________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदंसणा-16मानम् ? ॥४३॥ ज्ञात्वा कवित्वपटुतां, वक्तृत्वं दक्षतां च जगतीशः। हृष्टो वदति गुणाव्ये,प्रश्नमिमं कथय कीदृक्षम् ? ॥४४॥13.जाईसरणचरियम्मि तद्यथा-कः क्रमते गगनतलं,? किं क्षीणं वृद्धिमेति च नितांतम् ?। को वा देहमतीव, स्त्रीपुंसां रागिणां दहति ? ॥४५॥ | निबद्धो
[व्यस्तं समस्तं च] ॥९ ॥
| तइओ ततः-ज्ञात्वा कथितं च तया, गगने वियोति तात! विख्यातः । अहरेति वृद्धिमनिशं, प्रियरहितं दहति पिरहश्च ॥४६॥18 उद्देसो। भणियं सुदरिसणाए ताय! इमं मज्झ संतियं एगं। पण्होत्तरं वियाणह, निरूवियं रूवसिद्धीए॥४७॥ बोध्यो देववरः कथं बहुषु वै? कः प्रत्ययः कर्मणां,? संवोध्यस्तु कथं सदा सुररिपुः ? किं श्लाध्यते भूभृताम् । किंत्वन्यायवतामहो क्षितिभृतां लोकैः सदा निंद्यते?, व्यस्तन्यस्तसमस्तकंचनततः शीघ्रं विदित्वोच्यताम् ? ॥४८॥ तो भणियं णरवइणा, पुत्ते ! पण्होत्तरं इमं विसमं । विउसाण वि दुब्भेयं, ता साहसु कोउयं मज्झ ॥४९॥ [कथितं च तया-अयशः] तां बुद्धिमती दृष्ट्वा, दध्यौ राजेतिर मानसे सुचिरं । कः स्यादनंगमूर्तिः, प्राज्ञः शूरश्च भत्तोऽस्याः? ॥५०॥ तीए विजाइसयं, रूवाइसयं च द९ सिट्ठी वि । चिंतइ किं पच्चक्खा , सरस्सई तह सिरी य इमा ? ॥५१॥ | इत्थंतरंमि तिकडुअतिहलासंविओ ओसहविहत्यो। सत्थत्थसत्थकुसलो, समागओ अवसरे विज्जो ॥५२॥ आसण्णवि
जतिबोसहाण गंधेण उसभदत्तस्स । कह कहवि खलंतस्स उ, नीहरिया उक्कडा छीया ॥५३॥ हाछीइ भणेवि नमो अरिहंताणं ति तेणमुल्लवियं । इय सोउं संभंता सुदंसणा तक्खणे जाया ॥५४॥ चिंतइ देवविसेसो अरिहंतो सिविणा समुच्चरिओ।
१ पक्षी । २ तिकडुअ० त्रिकटुक-(सूंठमरीचपीपर.)। ३ संजविन बद्ध । ४ विहस्थ कुशल ।
EACHERNUMEROLORSt
ASSESSORIASISUS
For Private and Personal Use Only