________________
Shri Mahavir Jain Aradhana Kendra
सुदंसणाचरियम्मि
॥ ६५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०६७॥ रे रे कुलफंसण ! पावकम्म ! गुरुवयणलंघण ! दुरप्प ! अवसर दिट्ठपहाओ मह जीवियमहकरिकर्यंत ! ॥ १०६८॥ इय दुस्सह पियपरिभवहुयवहजालापलित्तसबंगो । नियनिद्धलोयविरहं अचयंतो चिंतिउं लग्गो ॥१०६९॥ किमहं इहेब ठाउं जणयं विणण अणुणए अहवा । गुरुवयणलंघणेणं न जुत्तमिह मज्झ ठाउं पि ॥ १०७०॥ तो काउं दढचित्तं एगागी निस्मरामि गेहाओ । अण्णं च परिभवमिमं सोढुं न वएमि जं भणियं ॥ १०७१ || गयणम्मि निरालंबणमवि परिसकंति साहसिक्करसा । माणंसिणो न मणयं पि माणभंगं परिसहंति ॥ १०७२ || भीसणमसाणपज्जलिय हुयवहं मत्थयम्मि साहसिया । मुग्गल - भारं धारिति माणभंगं न माणधणा ॥ १०७३ || अवि कालकूडभक्खणममुहं सुहमायरंति पियमाणा । न उणो मुयंति मरणे वि माणमाणिक्कधणमणहं ॥ १०७४ || अवि समरमरणमवि देसगमणमवि बंधुमुयणमिच्छति । माणधणा न उणो निद्धबंधुजणियं पराभवणं ॥ १०७५ ॥ इय चिंतिऊण कुमरो परियणमाभासिऊण सप्पणयं । सम्माणिऊण समुचियमाभरणाईहिं तं भाइ ॥ १०७६ ॥ भो ! भो ! जणयाऽऽणाए गंतवं ता मए विदेसम्मि । समयम्मि पुणो तुम्भे पुणरवि संभालइस्सामि ॥ १०७७॥ ते वि हु विओयपसरियवाहजलाऽऽउल्ललोयणा जाया । पियवयणपुबमा भासिऊण धीरेण धीरविया ॥ १०७८ ॥ सीलमई पुण भणिया पिए! तुमं जाहि जणय गेहम्मि । तायमणुयत्तमाणो गमिस्समहयं विदेसम्मि ॥ १०७९ ॥ तं सोऊणं दुस्सहविओगहभारभारियसरीरा । बाहजलाऽऽऊरियनयणसंपुडा रोइडं लग्गा ॥ १०८०॥ किं रुयसि पिए ! आवंति आवयाओ भवे वसं ताणं । जीवाणमओ सुंदरि ! विवेइणो हुंति धीरमणा ॥ १०८१|| ती उत्तं मणवल्लह ! धीरमणा वि हु रुयामि जमयंडे । मं । ॥ ६५ ॥
१ फंसण० विध्वंसक । २ माणिक० रनविशेष |
For Private and Personal Use Only
| विजयकु
मारसरूव
प्परूवगनाम अड्ड
मुद्देसो ।