________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ललियं थुणइ पहुमेवं ॥३३०
दिवोऽसि देव
यणकयसेवं रेवयम्मि थोसा
CLICROCONGRESIGRICORICACADA
हारिणी त्वया दृष्टिः। निहिया तइया तं चेव अम्ह उवरिं खिवसु इण्हि ॥३३५॥ यो गिरिनारगिरीश्वरशृङ्गं शृङ्गारयत्यलं देवः । पणमह वम्महभडवायभञ्जणं तं जिणं नेमिं ॥३३६॥ इति निर्दग्धभवेन्धन! पालक! जगतोऽपि नेमिजिनचन्द्र !। देविंदविंदवंदिय! चंदविवज्जिय! णमो तुज्झ ॥३३७॥
अह धणपालवयंसो स धम्मपालो वि धम्मधणलुद्धो । सुललियपागयभासाइ सुललियं थुणइ पहुमेवं ॥३३८॥ कमलदलदीहणयणं पसंतवयणं सिरीइ कुलभवणं । तिहुयणकयसेवं रेवयम्मि थोसामि नेमिजिणं ॥३३९॥ पणयाण तुमं चिंता-15 मणिव मणवंछियं पयच्छंतो । दिट्ठोऽसि देव! रेवयगिरिसेहर! गरुयपुण्णेहिं ॥३४०॥ अइदुग्गो मग्गपरिस्समो वि एसो सुहावहो मज्झ । तवसंजमुज्जमो इव तुह पयसेवाफलं जस्स ॥३४१॥ हसियं मुहेण नयणेहि वियसियं विहसियं कवोलेहिं ।
दिढे तुमम्मि जयनाह ! हरिसियं मज हियएणं ॥३४२॥ अवणेइ मलं नासइ तण्हं संतावपसरमवहरइ । तुह दंसणं जियाणं है गइंदवयकुंडसलिलं व ॥३४॥ इह दिक्खा इह णाणं इह णिवाणं ति दंसियविसेसा । तुह भत्तीए हिययं हरंति रेवय
गिरिपएसा ॥३४॥ सामि! तुमं कयमहिमं अंबासिहरट्ठियाइ अंबाए । अवलोइय अवलोयणसिहरे मह हरिसियं हिययं ॥३४५॥ आणाइ तुम्ह कयमुजयंतसिहरेसु जेहि तवचरणं । पज्जुण्णसंबपमुहे ते हं वंदे मुणिवरिंदे ॥३४६॥ सयलनियजम्मजीवियजुबणविण्णाणणाणलच्छीए । लद्धं फलं मए वि हु जयनाह ! तुमं नमतेण ॥३४७॥ इय देविंदऽभिवंदिय ! कुकम्मवणनेमि ! जिणनाह ! । अमयंजणसमदंसण! पुणो वि नियदंसणं दिजा ॥३४८॥ तत्तो य धम्मपालो तत्थाऽऽगय
KARGAONKARSARKARiches
For Private and Personal Use Only