SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भजाइ तुममेहि तत्थ माशगुरुविहिए भणय मोकुष्णसु तं पर सुदंसणागच्छए देव! ॥७९९॥ भणइ नियो वञ्चिस्सं अहं पि तो जंपइ इमं मंती। पहु! तुह कहेमि धर्म भणइ निवो तत्थ || विजयकुचरियम्मि गच्छामि ॥८००॥ मंती जंपइ तुमहिं तत्थ मज्झत्थभावजुत्तेहिं । ठायचं जेण अहं ते सबे निजिणिस्सामि ॥८०१ मारसरूवIIते तत्थ गया मंती भणइ इमो जं व तं व तो मोणे । गुरुविहिए भणइ इमो किं तुम्भे मुणह गोणब? ॥८०२॥ तो सूरी तू प्परूवग॥५६॥ भणइ तुहं जइ जीहा खजए तओ बूहि । अह खुड्डएण एगेण जंपिओ कुणसु तं पक्खं ॥८०३॥ सो भणइ तईवज्झानाम अट्ठ तुब्भे तह असुइणो तओ अम्हं । तुब्भेहि समं जुत्तं वुत्तुं पि न केरिसो वाओ? ॥८०४॥ खुड्डो वि भणइ तुभ वएहि मुद्देसो। दसत्थेहि माहणा अम्हे । जह होमो निखं पि हुसुइणो य तहा निसामेह ॥८०५॥ जओ-सत्यं ब्रह्म तपो ब्रह्म, ब्रह्म चेन्द्रियनिग्रहः । सर्वभूतदया ब्रह्म एतद्राह्मणलक्षणम् ॥८०६॥ तथा-पंचैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥८०७॥ तथा-ब्रह्मचर्यतपोयुक्ताः समलेष्टुककांचनाः । सर्वभूतदयावन्तो ब्राह्मणाः सर्वजातिषु ॥८०८॥ किंच-ब्रह्मचर्य भवेन्मूलं सर्वेषां धर्मचारिणाम् । ब्रह्मचर्यस्य भङ्गेन व्रताः सर्वे निरर्थकाः ॥८०९॥ नैष्ठिकं ब्रह्मचर्य तु ये चरंति सुनिश्चिताः । देवानामपि ते पूज्याः पवित्रं मङ्गलं तथा ॥८१०॥ शीलानामुत्तमं शीलं बतानामुत्तमं ४ दो तम् । ध्यनानामुत्तमं ध्यानं ब्रह्मचर्य सुरक्षितम् ॥८११॥ शुचिर्भूमिगतं तोयं शुचिर्नारी पतिव्रता । शुचिर्धर्मपरो राजा ब्रह्मचारी सदा शुचिः ॥८१२॥ ॥५६॥ ब्राह्मग-क्षत्रिय-वैश्यइतित्रयीवाद्याः शूद्रा इत्यर्थः। २ स्वमरणपर्वत गुरुकुलवासे उषित्वा प्राप्रतपालनम् । CASSEMICALCRESCANCLC For Private and Personal Use Only
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy