________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नटुं । नवरं नाहियवायं कमागयं किह चएमि इमं? ॥४९८॥ भणइ मुर्णिदो नरवर ! एयं नहु किं पि सइ विवेगम्मि । *वाही दारिदं वा कमागयं मुच्चए किं न? ॥४९९॥ ____ तथाहि-केइ भमंता वणिणो धणत्थिणोऽणुक्कमेण दट्टणं । लोहतओरुप्पकणए पुषग्गहिए पमुत्तूण ॥५००॥ घित्तूण पवररयणे एगे सिरिसुक्खभायणं जाया । अण्णे तहा अकाऊण दुत्थिया सोयमणुपत्ता ॥५०१॥ एवं तुमं पि निव! कुल
कमागयं कुग्गहं अमुंचंतो । मा पुर्व पि हु इण्हिं पि दुसहदुहभारमणुवहसु ॥५०२॥ आह नरिंदो कह पहु ! दुस्सहदुहभरकामहं सहियपुवो ?। भणइ गुरू णिव ! णिसुणसु नवगामो अस्थि वरगामो ॥५०३॥ तत्थाऽऽसि कुलपुत्तो दढमिच्छत्तो अध|म्मकयचित्तो । कयकुग्गहपंकजलम्मि मजणो अजुणो नाम ॥५०४॥ विण्णायसत्ततत्तो दढसम्मत्तो पलीणमिच्छत्तो।
जिणमुणिसेवणसत्तो सुहंकरो नाम से मित्तो॥५०५॥ पत्ता सुहम्मगुरुणो बहुआगमसंगया कया वि तहिं । भणिओ सुहं15 करेणं महुरगिरा अजुणो एवं ॥५०६॥ भद्द ! वयामो गुरुसण्णिहिं सुणिमो य आगमरहस्सं । आलस्समाइएहिं आगमिसवणं जओ दुलहं ॥५०७॥ NI तथाहि-आलस्समोहऽवण्णा थंभा कोहा पैमायकिंविणत्ता । भयसोगअण्णाणा वैक्खेवकुऊहला रेमणा ॥५०८॥
एएहिं कारणेहिं लद्भूण सुदुल्लहं पि मणुयत्तं । न लहइ सुई हियकरिं संसारुत्तारिणिं जीवो ॥५०९॥ ___ यतः-अंहःसंहतिभूधरे कुलिशति क्रोधानले नीरति, स्फूर्जजाड्यतमोभरे मिहिरति श्रेयोद्रुमे मेघति । मिथ्यात्वोन- भुजंगभंजनविधौ विष्णुध्वजत्यन्वहं, श्रीजैनागमशुद्धसारवचनस्याऽऽकर्णनं देहिनाम् ॥५१०॥ [ सहूल विकीडियं] अह
********ASSAASTICAS:9%
For Private and Personal Use Only