________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
R
सुदंसणा-दाकृतिकरणैकनिष्णातैः । तथैवेदमपि सुदर्शनाचरित्रं (शकुनिकाविहार) प्राकृतपद्यात्मकं धर्मकथानुयोगेऽर्थतः समवतरति। उपोद्धातः। चरियम्मि २ यद्यप्ययं ग्रन्थः प्राकृतभाषायां पद्यात्मकः प्रणीतस्तथाऽपि वैराग्यरसवर्षिभिर्विविधनृपादिदृष्टान्तैः समलङ्कृतोऽतीवोप-2
युक्तो विदग्धजिज्ञासूनाम् । अस्मिँश्चरित्रे च षोडशोद्देशकाः प्रथितास्सन्ति तेषु धनपालादीनामष्टौ अधिकारा वर्तन्ते ॥२॥
प्रथमतः ते च प्रस्तुतचरित्रस्यैव विषयानुक्रमणिकाऽवलोकनेन समीचीनतयाऽवसेयाः पाठकगणैः। | चरित्रस्याऽस्य प्रणेतारः श्रीमद्देवेन्द्रसूरिपादाः संस्कृतप्राकृतादिभारतीकोविदाः एते च कं गच्छमलङ्कतवन्तः, के च दगुरवस्तेषां ?, कदा सूरिपदं भेजुः, कस्मिन्प्रदेशे च?, के के ग्रन्था एतैर्विनिर्मिताः?, जन्मना च कदा वसुन्धरा पावितवन्तः। MI एते हि प्रस्तुतग्रन्थप्रणेतारो भूतपूर्वचैत्रवालगच्छाम्बरदिवाकराणां विक्रमीये पाण्डववस्वक्षिशशि (१२८५) प्रमिते|
संवत्सरे यावज्जीवितविहितदुष्कराऽऽचामाम्लतपसा मेदपाटस्थचित्रकूट (चित्तोड)भूमिपालोपलब्ध'तपा'इतिबिरुदानां सरस्वत्युपलब्धप्रशस्तप्रसादतश्च मेदपाटा(मेवाड)न्तर्गतआघाटा(आड)भिधाने पुरवरे विद्वत्प्रकाण्डैर्मण्डितायां जिज्ञासुभिः षड्दर्शनविदुरप्रधानप्रभृतिनियोगिवृन्दैः समधिष्ठितायां भूपालसभायां चतुरङ्गीवादप्रस्तावे द्वात्रिंशन्मितसार्ववैद्यपटुतरधिषणविकटदिक्पवादिराजजेतृत्वे हीरकवदभग्नत्वादजेयत्वाच्च प्रमुदितनृपालप्रदत्त हीरले तिख्यातिबिरुदमासादितवतां शशधरकरकुवलयनिकरोज्ज्वलकीर्तिवलयधवलितदिग्वलयानां चन्द्रवजगज्जनानामाहाददायिनां श्रीमज्जगच्चन्द्रसूरीन्द्राणां भूरितरद्रव्यव्ययसाध्यदिव्यदेवालयविभूषितेऽबुंदगिरी गुर्जरराजाऽनुमतमन्त्रिप्रवरवस्तुपालमन्त्रिसमक्षं भव्यजनजलदवृन्दविवोधनककुमतकुतर्कवादवितततमस्ततिनिहरणचन्द्रायमाणश्रीमद्भुवनचन्द्रसूरिप्रदत्तसूरिपदाऽऽरूढा विनेयाऽवतंसाः पट्टालङ्कारभूताः समजनिषत ।
AGALOCALCURESCRECA-15
For Private and Personal Use Only