________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandie
सुदसणा-18ssरवगम्भिणो रोलो ॥१०८॥ एयारिसं असारं संसारनिबंधणं च विसयसुहं । बिउसाण निंदणिज्जं सुईसणे! होइ चइअबं ज चरियाम्म ॥१०९॥ अह सो सूरो वि निवो किं कुणउ महीचरो नहयरेण? । अहवा गुरुया वि लहंति परिभवं नूण धूयाहिं ॥११०॥ मारसरूव जा अवि य-नियघरसोसा परगेहमंडणी कुलहरं कलंकाणं । धूया जेहि न जाया जयम्मि ते सुत्थिया परिसा ॥११॥४/प्परूवगचिंतेइ मज्झ संपइ जलकीलाभिभलस्स अवसस्स । सत्थत्थनयपरस्स वि संजाओ परिभवो एसो ॥११॥
नामो अट्ठ मा अवि य-धाउवायरसायणजंतवसीकरणखण्णवाएहिं । कीलावसणेण तहा गरुया वि पडंति गुरुवसणे ॥११॥ अहव
मुद्देसो। ४. कुलदेविवयणं जं न कयं धम्मसंगयं तेण । एसो दुक्खनिहींओ मज्झोवरि निवडिओ सहसा ॥११४॥ इय सोइऊण सुइरं
भणियं तं कुमरवियडभुयदंडं । वच्च लहु मा विलंबह नहगमणं जं तुह सहीणं ॥११५॥ जोडियकरो कुमारो जंपइ पहु! पंचदिवसमज्झम्मि । जइ तुह धूयं नाऽऽणेमि तो धुवं लेमि पवजं ॥११६॥ भणिऊण इमं कुमरो असिहत्थो नहयलं समुप्प
इओ। विज्जाहरपिट्ठीए जा वच्चइ कयपयन्नो सो॥११७॥ ता इत्थ विमलसेले निएवि विजाहरो कुमारेण । रुडेण हक्किओ है सो निहुरवयणेहि दइट्ठो ॥११८॥ रे ठाहि ठाहि तियहर! सरणं कत्थेत्थ वच्चसि दुरप्प!? । मज्झ बलं न वियाणसि अवहरसि
नरिंदपियधूयं ? ॥११९॥ विजाहरो वि तवयणजणियगुरुमच्छरो सचक्केण । पहरेइ जाव कुमरस्स तिबकोवाऽनलपलित्तो F॥१२०॥ ता वंचेवि कुमारो चक्कं तडितरलतिक्खखग्गेण । पाडइ तस्स सिराओ मउडं विज्जाबलसमिद्धो ॥१२१॥ नाऊण कुमारवलं नरिंदधूयं चएवि तत्थेव । विजाहरो सरोसो पत्तो किकिंधिगिरिसिहरे ॥१२२॥ कुमरो वि अमरिसेणं पधाविओ
. कुलगृहम्-पितृगृहम्-पिताका घर। २ भिंभल० व्याकुल। ३ अवशस्य-पराधीनस्य । " निहाय० निघात-आघात इत्यर्थः ।
PCOCALMANGALOKALAG
For Private and Personal Use Only