________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुर्दसणाचरियम्मि
॥१२४॥
1545455ॐ5454
वंतो। पाणपहाणपरे वि हु खमइ परे सत्तिमंतो वि ॥८॥ मद्दवमेवं जं णियगुणेहि मणयं पि मजए णेय । विणयम्मि धाईसुयवट्टइ सया बहुमाणपरो परगुणेसु ॥८१॥ सरलसहावो मणुओ मायामोसेहि वंचइ न किंचि । अजवजुत्तो बालुव सबसत्य-18 महसेणप्पत्थकुसलो वि ॥८२॥ मुत्तिजुओ सबथवि दरिद्दधणवंतसत्तसमचित्तो । किं पि न ईहइ संतुट्ठमाणसो धम्मकम्मपरो॥८॥ वोहणनाम तवसंपण्णो बारसविहम्मि णिच्चं तवम्मि उज्जुत्तो। अगिलाई अणाजीवी कम्मखयकंखिरो नवरं ॥८४॥ संजमजुत्तो णिय-17 | पणरसमो जीवियं व जीवे सयावि स वि । भवभयभीरू रक्खइ दयालुओ तिविहति विहेणं ॥८५॥ सच्चजुओ जिरवजं कजे जंपइ द्र उद्देसो। सयावि उवउत्तो। विकहारहिओ वयणं वयणविहिण्णू सपरसुहयं ॥८६॥ जं सबदोसरहियं पिंडाइचउक्कयं सुयविहीए। गिण्हइ अदीणहियओ सोयजुओ भावसोयपरो ॥८७॥ कणकंचणमणिमुत्तियधणधण्णविवजिओ विगयसंगो। धम्मोवहिजुत्तो वि हु अकिंचणो मुच्छरहिउ त्ति ॥८८॥ णवबंभगुत्तिसहिअं अट्ठारसभेयसंजुयं बंभं । कामचउवीसरहियं धारतो
ग्लानिरहित । २ भाजीविकारहित । ३ संप्राप्तकामस्य चतुर्दशदशास्ताश्चेमा:- दृष्टिसम्माप्ता-कीणां कुचायवलोकनं २ दृष्टिसेवा-भावतः परस्परं दृष्टिमेलनं ३ हसितं-वक्रोक्तिगर्भ : ललितं-पाशकादिक्रीडनं ५ उपगूहितं-परिष्वङ्गः दन्तनिपातं-दशनछेदविधिः . नखनिपातं-नखरदनजातिः
चुंबनं-बसंयोगः ९ आलिङ्गन-गात्रसंश्लेषः १० भादानं-कुत्रापि ग्रहणं " करणासेवन-जागरकादि प्रारंभयंत्रं १२ सेवन-मैथुनक्रिया १३ संभाषः-16 स्मरकथाजापः १४ अनाक्रीडा-भास्वादावर्थक्रिया। असम्प्राप्तकामस्य दशावस्थास्ताश्वेता:-1 चिन्ता-अरष्टव्यभिलाषा २ अहो स्पादिगुणा:-तदर्शनेच्छा ३ श्रद्धा-तत्सकमाभिलाषा ४ सारण-कल्पितरूपस्यालेखादिः ५ विकृवता-शोकाधिकतया आहारादिनिरपेक्षा जानाश:-गुर्वादिसमक्षं तद्गुणोत्कीर्तन
31॥१२४॥ • प्रमादः-तदर्थ सर्वारम्भप्रवृत्तिः ८ उन्मादः-नष्टचित्ततो बट्टा तहा जल्पनं ९ तद्भावः-स्तम्भादिकाधारे उपविश्य तचिन्ताकरणं १० मरणं-शोकाधिकतया प्राणत्यागः।
AGRA
For Private and Personal Use Only