदुग्घडं घडियं? ॥५५२॥ दत्तो आह हसंतो अचिंतमाहप्पयाइ देवस्स । घडइ अइदुग्घर्ड |पि हु भण्णइ अण्णं किमम्हेहिं ? ॥५५३॥ तो रण्णा पुरमज्झे पवेसिया सा महाविभूईए । दिण्णो वरपासाओ काउं सम्मा-18 हणमसमाणं ॥५५४॥ सुमुहुत्ते सचिड्डीए परिणीया संखराइणा एसा । गरुयपमोयपरेणं सिरिब देवी सिरिहरेण ॥५५५॥
जयसेणकुमारो वि हु सप्पणयं ठाविओ कइवि दियहे । कयसम्माणो रण्णा विसजिओ सनयरं पत्तो ॥५५६॥ अह संखो नरनाहो कलावईए समं अणुविग्गो । माणइ उत्तमभोए सईइ सद्धिं सुरिंदुध ॥५५७॥ तीए अदंसणे हिययनिवुई न हु खणं पि पावेई । नियजीवियं पि दिच्छइ अत्थइसइ तकहाखणिओ ॥५५८॥ अत्थाणमंडवगओ चारयरुद्धं व गणइ अप्पाणं । तुरयाइवाहणं पि हु अभिओगं मुणइ तबिरहे ॥५५९॥ | किं बहुणा!-कजाई कुणइ अंग चित्तं चिट्ठइ कलावई जत्थ। अंतेउरं पि सर्व कलावईनामयं तस्स ॥५६०॥ तणुयं
१ चित्रस्थितमपि। २ मनस्थितम् ।
BSCRECASSESSMSASARAMMA
XLISLARIARENSICHERAS
For Private and Personal Use Only