________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
है मित्तेण व मुणिवराण नासेइ दिणकयं पावं । जो देइ ताण दाणं, तेण जए किं न सुविढत्तं ? ॥३३७॥ तं सुपवित्तं भवणं,
मुणिणो विहरंति जत्थ समभावा । न कयाइ साहुरहिओ, गिहिधम्मो पायडो होइ ॥३३८॥ ता तेसिं साहणं, सुसाहुगुण६ संजुयाण सयकालं । सबविसुद्धं दाणं, सबपयत्तेण दायवं ॥३३९॥
अवि य-न तवो सुटु गिहीणं, विसयपसत्ताण होइ न हु सीलं । साऽऽरंभाण न भावो, साहारो दाणमेव तओ ॥३४०॥ आरंभजुएण सया, चत्ताऽऽरंभाण भावसुद्धीए । देयं मुणीण दाणं, खित्तं कालं च नाऊणं ॥३४१॥ दुभिक्खदेसभंगे, पंथे रण्णे ऽबगाढगेलण्णे । बहुलाभमप्पत्थियं, देयं समओचियं दाणं ॥३४२॥ जओ-संथरणम्मि असुद्धं, दुण्हवि गिण्हंतदितयाण ऽहियं । आउँरदिटुंतेणं तं चैव हियं असंथरणे ॥३४३॥
अण्णं च-अणुकंपोचियदाणं पि देइ सड्डो जहासमयमेसो। जम्हा सामण्णेणं, दाणं भणियं सुए दसहा ॥३४४॥ दवत्थर्गवपरियणभयाऽणुकंपोवयारपावत्थं । लज्जाऽभयधम्मत्थं च दसविहं दाणमुदिई ॥३४५॥ तत्थडणुकंपादाणं, जं] दिजइ दीणदुत्थियजणाणं । छुहतिण्हपीडियाणं, दयाइ दाराऽऽगयाण तहा ॥३४६॥ पवयणपसंसणकर, पवयणलाघव
निवारणत्थं च । जं खलु दिज्जइ दाणं, तं भण्णइ उचियदाणं तु ॥३४७॥ सबेसि तु पहाणं, धम्मत्थं जं सया सुपत्तेसु । दिदिजइ दाणं तं होइ कारणं सासयसुहाणं ॥३४८॥ निजरकरं सुपत्ते, दाणं करणाइ होइ रिद्धिकरं । पवयणपभावणकर दाणं उचियं पि निद्दिढें ॥३४९॥
साधार:-मालम्बनम्। २ भप्रार्थितम् । ३ संस्तरणे-निर्वाहे। ४ आउर रोगी ।
DGEOGROCERGRECRUSRECRUCHECK
For Private and Personal Use Only