________________
Shri Mahavir Jain Aradhana Kendra
----
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनाचरित्राऽपरनामशकु निकाविहारोपोद्घातः ।
भक्तिभरनम्रसुरपति किरीटमाणिक्यकोटिघृष्टपदः । सुरपतिवचोभिर्विनुतः, स पातु वः सुव्रतजिनेन्द्रः ॥ १ ॥ श्रीशकुनिकाविहारो विख्यातस्त्रिभुवनेऽप्ययं वन्द्यः । निर्वाणनगरगोपुर- कपाटयुगपाटनपटिष्ठः ॥२॥ दुर्वादिप्रथितान्धकारहरणे प्राभातिकं भास्करं, सम्यग्ज्ञानलतावितानविभवे श्रेयस्करं वारिदम् । दुष्पारे भवसागरे निपततामालम्बनं शोभनं, सूरीन्द्रं सततं स्मरामि विजयानन्दं सदाऽऽनन्ददम् ॥३॥ सारासारविचारचतुराणामनवद्यधियामशेषाणां विद्वज्जनानां नैवाविदितमस्त्येतदिह हि जन्मजरामरणाधिव्याध्युपाध्यादिकदुःखबहुले गभीरतर भीमभवसागरे बम्भ्रम्यमाणाः समे सत्त्वाः सुखाभिलाषिण इति । तच्च संसृतिजन्य दुरन्तदुःखौघनिबन्धनसकलकर्माऽभावेन ज्ञानदर्शनचारित्रवीर्याऽऽत्मकाऽनन्तचतुष्टयावाप्तावेव सर्वदाशान्तिनिदान मैकान्तिकमात्यन्तिकं समुपलभ्यते । तदवाप्तिश्च वीतरागतादशामन्तरेण कदाचिदप्यात्मनो नैव संभवति, तदुपलम्भे च कारणतया जिनप्रवचनमेव मुख्यतः प्रत्यपादि सदागमैरखिलतत्त्वविद्भिः केवलज्ञानभास्करोदयप्रत्यक्षीकृतत्रिविष्टपवस्तु चयैस्तीर्थनाथैस्तदन्तेवासिभिर्गणभृदादिभिश्च ।
तच्च द्रव्यचरणकरणगणितधर्मकथाऽनुयोगचतुष्टये विभागीकृतं तैरेव पूज्यतमैः । तत्र द्रव्यानुयोगत्रिकस्यातीव सूक्ष्मार्थप्रतिपादनविषयत्वाद्दुर्ग्राह्यत्वं विदुषामपि । धर्मकथानुयोग एव सुतरामुपकरोति मेधाविनो मन्दतममतिसत्त्वायुष्कान्देहिनश्च । अत्र कथानुयोगे च संस्कृतप्राकृतभारतीमयगद्यपद्यरचनात्मकानि नानाविधान्यनवद्यभरितानि बहूनि विद्वज्जनमनोरञ्जकान्यपूर्वाणि चरित्राणि प्रवचनरत्नाकरात्समुद्धृत्य गुम्फितानि स्फीतमतिभिर्ग्रन्थरचनाचणैः प्राचीनाऽऽचार्यप्रवरैः स्वपरोप
For Private and Personal Use Only