________________
Shri Mahavir Jain Aradhana Kendra
सुदंसणाचरियम्मि
॥ ६ ॥
विषयः
९२ पङ्कजमुखप्रदत्तनमस्कारप्रभावादिवर्णनम् ।
९३ धर्मरुचिमुनिना विहितो ज्ञानादिरनत्रयस्वरूपोपदेशो वृषभध्वजपङ्कजमुखपूर्व भवस्वरूपादिवर्णनच ।
...
...
एकादशोद्देशः ।
९४ भृगुकच्छपुरे श्रीज्ञानभानुगुरुकृताऽश्वावबोधतीर्थवर्णनम् । ... ९५ तत्र च जितशत्रुनृपजिनधर्मश्रेष्ठिप्रभृतिसंब
न्धवर्णनम् । ९६ अवबोधनकृते श्रीमुनि सुत्रतजिनस्य तत्रा
...
पत्रम्
१०७
... १०८
...
... १०९
... ११०
... १११
...
गमनम् । ९७ अश्वस्य जातिस्मरणादिनिरूपणम् ।
... १११
९८ जिनभवनविम्बविधानपूजनादिफलवर्णनम् । ११२
www.kobatirth.org
पृष्ठम्
१
१
२
१
१
१
१
विषयः
द्वादशोद्देशः ।
...
९९ सुदर्शनाऽऽदेशात् प्रधानसूत्रधारविर्निमितश्रीमुनिसुव्रतस्वामिप्रासादः । ... ११३ १०० तत्प्रासादस्य मुनिसुव्रत जिनबिम्बस्य प्रतिष्ठाविधेव वर्णनम् ।
... ११३
... ११४
११४
१०१ सुदर्शनाविहिततत्पूजादिप्ररूपणम् । १०२ सुदर्शनाविहित सप्तक्षेत्र धनव्ययः । १०३ निजपित्रा ज्ञापितया सुदर्शनया निर्मापिते श्रीशकुनिकाविहाराभिधे जिनालये पूर्णीभूते तत्प्रशस्त्यादिविधापनम् । त्रयोदशोदेशः ।
For Private and Personal Use Only
पत्रम्
१०४ शीलवत्या साकं सुदर्शनाकृतरत्नावल्यादिविविधतपश्चरणादिवर्णनम् । ...
... ११५
... ११६
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
२
२
१
विषयानुक्रमः ।
॥६॥