________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०॥
सुदंसणा- संतिनामसुओ॥३२२॥ पंचमचकहरपयं पालिय कालेण गहियसामण्णो । सोलसमधम्मचक्की होऊण इमो सिवं पत्तो विजयकुचरियम्मि18॥३२॥ इय भद्दे ! तुह कहियं सुदंसणे! अभयदाणमाहप्पं । धम्मोवग्गहदाणं एगग्गमणा सुणसु इण्हिं ॥३२४॥ मारसरूव
तं पुण चउहा दायगगाहगतहकालभावभेएहिं । परिसुद्धं नेयचं दायगसुद्धं इमं तत्थ ॥३२५॥ नाओवज्जियविहवो है प्परूवगउदारचित्तो अमच्छरो धीरो । सैद्धाविसुद्धबुद्धी अकूरहियओ गहियवक्को ॥३२६॥ पुरपच्छकम्ममुकं वायालीसाइदोस- नाम अट्ठपरिसुद्धं । पिंडं सिजं वत्थं पत्तं च चरित्तरक्खट्ठा ॥३२७॥ अट्ठमयठाणरहिओ जो दाया देइ दाणविहिकुसलो। साहूण | मुद्देसो। सुद्धहियओ दायगसुद्धं तयं दाणं ॥३२८॥ ____ गाहगसुद्धं तु इम, मूलुत्तरगुणजुओ उ जो साहू । पंचसमिओ तिगुत्तो खंतो दंतो सया संतो ॥३२९॥ गुरुपयसेवानि-15 रओ, निरीहचित्तो मुणी जमाइयइ । संजमजत्ताहेउं, गाहगसुद्धं तु तं नेयं ॥३३०॥ मुणिजणउवयारकरे काले दिण्णं बहु-| फलं दाणं । किसिकम्मं पिव कोडुंबियस्स तं कालसुद्धं तु ॥३३१॥ भावविसुद्धं तु इम, पुवत्तगुणेहिं संजुओ सहो । आसंसाइ विरहिओ, कयत्थमऽप्पं च मण्णंतो ॥३३२॥ हरिसवसवियसियमुहो, सद्धारोमंचकंचुइजतो । साहूण देइ दाणं, भावविसुद्धं तु तं भणियं ॥३३३॥ इय चउहा परिसुद्धं, पिंडप्पमुहाण जो खलु इमाणं। एगं पि देइ दाणं, महिडिओ होइ सो| पुरिसो ॥३३४॥ तित्थयरचक्कवट्टी बलदेवा वासुदेवमंडलिया। जायंति जगन्भहिआ, सुपत्तदाणप्पभावेण ॥३३५॥ जह । भयवं रिसहजिणो, घयदाणफलेण सयलजयनाहो । जाओ जह भरहवई, भिरहो य सुसाहुदाणेणं ॥३३६॥ दंसण-15
॥४०॥ * प्रत्यन्तरे अनुत्तरपरिवारो इत्यपि। प्रत्यन्तरे भरहो भत्ताइदाणेण इत्यपि ।
For Private and Personal Use Only