SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सुदंसणाचरियम्मि ॥ १३६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टितनानावर्णरुचिररत्ल कर निकरकर्बुरितपवित्रपादनलिन ! देव! गरिष्ठवासनाव ससमुल्लसितगात्र गीर्वाणमाला मुखकमलविनिर्मित सद्वचोभिष्टुत सज्ज्ञानलक्ष्मीनिवासवास भवन !, देव ! प्रदर्शितस्वर्गापवर्गसंसर्गसन्मार्गप्रकाशनैकप्रवणप्रधानोपदेशप्रबन्ध !, देव ! दुस्त्यजपरित्यक्त मातापितृभ्रातृपत्नीप्रभृतिभक्तानुरक्तप्रभूतिज्ञाति सम्बन्ध !, देव ! समुद्रविजयप्रमुखदश दशार्ह महाराजीविराजित यादव कुलसमुद्भूत सत्पुरुवलक्षावतंस !, देव ! सतीजनमतल्लिकाश्रीशिवादेवीकुक्षिसरोवरराजहंस !, देव ! प्रणष्टजन्मजरामरण !, देव ! जगत्रयैकसञ्जातशरण !, देव ! सर्वसुखसंसिद्धिकारण !, देव ! | दुर्वाराऽन्तरवैरिवारनिवारण ! देव ! विश्वविश्वोत्तमदेवाधिदेव !, देव! प्रशस्तसमस्तसुरासुरविहितसेव !, देव! विनिम्मितकर्म्मपरिणाममहाराजपराजय !, देव! द्वाविंशश्रीनेमिजिनेश्वर ! सुचिरं जय ॥ धनपाल इति स्तुत्वा नेमिं गद्यैः सुसंस्कृतैः । अर्द्धसंस्कृततत्पद्यप्रबंधेनाऽस्तवीत्पुनः || ३२९|| तथाहि — हरिकुलविमलनभस्तल निस्तरलशारदनिशीथिनीनाथ ! जय जय नेमिजिणेसर ! भासुरभावलयकयसोह ! | ॥ ३३० ॥ भक्तिभरविनतशतमखशतानि शतशः समेत्य सुरशैले । तुह जम्ममज्जणं अप्पमजणं देव ! अकरिंसु ॥ ३३१|| देव ! मधुमथनशंखः शंखगुणेन त्वया तथाऽपूरि । जह अजवि तस्सद्दो णो विरमइ भुवनमज्झम्मि ||३३२ ॥ येन नवनलिन कुवलयविकसितशत पत्रपत्रलदलाक्षी । रायमई परिचत्ता धण्णा निययंति तं नेमिं ॥ ३३३॥ गायन्ति गीतकुशला यस्य यशः प्रसरममरनरनार्य्यः । सो पयडपयावनिहत्तसत्तुसंघो जयउ णेमी ||३३४|| या देव! पशुष्वपि मोक्षकारिणी For Private and Personal Use Only मूलुद्दिट्ठ प्पबंधप्परूवगनाम सोलसमो उद्देसो । ॥ १३६ ॥
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy