________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदंसणा-16 मण्णे पुण्णेहिं एयवालस्स । विसमीभूया वि दसा समत्तमम्हाण संपत्ता ॥७१०॥धण्णो य गुरू भयवं निम्मलनाणावलोयक-ता
विजयकुचरियम्मिलिएण। जेण तुह सुद्धबुद्धी दिण्णा कारुण्णपुण्णेणं ॥७११॥ दंसेहि तं मुणिंदं महाणुभावं महं पहायम्मि। एवं ति अब्भुवगयंमारसरूव
४ सम्मं रण्णा पसण्णेणं ॥७१२॥ इय अवरुप्परनिज्झुइयदुक्खसाणुणयवयणनिरयाण। खीणा खणेण खणया तेमि नवघडियने- प्परूवग॥५३॥
हाणं ॥७१३॥ सूरुग्गमम्मि दोहि विपणिवइओ अमियतेयमुणिणाहो। तेणाऽवि कया गंभीरदेसणा सीलवयसारा ॥७१४॥ नाम अट्ठपतहा हि-सीलं कुलुण्णइकरं सीलं जीवस्स भूसणं पवरं । लीलं परमं सोयं सीलं सयलाऽऽवयाहरणं ॥७१५॥ सील मुद्देसो। द्र दुग्गइदलणं सीलं दोहग्गकंदनिद्दहणं । वसवत्तिसुरविमाणं सीलं चिंतामणिसमाणं ॥७१६॥ थंभइ खणेण जलणं वेयालबा-18
लभयहरं सीलं । सायरजलोहतरणं गिरिसरिनीरोहरयधरणं ॥७१७॥ सीलड्डाण जणाणं तियसा वि वहति मत्थएणाऽऽणं । गुणसंकित्तणवग्गा कुणंति साहिजमेगग्गा॥७१८॥ अहव सयं चिय दि8 माहप्पमिमं विसुद्धसीलस्स । तुब्भेहिं पिययमाए| देहस्स पुणण्णवीभवणे ॥७१९॥ जइ पुण लहइ सहायं सम्मत्तमहानिलं महीनाह! । ता एस सीलजलणो खणेण कम्मि-18 धणं दहइ ॥७२०॥ तत्थ गयरागदोसो अरिहं देवो सुसाहुणो गुरुणो। धम्मो करुणारम्मो सम्मत्तमिमेसि सद्दहणं है
॥७२॥ ता अहरियचिंतामणिकप्पदुमकामघेणुमाहप्पं । सम्मत्तमिणं पत्थिव! आहारो सबसुकयाणं ॥७२२॥ द इत्थंतरम्मि नमिङ कलावई विण्णवेइ गुरुमेवं । कम्मेण केण मह पहु! एमेव भुयाओ छिण्णाओ? ॥७२३॥ तो भणइ टू गुरू निसुणह इह भरहे ऽवंतिजणवए रम्मे । नयरी अत्थि अवंती सिरीइ विजयं पि विजयंती ॥७२४॥ तत्थ निवो, ॥५३॥
क्षणदा-रात्री। २ रय. वेग। ३ विजयविमानमित्यर्थः ।
SASSASSASSAS
For Private and Personal Use Only