________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मओ नियसिरिघरम्मि सो अयगरो जाओ॥७९९॥ तत्थ य जो जो पविसइ तं तं सो अयगरो गसइ कूरो। मणिमाली पविसंतो अहऽण्णया तेण सो दिवो ॥८००॥ तहसणेण संजायजाइसरणो इमो तओ तस्स । दंसइ पसंतमुत्तित्तणाइणा पुबभवपिम्मं ॥८०१॥ मणिमाली तं दटुं चउरमई चिंतए इमं चित्ते । अम्हाणं कोइ एसो भुअंगमो पुवभवबंधू ॥८०२॥ अइ-15 |सयमुणिणो पासे वुत्तंते पुच्छिए तओ नाए। मणिमालिणा पयत्तेण साहिओ तस्स जिणधम्मो ॥८०३॥ तो सो अणसण| विहिणा मरिउं सग्गे सुरो समुप्पण्णो । तेणाऽऽगंतुं मणिमालियस्स दिण्णो वरो हारो ॥८०४॥ तत्तो परंपरेणं देव! महाबलनरिंद! वरहारो । सो एस तुम्ह हियए दीसइ दसदिसिकउज्जोओ ॥८०५॥ इय हरिचंदनरेसरवंसे संखाइएसु भूवेसु ।। वोलीणेसु धम्मुक्कएसु तुब्मे इहुप्पण्णा ॥८०६॥ धम्मनिरएसु मंतिसु तह चेव सुबुद्धिमंतिवंसम्मि । तीसु समुप्पण्णो सो
देव! सयंबुद्धनामो हं ॥८०७॥ इत्तियकालं च इमो परंपराए समागओ अम्ह । अणवच्छिण्णो धम्माहिगारविसओ सुवावारो 5॥८०८॥ जं पुण संपइ तुन्भे अप्पत्थावे वि देव ! विण्णविया । तत्थऽथि गरुयकारणमविलंबसहं तयं सुणसु ॥८०९॥ अज्ज
अहं उप्पइउं सामिय! नंदणवणम्मि जा पत्तो।ता तत्थ ठिया दिट्ठा चारणसमणा मए दुण्णि ॥८१०॥ एगो आइचजसो सीबीओ पुण अमियतेयणामु त्ति । धम्मुब मुत्तिमंता ते अइसयणाणसंजुत्ता ॥८११॥ भत्तिभरनिब्भरेण तओ मए वंदि
ऊण ते पुट्ठा । भयवं! महाबलनिवो कित्तियमित्तं धरइ आउं? ॥८१२॥ एवं च पुच्छिएहि तो उवउत्तेहिं तेहि कहियमिणं । एगो मासो सेसो भद्द! सयंबुद्ध ! तुह पहुणो ॥८१३॥ इय सोउं संभंतो देव! अहं झत्ति आगओ इयं । एवं च
उक० प्रसृत । २ अतीतेषु ।
POLISHICHO ROLOGIARISRESCASS*
For Private and Personal Use Only