________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
सुदंसणा
॥१॥
ACC
नवससहरुव सज्जणमणाणंदा ॥६॥ एवं कहाइ अंगं, बुहजणमणजणियचंगसंवेगं । अवणेइ विसयसंगं, कुणइ सुणताणICIकहाबंधसिवरंग ॥७॥ अह एयं सचंपि हु, साहिस्सं वित्थरेण सपसंग । भवभयभीया भवा, ता निसुणह सावहाणमणा | नामो पढअह पढमो उद्देसो।
मो उद्देसो। तथा हि-अस्थि इह भरहखित्ते, मज्झिमखंडम्मि दाहिणड्डस्स । नामेण नंदिवद्धण-गिरि समुत्तुंगघणसिंगो॥९॥ तस्सग्गेयदिसाए, वरणयरं अस्थि सुत्थियजणहूं । सयलसिरीए ठाणं, दिअवरठाणं हिरण्णउरं ॥१०॥ तत्थस्थि, बद्धमाणो सिट्ठी | जिणधम्मपालणपहाणो । धणवइ नामेण पिया, जिणधम्मधणप्पिया तस्स ॥१॥ जीवाइमुणियतत्तो, उत्तमसत्तो पमायप रिचत्तो । निम्मलदढसम्मत्तो, सामाइयपोसहपसत्तो ॥१२॥ जिणवरनामसुतुट्ठो, चउगइसंसारसरणसंतट्ठो । देवगुरुविणयलट्ठो, जिणिंदधम्मम्मि लट्ठो॥१३॥ सिवसुहकारणसम्मत्ततरणिकरनियरदलियतमतिमिरो । दाणाइगुणपवित्तो, धणपालो ताण वरपुत्तो॥१४॥ उवसंता सुविणीया, सब्भावओ भाउवच्छला सच्छा । तस्सत्थि धम्मनिरया, धन्ना नामेण लहभइणी ॥१५॥ पयईइ भइओ भाविभद्दओ भद्दधम्मसवणरुई । धणपालस्स वयंसो, अस्थि वरो धम्मपालो त्ति ॥१६॥ अह| अन्नदिणे सहसा, रोगायंकेहि पीडिया धन्ना । पंचनमोक्कारपरा, मरिउं सग्गे समुप्पन्ना ॥१७॥ तो तीइ मयगकिच्चं, काउं वेरग्गसंगओ मइमं । रेवयगिरिम्मि पत्तो, धणपालो मित्तसंजुत्तो॥१८॥ वंदिय नेमिजिणंद, समागओ नियगिहम्मि पत्थावे।
॥१॥ विम्हियमणाइ पुट्ठो, पियाइ सो धणसिरीइ इमं ॥१९॥ उजिंते नेमिजिणो, तुम्हेहि नमंसिओ पुरा बहुसो । इण्हि पि
१ संतटो० संत्रस्तः ।
For Private and Personal Use Only