________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवि य-जं पुत्रिं सुचिरेणं तवेण एगावयारिजम्माइ । अप्पेण वि कालेणं लब्भइ तं दूसमाए वि ॥ ६७॥ अण्णं च चलं जीयं गिम्हुम्हकंत विहगगलसरिसं । खणदिट्टणगुरूवा विज्जुलयाचंचला लच्छी ॥६८॥ कयलीगव्भसरिच्छं देहमसारं अणेगवाहिगिहं । तारुण्णं पि सुतारं गिरिणइपूरं व तरलतरं ॥ ६९ ॥ सरयन्भविन्भमा रूवसंपया सुरधणुं व लायण्णं । सुविणय सुक्खमाणं पियसंगमसंभवं सुक्खं ॥७०॥ करिकण्णचलं व बलं कुसग्गजलबिंदुचवलमिस्सरियं । खणभंगुरं सरीरं पवणुडुयधयणिभाऽभिरंई ॥ ७१ ॥ घणतरुवरपरिसंठियविहगसरिच्छो कुटुंबवासो वि । वैवहरयरिणसमाणं कुटुंबपरिपोसणं | मुणसु ॥ ७२ ॥ इय एवमाइ सबं असासयं जाणिउं असारं च । मुहमहुरं परिणइदारुणं च परिहरह विसयसुहं ॥ ७३ ॥
अवि य--जह पूरियइ न सायरु बहुजलिहि हुयवहु तित्ति न पावइ इंधणिहिं । तह जिओ विसइहि तित्ति न पावइ आजम्मु विगयलज्जु सुधावइ ||७४ || हु लज्जइ गुरुमित्तकलत्तहं सुयणुबंधुदोहित्तसुपुत्तहं । पुक्करंतसिरपलिय न मण्णइ बिसयासत्तड जगु अवगण्णइ ॥ ७५ ॥
अण्णं च—बहिरो हियमसुणंतो अकज्जणिरओ मुणेह जच्चंधो । अवसरमोणी मृगो धम्मेसु अणुज्जओ पंगू ॥ ७६ ॥ इय भाविऊण एवं दुलहं मणुयत्तणं लहेऊणं । महसेण ! महाणरवर ! जुज्जइ तवसंजमं काउं ॥ ७७॥ इय तस्स चंडवेगस्स साहुणो बहुविहं सुणिय वयणं । उप्पण्णजाइसरणो महसेणो गिण्हए दिक्खं ॥ ७८ ॥ सो गुरुणा संलत्तो धण्णोऽसि तुमं सुपुण्णवंतोऽसि । जं एस तए गहिओ खमाइदसहा समणधम्मो ॥७९॥ तत्थ इय होइ खंती सकम्मफलमेयमिय विभा
१ संसारप्रीतिः । २ व्यवहारक ।
For Private and Personal Use Only