________________
Shri Mahavir Jain Aradhana Kendra
सुदंसणाचरियम्मि
॥ २३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुणीण कए वेयावच्चंमि जं हवइ पुण्णं । भरहाहिवं पि वलपोरिसेण तं तुलइ लीलाए ||६२|| भणियं जिणेहि सुहवो हिकारणं नवविहं जए पुण्णं । संवेगभावियाणं, समणाणं सावगाणं पि ॥ ६३॥
तंजा - वेयावच्चं संघस्स पूयणं जिणकहाए औणंदो । वत्ण्णंपत्तसिजी सयणासण संपयाणाई ॥ ६४ ॥ एयाणं समग्गाणं पुण्णनिमित्ताण तह य अन्नाणं । उत्तमपुण्णनिमित्तं वेयावच्चं जओ भणियं ॥ ६५ ॥ पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए । न हु वेयावच्चकयं सुहोदयं नासए कम्मं ॥ ६६ ॥ अह अन्नदिणे दिहूं, दक्खावणमज्झसंठियं तुमए । सिरिरिसहनाहभवणं चउवारं तत्थ रमणीयं ॥ ६७॥ अह तत्थ सुरवरिंदो सहिओ सुरसुंदरीहिं पिच्छणयं । दिट्ठो त कुणंतो उप्पण्णं कोउयं तुज्झ ॥ ६८ ॥ तत्थ ठिया जा पिच्छसि पिच्छणयं जिणहरंमि कयहरिसं । अमरच्छराइ सहसा उक्खित्तविवित्तकरणाए ॥ ६९ ॥ चलणाउ तीइ तुट्टेवि नेउरं निवडियं तुहुच्छंगे। संगोवियं तए तं अतुच्छमुच्छाभिभूयाए ॥ ७० ॥ भीया सुरंगणाणं, वरनेउरमुच्छिया तुरियतुरियं । तो गगणवल्लहपुरे, समागया गगणमग्गेणं ॥ ७१ ॥ अट्टवसट्टा तत्तो, विजया विज्जाहरी तुमं मरिडं । भरुयच्छे उप्पन्ना वडरुक्खे सबलिया तुंगे ॥७२॥
भणियं च - अद्वेण तिरियजोणी, रोद्दज्झाणेण गम्मए नरयं । धम्मेण देवलोए सुक्कज्झाणेण निवाणं ॥ ७३ ॥ तंमि भवे खलु तेणं, नेउररयणावहारदोसेणं । तुह सवलियाओ जाओ विच्छोहो सह सडिंभेहिं ॥ ७४ ॥ इत्थंतरंमि राया सपच्चए नियसुयाइ पुत्रभवे । सोऊण साहुकहिए विसुद्धसद्धो इमं भणइ ||७५ || धम्मोवएसबंधव ! भयवं ! जाणंति नाणिणो सवं । सचं जिणंदधम्मे, न तबस्स दुस्सज्झयं किं पि ॥ ७६ ॥ ता भवसमुद्दमज्झे, पडियं जत्तेण मं समुद्धरह ।
For Private and Personal Use Only
णिवचंदगु
त्तपडिवो
हअनामो
छठुद्देसो ।
॥ २३ ॥