________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदंसणा-IN तत्थ य महसेणनिवो, सोभामित्तं तु जस्स किल सेणा । केवलपयावनिजियदुजयपडिवक्खवग्गस्स ॥३५॥ अह अन्नदिणे कहावंधचरियम्मि/एसो, पाडलिपुत्ताहिवेण जयरन्ना । भणिओ दूयमुहेणं, सप्पणयं एरिसं वयणं॥३६॥भुवणच्छेरयभूया, वररूवा अस्थि मज्झनामो पढ
निव! धूआ। नामेण चंपगलया, पाणिग्गहणं न सा महई॥३७॥ अन्नदिणे तुह रूवं, मह चित्तयरेण दंसियं तीए । दहण मो उद्देतो। ॥२ ॥
साणुराया, तं सहसा सा तओ जाया॥३८॥ नाऊण इमं च मए, सा कण्णा नरवरिंद! तुह दिण्णा। तीए परिणयणत्थं, आगच्छसु अमुगदिवसम्मि ॥३९॥ इय सोउं महसेणो, राया सचिवाण साहिणियं कजं । चलिओ हरिसियहियओ, पंचहि वह
णेहि सुमुहुत्ते॥४०॥पडिकूलपवणपिल्लियदसदिसिखित्तेसु जाणवत्तेसु । कह कहवि विमलसेले, लग्गं निवपवहणं भग्गं ॥४१॥ । अवि य-सुहकंखिरो नरिंदो, पडिओ विसमावईसु किह ? अहवा। विसयासत्ता सत्ता, लहंति दुक्खाई किं चोजं? ॥४२॥ | जलसंगयं दुरंतं, विहडियसंधाणतुट्ठगुणजालं। कुकलत्तं व कुजाणं, खणेण चत्तं निवेण तयं ॥४३॥ गुहिरे अणोरपार, भवजलहिम्मि व दुहावहे तहियं । पत्तो सुमाणुसतं, व कहवि रन्ना विमलसेलो ॥४४॥ छुहतण्हासुसियतणू, सणियं सणिय स तत्थ जाव निवो। आरूढो गिरिसिहरे, ता पिच्छइ जिणहरं रम्मं ॥४५॥ तस्स य दुवारदेसे, वाविं दटुं स तत्थ पविसे । सलिलं पिएवि सुत्थो, संजाओ निग्गओ वाहिं ॥४६॥ सिसिरच्छायारुइरे, उवविट्ठो तीइ मत्तवारणए । ता जिणभवणदुवारे, पलोयए पाउयाजुअलं ॥४७॥ चिंतइ जो इह भवणे, कोवि सया एइ देवयाभत्तो । सिद्धस्स तस्स एयं, मन्निजइ पाउयाजुयलं ॥४८॥ तत्तो विम्हियचित्तो, जा सहसा नियइ जिणगिहस्संतो। ता तत्थ इत्थिरयणं, दर्यु इय चिंतए राया ॥४९॥ ॥२ ॥
१ न वांछतीत्यर्थः। २ आश्चर्यम् ।
OMKARAMMARCCRACRLGAUR
RANASAGARLS
For Private and Personal Use Only