________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एसो मए वि निसुओ कस्सवि पासाओ किं कइया ? ॥ ५५ ॥ इय जाव रुद्धमणवयणकायपसरा विचिंतए वाला । मणसा बंधइ लक्खं पुचभवो सुमरिओ ताव ॥ ५६ ॥ ता तिरियजोणिबाणप्पहार गुरुवेयणाभवं दुक्खं । सुमरेवि कंपियंगी, धसत्ति धरणीयले पडिया ॥ ५७ ॥ दट्ठण महीवडियं, तं सहसा मुच्छिओ नरिंदो वि । जणणी वि बंधवा परियणो य अक्कंदए दुहिओ ॥५८॥ तं तारिसं अवत्थं, अदिट्ठपुवं णिवस्स बालाए । दद्दूणऽत्थाणजणो, सहसा सद्यो वि संखुहिओ ॥ ५९ ॥ अह हाहारवविरसो, महंतकलकलरवो समुच्छलिओ । अकंदरवरउद्दो, पलावसो पयट्टो य ॥ ६० ॥ तो खुहिओ णयरजणो, तक्कालुप्पण्णगरुयभयभीओ । तरलनयणो असरणो, सुण्णमणो ण्णवयणो अ ॥ ६१ ॥ णाणावियप्पसंकष्पकप्पणाकं पमाणकरचरणा । ठाणे ठाणे मंतंति थेरवणिया निहुअंनिहुअं ॥ ६२ ॥ णेसत्थियप्पसारा, सहसा सबेवि संवरिज्जति । दोसियहट्टाणं तो, सिचयचया लहु चइज्जति ॥ ६३॥ सोवण्णियपुत्तेहिं, पुत्ताविज्जंति सुवण्णरुप्पाई । खडकिज्जंति खणेणं, कंसारियकंसउकरडा || ६४|| पसरन्ति तक्करनरा, तह तालिजंति हट्टसंघाया । धावंति गठिछोडा, पुट्टलिया लहु पलायंति ॥ ६५ ॥ भयसंभमभरभिं भं लउट्ठित पडतजंतभजंता । जरजुन्नवुडुवणिया, संवाहिज्जंति तरुणेहिं ॥ ६६ ॥
अन्नं च - अत्थाणसमीवे निसुणिऊण भिच्चेहि कलकलारावं । अण्णायकज्जमज्झेहिं संभरिज्जंति सत्थाई ॥ ६७ ॥ कुंजरघडा गुडिज्जंति पक्खरिजंति सारतुक्खारा । सज्जिज्जंति रहवरा, सण्णाहिज्जंति वरसुहडा ॥ ६८ ॥ पुवविणिज्जियपडिवक्खलक्खदप्पुद्धुरा महावीरा । मागहगणेहिं गिज्जंति, उवहसिज्जंति काउरिसा ॥ ६९ ॥ वज्जंति विजयढक्का, अप्फालिज्जंति समरतूराई ।
१ वुण्ण श्रस्त । २ निभृतभृतम् - गुप्तम्- प्रच्छन्नमित्यर्थः । ३ भिल० व्याकुल । ४ अण्णाय० अज्ञात
For Private and Personal Use Only