SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदंसणाचरियम्मि CREAGAR दवणं । गुरुवेरग्गमुवगओ एगागी निग्गओ गेहा ॥८७७॥ भमडंतो संपत्तो रायपुरं पट्टणं कयाइ इमो । तत्थ य निसाइ, रयणत्तयकत्थेइ दिवा तेणं महामुणिणो ॥८७८॥ छुहतण्हपीडिएणं अयाणमाणेण मुनिसमायारं । ते तेण मग्गिया भोयणं ति तो स्सरूवष्यविति ते एवं ॥८७९॥ निस्संगत्ता कुक्खीसंबलभावेण अम्ह वसहीए । पाएणं दिवसे वि हुन धरिज्जइ अण्णपाणाई ॥८८०॥ | रूवग नाम रयणीइ विसेसेणं कत्तो रयणीयराऽसणं अम्ह ? । तुज्झ वि न भद्द ! जुत्तं निसिभत्तं जेणिमं भणियं ॥८८१॥ संति संपाइमा दसमुद्देसो। सत्ता अदिस्सा मंसचक्खुणो । तेसिं संरक्खणढाए वज्जियं निसिभोयणं ।।८८२॥ | अपि च-आयुर्वर्षशतं लोके तदद्धं स उपोषितः। करोति विरतिं धन्यो यः सदा निशिभोजने ॥८८३॥घटिकार्द्ध घटीमात्रं यो नरः कुरुते व्रतम् । स स्वर्गी किं पुनर्यस्य व्रतं यामचतुष्टयम् ॥८८४॥ जीवितं देहिनां यस्मादनेकाऽपायसंकुलम् । कथश्चिदैवयोगात् स्यान्नक्तं सोऽनशनी भवेत् ॥८८५॥ इच्चाइ साहुकहियं जिणवरधम्मं निसामिउं रम्मं । सम्मजुयं गिहिधम्म धणदत्तो गिण्हए सम्मं ॥८८६॥ पालित्तु निरइयारं सावगधम्म समाहिसंजुत्तो । कालक्कमेण मरि सोहम्मे सुरवरो जाओ॥८८७॥ | अह भरहे रयणपुरे तुंगो मेरुव लोयमझत्थो । सुमणप्पिओ य सिट्ठी समस्थि मेरुप्पभो नाम ॥८८८॥ दोसागराइ भोए सो देवो माणिउं तओ चविउं । मेरुप्पभस्स पुत्तो जाओ पंकयमुहो नाम ॥८८९॥ सो सबकलाकुसलो उदग्गसोहग्गरूवलायण्णो । जिणमुणिबंदणपरमो तारं तारुण्णमणुपत्तो ॥८९०॥ अण्णम्मि दिणे सो मित्तसंजुओ वाहवाहणनिमित्तं । नंदणवणस्सियाए संपत्तो वाहियालीए ॥८९१॥ तत्थेगं वरतुरयं खिल्लावंतेण कथइ पएसे । पंकयमुहेण सहसा दिट्ठो ३॥ जरजजरो गोणो ॥८९२॥ तं च अइदुब्बलंग निट्ठियधाउं विमुत्तु चम्मऽष्टुिं । विगयाऽऽणणं विरूवं पीहपवाहाउलियनयणं LIAMERICANK For Private and Personal Use Only
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy