________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दूगरुएण गउरवेणं सा कण्णा गुणवई पिउणा ॥८६॥ अह तत्थ अस्थि अण्णो वि सिट्ठिपुत्तो अईवसिरिमंतो । नामेणं
सिरिकंतो रूवाइगुणोहसंजुत्तो ॥८६२॥ तग्गुणगणरत्तेणं तेण वणिणा समुददत्तेणं । सिरिकंतस्स विइण्णा कहमवि सा गुणवई कण्णा ॥८६३॥ तो तेण कुमित्तेणं वसुदत्तस्स य पुरो इमं भणियं । पिच्छह अहो ! अकजं समुद्ददत्तण कह विहियं ॥८६४॥ धणदत्तस्स य दिण्णा पुविं अन्भस्थिऊण नियकण्णा । अण्णस्स पुणो दिण्णा घिट्टेणं वयणभट्टेणं ।।८६५॥ इच्चाइवयणइंधणसंधुकियकोवजलणत्तणेणं । वमुदत्तेण पयईइ माणिणा भणियमिय वयणं ॥८६६॥ मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याऽजननिरेवाऽस्तु जननीक्लेशकारिणः ॥८६७॥ तत्तो कोवंघेणं सिरिकतो तेण कह वि| | खग्गेणं । निहओ तेण वि कहमवि वसुदत्तो वि हु हओ असिणा ॥८६८॥ इय तीइ कए तेसिं अंकूरो उग्गओ वइरतरुणो।
जो पउमदसासाणं सीयाकजे फडो जाओ ॥८६९॥ अह ते अट्टज्झाणेण दो वि अण्णोऽण्णं असिपहारहया । मरिऊण हासमुप्पण्णा एगम्मि वणे मिगत्तेणं ॥८७०॥ अह सा पिउणा भणिया सोयपरा पुत्ति! मा कुणसु खेयं । पावस्स फलं एयं धम्म|2
चिय तो तुम कुणसु ॥८७१॥ इय भणिया वि हु एसा न कुणइ धम्मुज्जम गरुयकम्मा । गुणवंतेसु पओसं वहइ य धम्म |च निंदेइ ॥८७२॥ वेहव्वदुहक्कंता कयाइ सा पाविऊण पंचत्तं । तत्थेव वणे भवियवयाइ हरिणी समुप्पण्णा ॥८७३॥ अण्णम्मि
दिणे द8 हरिणिं ते मिगा कए तीए । जुझंता मरिऊणं महिसत्तेणं समुप्पण्णा ॥८७४॥ सा वि हु हरिणी मरिउं जाया ६ महिसी पुणो वि तीइ कए।जुज्झिय मरि जाया ते महिसा मत्तमायंगा॥८७५॥ सा विहु महिसी मरिउं जाया करिणी प्रावणम्मि तत्थेव । इय तिरियत्ते तिष्णि वि सहति ते बहुविहं सुदुहं ॥८७६॥ सो पुण धणदत्तो दुट्ठचिट्ठियं तं च ताण
For Private and Personal Use Only