SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सुदंसणाचरियम्मि ।। ६८ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मरगुरोर्विधौ वत्रे मूर्ध्नि स्थितवति वयं के पुनरमी [ शिखरिणी ] ॥११५१ ॥ ता मह विवेयकलियस्स जुत्तमेत्रं न सोइउं णूणं । इय जा संठवइ मणं काउं धीरत्तणं कुमरो ॥। ११५२॥ ता जयवद्वणनयरस्स सामिओ कित्तिवम्मनरनाहो । सूलाइकयाऽऽयं केणमुवरओ केवलमपुत्तो ॥ ११५३ ॥ तत्तो तप्पयसमुचियसव्वत्तमपुरिसरयणनाणत्थं । अहिवासियाणि मंतीहि पंचदिवाणि विहिपुत्रं ॥ ११९५४ || हत्थी तुरंओ चैमरा कलेसो छत्तं च ताणि पुरमज्झे । भमिडं चउक्कचच्चरतिगाइठाणेसु सवत्तो ॥ ११५५॥ अणियंताणि पुराओ वाहिं नीहरिय ताणि पत्ताणि । जत्थडच्छर नरविकमकुमरो तरुणो तलम्मि ठिओ ॥११५६॥ पढमं चिय गिरिगरुयं घोरोरुकरं करिं निएवि इमो । चिंतइ वणहत्थी को बि एस ता कुणउ जमभिमयं ॥ ११५७॥ एवं न ताव करिरायमागयं संपयं दमिस्सामि । सिक्खाविओ वि जम्हा मरणं मह विरहियस्स वरं ॥ ११९५८ ॥ जओ - विरहाओ वरं मरणं विरहो दूमइ निरंतरं देहं । ता सेयं मरणं चिय जेण समप्पंति दुक्खाई ॥ ११५९ ॥ मरणम्मि निच्छियमई कुमरो तं जाव निएइ गयरायं । संतं लीलायंतं जंभायंतं च सोममुहं ॥ ११६० ॥ ता तक्खणेण तुरयं छत्ताइयं च पासिउं कुमरो । चिंतइ मणम्मि कारणमिह किंपि न एस वणहत्थी ॥ ११६१ ॥ सुंडादंडठिएणं निम्मलजलभरियपुण्णकलसेणं । अमएण व सो सित्तो गएण विरहग्गितत्ततणू ॥११६२ ॥ तिपयाहिणिय कुमारं गलगज्जियजल हि गहिरगज्जीए । उक्खिविऊण करेण सबंधमारोविओ कुमरो ॥११६३ || काउं पयाहिणतियं तुरओ रोमंचकंचुइयगत्तो । हरिसियहियओ हिंसइ पिक्खतो कुमरमुहकमलं ||११६४|| हरहासहारधवलं कुमरस्स सिरम्मि संठियं छत्तं । बिंबं व सोमयाए विजिएणं पेसियं ससिणा | ११६५॥ ससिसंखकुंदधवलं चामरजुयलं सयंपि से ढलियं । जसकित्तिपुंजजुयलं व सहइ पासेसु कुमरस्स For Private and Personal Use Only विजयकु मारसरूव प्परूवग नाम अट्ठ मुद्देसो । ॥ ६८ ॥
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy