________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AKASAMRACCALCCALMAN
सुभगा पुरी अस्थि ॥३०६॥ तत्थाऽऽसि थिमियसागरनामनरिंदो भवाओ एयाओ। अहमाऽऽसि पंचमभवे पुत्तो अप-15 राजिओ तस्स ।।३०७॥ रामोऽहं तह भाया अणंतविरिओ हरी तया मज्झ । अम्हेहिं तहि निहओ दमियारीनामपडि-1 |विण्हू ॥३०८॥ सो भमिय भवं अट्ठावयस्स नियडम्मि नियडिनइतीरे । सोमप्पहकुलवइणो ससिप्पहो नंदणो जाओ |॥३०९॥ सो बालतवं चरिउ सुइरं चरगत्तणेण मरिऊणं । ईसाणदेवलोए सुरूवनामनुरो जाओ ॥३१०॥ सो एस सुरो 31 संपइ ईसाणिंदेण मह पसंसाए । विहियाइ मच्छरेणं इहाऽऽगओ मम परिक्खत्थं ॥३१॥ इय निवकहियं सोउं ते विहगा मुच्छिया महीपडिया। लोए विहिया सत्था जाईसरणं समणुपत्ता ॥३१२॥ पभणंति सभासाए अम्हे हिं तया न केवलं रयणं । लोभाओ जुज्झमाणेहि हारियं मणुयजम्मं पि ॥३१३॥ इह जम्मे नरयदुहं नियडं पि निसेहियं तए अम्हं । किं करणिजं अम्हेहिं नाह! इण्हि समाइससु ? ॥३१४॥ ता मेहरहो तेसिं देइ सयं अणसणं इमे वि तयं । पडिवजिय मरिऊणं उप्पण्णा भवणवासीसु ॥३१५॥ राया वि पोसहं पारिऊण रजं च पालए सुइरं । सुमरंतो खगचरियं वच्चइ परमं च वेरग्गं ॥३१६॥ अह विहरतो तहियं घणरहतित्थंकरो समोसरिओ। तण्णमणत्थं पत्तो मेहरहनिवो सपरिवारो ॥३१७॥ वंदिय पहुं निसण्णो धम्मं सोउं तओ गिहे गंतुं । रजम्मि मेहसेणं ठवइ कुमारं भवविरत्तो ॥३१८॥ पहुपासे निक्खंतो संजमजोगेसु निच्चमुजुत्तो। इक्कारसअंगधरो सुदुक्करं कुणइ तवचरणं ॥३१९॥ तित्थयरनामगोत्तं वीसहि ठाणेहिं तह समजेइ । सुयविहिणा कुणइ तवं च सीहनिक्कीलियं नामं ॥३२०॥ अह आरुहिउं अंबरतिलयगिरि गिरिवरुब थिरचित्तो। काउं तत्थाऽणसणं मरिउ सबहमणुपत्तो ॥३२॥ तत्तो चविउं जाओ इह भरहे हथिणाउरे एसो। निवविस्ससेणअइरादेवीणं
SISESEISIAISR444CCAG
For Private and Personal Use Only