SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तहाहि-इत्तो तं तइयभवे, जंबूद्दीवस्स भारहे वासे। वेयड्डसेलसिहरे दाहिणसेढीइ रम्माए॥४८॥ नयरंमि गगणवल्लहनामे रम्ममि अमरनयरिख । अमियगई तत्थ निवो, देवी जयसुंदरी तस्स ॥४९॥ ताण य कमेण जाया विजयानामेण तंऽऽसि वरधूया । जणजणियचमुक्कारा, वरजोवणरूवलायण्णा ॥५०॥ उत्तरसेढीइ पुणो, सुरम्मनयरीइ सहिसगासंमि । वच्चंतीए कइया कुकुंडसप्पो तए दिट्ठो॥५१॥ उप्पण्णकोउयाए तुमए संधियसराए मूढाए । अवसउणुत्ति कलंतीइ है तिक्खबाणेण सो पहओ ॥५२॥ मरिऊण समुप्पण्णो, भरुयच्छपुरंमि सप्पजीवो सो। मिच्छो अतुच्छपावो तुच्छमई मच्छरच्छण्णो ॥५३॥ जं च तए सो कुकुडसप्पो निहओ गयावराहो वि । कमेण तेण मिच्छेण तेणं तं सवलिया |निया ॥५४॥ अह अन्नया कयाई तत्थ य वेयहुसेलसिहरंमि । सिरिरयणसंचयपुरे, सुवेगविज्ञाहरनिवेण ॥५५॥ सिरिसंतिनाहभवणे, पूया काराविया अइसुरम्मा। तत्थ य तुमं पि दव, सपरीवारा गया संती ॥५६॥ पिच्छंती जिणपूयं सहसा जं पुलइयाऽऽसि भावेण । जिणधम्मबोहिबीयं, तेण तए अज्जियं तइया ॥५७॥ तह तत्थ जिणाययणे पूयं दर्दु तया समितीणं । पहखिन्नसाहुणीणं, दुक्करतवचरणनिरयाणं ॥५८॥ विहियं वेयावच्चं, जं च तए सुद्धभत्तपाणेहिं । भत्तिब्भरनिम्भराए सुस्सूसणं वंदणाईहिं ॥५९॥ तवसओ पुवभवे नवकारो नियमसंजुओ तुमए । इह जम्मे जिणधम्मो जाईसरणेण तह पत्तो ॥६॥ अवि य-सुरमणुयसिद्धिसुक्खं, जीवा पावंति जं च लीलाए । तं जिणपूयागुरुनमणधम्मसद्दहणकरणेणं ॥६१॥ भावेण १ कुकुंटजातीयसर्पः। For Private and Personal Use Only
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy