________________
Shri Mahavir Jain Aradhana Kendra
सुदंस० २
विषयः
१०५ स्त्रीपुत्रसहित चन्द्रगुप्तनृपदीक्षादिवर्णनम् । १०६ विज्ञातनिजमरणसमय सुदर्शनाकृतश्रीसुत्रतजि
नस्तवनम् ।
...
पत्रम्
११६
११६
१०७ तद्विहितसर्वजीवक्षमापना । १०८ अर्हदादीनां शरणाभ्यर्थना ।
... ११७
११७
१०९ अनशनं प्रतिपद्य सुदर्शनास्वर्गगमनप्राप्तिः । ११७
चतुर्दशोद्देशः ।
११० श्रीचण्डवेगमुनिना श्री मुनिसुव्रतस्वामिनस्तीर्थे भृगुकच्छपुरे सुदर्शनाकारित जिनालयकालप्रमाणवर्णनाद्यकारि चम्पकलतायाः पुरतः । ११८ १११ सुदर्शना देवीकृतचण्ड वेगखेचरोपदेशः । ११२ श्रीशत्रुञ्जयतीर्थोपरि श्रीवीर जिनेन्द्रागमनम् । १२०
११९
www.kobatirth.org
पृष्ठम्
१
२
१
२
२
२
२
१
विषयः
११३ तत्कृत जिनेन्द्रस्तवनम् । ११४ जिनेन्द्रोपदेशो जीवादितत्त्वनिरूपणञ्च । ११५ चण्डवेगदीक्षादिविधिवर्णनम् ।
पञ्चदशोद्देशः ।
११६ श्री चण्डवेगमुनिकृतस्वव्यतिकरवर्णनम् । १२१
११७ मुनिकृतोपदेशं निशम्य जातजातिस्मरणस्व महसेननृपस्य प्रव्रज्याप्राप्तिः ।
...
For Private and Personal Use Only
पत्रम् ... १२० १२०
.. १२१
... १२४
११८ गुरुशिष्यावुभौ द्वैमासिकमनशनं प्रपात्यानुत्तरविमाने देवत्वेनोत्पन्नौ ।
षोडशोद्देशः ।
११९ सुदर्शनादीनामद्भुतं चरितं निशम्य जातसंवे
... १२५
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
१
१.
१
*5464