________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अण्णं च - अवसप्पिणी संपर दूसमदोसेण पाणिणो पायं । अइमूढमणा गाढं पमायमइरामउम्मत्ता ॥३७॥ बहुकवडकूडभरिया अकज्जणिरया कुसीलसंगरया । अकयण्णुया कयग्घा चलचित्ता पत्रलमिच्छत्ता ||३८|| आरंभपरा तुच्छा णिरप्पणा असणा य मच्छरिणो । णिल्लज्जा र्णिम्मेरा णिङ्कुरवयणा णिरणुकंपा ॥३९॥
किंच - अइसइणो विरलतरा खंतिपरा मुणिवरा वि बीयसमा । अप्पतरं सम्मत्तं विरई दुविहा वि दुरणुचरा ॥ ४० ॥ अप्पीओ गुरुविणओ मित्तीभावो सकारणो लोए । अइलोहग्गहगहिओ परुप्परं सुयणववहारो ॥ ४१ ॥ सावज्जकवडबहुलो सकिलेसो अत्थसाहणोवाओ। जणयतणयाइयाण वि सयणाण मिहो अवीसासो ||४२ || अण्णायकारिणो कूरमाणसा कूडछग्गुणप्पवणा । पुहइवइणो वि छलछिद्दपेहिणो हयपिसायच ॥ ४३ ॥ पउरा धुत्ता वीसत्थघायगा गंठिभेयगा बहुया । उच्चाडणथंभणमोहणाइगुरुपाविणो सुघणा ॥ ४४॥ लुंटंति तकरगणा अहियकरकं तदुत्थिया लोया । अप्परसवीरिया ओसहिओ गावीउ तुच्छरसा ॥४५॥ तुच्छं मइविण्णाणं हयप्पयावाउ मंतविज्जाओ। अप्पाऽऽउया य मणुया बलहाणी बुद्धिहाणी य ॥४६॥ णेहस्स चंचलत्तं सुकुलीणाण वि तहा कुसीलत्तं । सारफलफुल्लपल्लवतुच्छत्तं वणसईणं च ॥४७॥ तुच्छं मेहाण जलं तुच्छं सस्सं च परदुभिक्खं । रोगबहुलो य लोगो कलिकालो बट्टए एसो || ४८ || अइपडरजलो संजायकंदलो संचरंतदोजीहो । उम्मग्गपयट्टजणो पाउसका लुब कलिकालो ॥४९॥ कमलायरहरियपहो पसरियजड्डो सुइप्पयावहरो । दोसायरबहुउदओ कलिकालो सिसिरकालुष ॥५०॥ अहियकरकंतधरो संतावकरो य दूसहो चंडो । अवगयसमिद्धिसासो कलिकालो गिम्हकालु ॥५१॥
१ निर्मर्यादाः ।
For Private and Personal Use Only