________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं ताऽहं तत्थ ताय ! गमणं करिस्सामि ॥ ९४|| आणत्तो सो पिउणा हयगयरहभडसमूहपरियरिओ । थोवादिणेहिं पत्तो अवज्झनयरीइ सो कुमरो ॥ ९५ ॥ आवासियम्मि कडए सहिओ भिच्चेहिं अवसरे पत्तो । रायस्स कयपणामो कयस| म्माणो य उवविट्ठो ॥९६॥
अवि य - विष्णाणकलालायण्णरूवनयवायविक्कमगुणेहिं । वित्थरिओ विमलजसो विजयकुमारस्स नयरीए ॥ ९७॥ इत्थंतरम्मि जयवम्मरायधूया संहाइ सीलवई । बहुपरिवारसमेया समागया तायनमणत्थं ॥ ९८ ॥ कुमरं विलोयमाणी विजयं सहियाहि सा हसिज्जंती । लज्जंती नियपिडणो पुणो गया निययभवणम्मि ॥ ९९ ॥ दद्दूण तस्स रूवं सीलवई रायणा कुमारस्स । सहसति तेण दिण्णा पारद्धो तह य वीवाहो ॥१००॥ इत्थंतरम्मि भद्दे ! वसंतसुहमजणुज्जओ राया । सपरियणो संपत्तो पुष्फ करंडम्मि उज्जाणे ॥ १०१ ॥ तत्थुजाणे रण्णो मज्जणकीलापसत्तचित्तस्स । विज्जाहरेण हरिया सीलवई कुमररुवेण ॥ १०२ ॥ अलियं अमुणंतीए खयरं पइ जंपियं इमं तीए । मा कुणसु सुयणु ! हासं लज्जामि अहं लहुं मुंच ॥ १०३ ॥ सुणिऊण तीइ वयणं अपिच्छमाणाहिं तत्थ सीलवई । बीयं कुमाररूवं निएवि संभंतचित्ताहिं ॥ १०४ ॥ सह परियणेण सहियाजणेण सभएण झत्ति पुक्करियं । उष्पिच्छ देव ! गयणे निज्जइ केणावि सीलवई ॥ १०५॥ सहसत्ति इमं सोउं राया खग्गं करेण गहिऊण | मज्जणर्खेयं चइत्ता ओतओ धावए कुद्धो ॥ १०६ ॥ सबे वि भडा चइऊण मज्जणं आउहाई गहिऊण । पहणंता महिवीढं समुट्ठिया जुज्झसज्जमणा ॥ १०७॥ इय वज्जपडणसरिसे भद्दे ! सहसा तहिं दुहे पडिए । उच्छलिओ अइकरुणो हाहा -
१ सभायाम् । २ निहुर्य इत्यपि । ३ उच्छुओ इत्यपि । ४ खय० कुण्ड । ५ इतस्ततः ।
For Private and Personal Use Only