________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GALSCRIGANGANA
LONDSAURUSSAX
दूकंबाए । निज्जरइ बहुकम्मं अकामओ वि हुचिरं कालं ॥३१५॥ अह अण्णो वि हु जीवो तहाविहो कोइ कम्मि वि भवम्मि ।
|परिणामेणं केण वि सुहोदयं बंधए कम्मं ॥३१६॥ तत्तो तइया मरिउं एसो तह अक्ककंबजीवो सो । अचंतथावरो वि हु अच्छेमारकरो तिहुयणस्स ॥३१७॥ मरुदेवकुलगरस्स उ सिरिकताए पियाइ उयरम्मि । उप्पण्णाई जुयलत्तणेण सुहकम्मउदएणं
॥३१८॥ पडिपुण्णदिणेहि तओ लक्खणवंजणगुणणियं एसा । पसवइ पसत्थजुयलं पसत्थदियहम्मि सुपसत्था ॥३१॥ हरिसभरनिब्भरेहिं नामं च कयं इमेसि पियरेहिं । नाभी गुणाण नाभि त्ति देविरूवि त्ति मरुदेवी ॥३२०॥ पंचयधणुहसयाई पणवीसहियाई देहमाणेणं । नाभी सुवण्णवण्णो पियंगुवण्णा य मरुदेवी ॥३२१॥ मरुदेवकुलगरो पुण मरिउं दीवेसु सुरवरो जाओ। सिरिकता पुण मरि नागकुमारेसु उप्पण्णा ॥३२२॥ एयम्मि कालचक्के अरए तइयम्मि चेव वदृते । सूसमदूसमनामे बहुवोलीणे अणुक्कमसो ॥३२३॥ चुलसीइपुबलक्खेसु तह य एगणनवइपक्खेसु । ओसप्पिणीइमीसे अवसेसेसु तया काले ॥३२४॥ सबढविमाणाओ चविउं सो वइरनाहचक्किजिओ । सिरिनाभिकुलगरस्स उ मरुदेविपियाइ कुच्छिंसि ॥३२५॥ विमलत्तसिसिरसुहवित्तयाइ मुत्तामाणिब सुत्तीए । गन्भम्मि समुप्पण्णो आसाढे बहुलचउत्थीए ॥३२६॥ वसहगयमाइएहिं चउदससुमिणेहि मुणियजिणभावा। तुट्ठा सुहंसुहेणं मरुदेवी वहइ तंगभं ॥३२७॥ चित्तबहुलट्ठमीए निसीहसमयम्मि पसवए एसा । तेयसमिद्धं पुत्तं विडूरभूमिव वररयणं ॥३२८॥ विहियम्मि सूइकम्मे छप्पण्णाहिं दिसिकुमारीहिं। चउसद्विसुरिंदेहिं ण्हविओ मेरुम्मि पढमजिणो ॥३२९॥ सुमिणेसु पढममुसहो पहुणो ऊरूसु लंछणं वसहो । तेण उसहो
१ वैडूर्यरत्नभूमिरिव ।
GAROGRAMCHOCORE
For Private and Personal Use Only