________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनाचरित्रग्रन्थस्य विषयाऽनुक्रमः ।
पृष्ठम्
S4USISUSTUSKURSUS
विषयः
पत्रम् कथाङ्गम् ।
प्रथमोद्देशः १ हिरण्यपुरनगरवर्धमानश्रेष्ठितत्पुत्रधनपा
लादिवर्णनम् । ... ... ... १ २ धनपालं प्रति रैवतगिरिविषयकधनश्रीपृच्छा । २ ३ धनपालपृष्टकिन्नरीस्वकथाकथनम्। ... २ ४ परिणयनकृते पाटलिपुत्रपुरे महसेननृपप्रया
णं मार्गेऽब्धौ प्रवहणं भग्नं विमलगिरिप्राप्तिश्च। २ ५ तत्र चम्पकलताकृतं मुनिसुव्रतजिनस्तवनं
चण्डवेगमुनिनमस्करणञ्च । ... ... ३
विषयः
पत्रम् पृष्ठम् ६ महसेनप्रतिबोधकृते तन्मुनिवर्णितचतुर्धाधर्मकथा।३ ७ सदृष्टान्तनरभवदुर्लभताप्रतिपादनम् । ... ४
द्वितीयोद्देशः ८ केनेदं कारितं जिनभवनमिति चम्पकलतापृष्टच___ण्डवेगमुनिवर्णितसुदर्शनाचरित्रम् । ... ४ ९ सिंहलद्वीप-श्रीपुरनगर-चन्द्रगुप्तनृप
चन्द्रलेखाराज्ञी-चन्द्र श्रेष्ठ्यादिसम्बन्धः । १० चन्द्रलेखागर्भधारणम् । ... ... ६ ११ नृपकारितपुत्रीजन्मोत्सवः। १२ 'सुदर्शना इति नामकरणं लेखशालामोचनश्च । ७
2009
SASAASAASASAGASTS
ASASA
१
For Private and Personal Use Only