________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
+CROCOCARSAMACADCASSAG
MORECASANCHA
टू समित्तेहिं, तो हं पुच्छामि इय तुम्हे ॥२०॥ सच्चं तत्थ सुणिजइ, कक्करकेप्फाडविसमसिहरेसु । झाणट्ठियमुणिणो, किण्णरेहिं
अजवि थुणिजंति? ॥२१॥ सच्चं अजवि सिरिनेमिनाहभवणम्मि रयणिसमयम्मि । पारद्धपिच्छणाओ, सुरंगणाओ पणचंति ? ॥२२॥ सच्चं अइरावयखर-खुरग्गखुम्मियसुखोणिदेसाओ। सुणईझरंतनिज्झरझंकाररवो सया तत्थ ? ॥२३॥ तं | निसुणिऊण पभणइ, धणपालो सुयणु ! सच्चमिह सवं । अन्नं पि महच्छरियं, जं दिटुं तं निसामेह ॥२४॥ अहमिहि पिय-४
भइणीमरणसमुप्पण्णगरुयवेरग्गो। मित्तजुओ संपत्तो, उजिते वंदिउं देवे ॥२५॥ पक्खालियनियअंगो, सियवत्थो विहिय-16 | उत्तरासंगो । पूओवगरणसहिओ, पविसिय जिणमंदिरे विहिणा ॥२६॥ काउं पयाहिणतिगं, पत्तो पृएवि नेमिजिणनाहं।।
भत्तिए भुवणगुरुं, सयलदिणं पज्जुवासेउं ॥२७॥ दसआसायणभीरू, निसामुहे जिणगिहाओ जा णिहरे । पिच्छामि दिवरूवं.18 |ता नारी जिणहरे पत्तं ॥२८॥ तीएवि सुसरवीणं, तंतिं सारेवि कररुहग्गेहिं । थुणिऊण वीयरायं, अहं पि संभासिओ महुरंट ॥२९॥ भणियं च मए सुंदरि!, तं संपइ आगया इहं कत्तो? । देवी व माणुसी वा, कासि तुम ? किं च तुह नामं? ॥३०॥18 तो तीइ इमं भणियं, भाउय ! एसा हि मह कहा महई । ता सुणसु तुमं धणपाल!, इत्थ उवविसिय मित्तसमं ॥३॥ तो हं विम्हियमणो, पिए! पएसम्मि तत्थ उचियम्मि । मित्तजुओ उवविट्ठो, अह तीइ पयंपियं एवं ॥३२॥ मणुयत्तपरिब्भट्ठा, भाउय ! किण्णरपयं अहं पत्ता । मिच्छत्तमोहिया परिभमामि जह तं निसामेह ॥३३॥ तंजहा-दाहिणदिसाइ इह अस्थि,मलयगिरिमंडिओ मलयदेसो। रिद्धिस्थिमियसमिद्धा, मलयवई नाम तत्थ पुरी॥३४॥ १ कक्करकष्फाड० कठिनगुहा। २ खुम्मिय नमित । ३ महमोह इत्यपि ।
R
For Private and Personal Use Only